pravēśa
।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।
śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita
śrī mahābhārata
bhīṣma parva
bhīṣmavadha parva
adhyāya 116
sāra
arjunanu gāṁgēyanige pānīyavannittidudu (1-35). duryōdhananige bhīṣmana upadēśa (36-51).
06116001 saṁjaya uvāca।
06116001a vyuṣṭāyāṁ tu mahārāja rajanyāṁ sarvapārthivāḥ।
06116001c pāṁḍavā dhārtarāṣṭrāśca abhijagmuḥ pitāmahaṁ।।
saṁjayanu hēḷidanu: “mahārāja! rātriyu kaḷeyalu sarva pārthivarū, pāṁḍava-dhārtarāṣṭraru pitāmahanallige āgamisidaru.
06116002a taṁ vīraśayanē vīraṁ śayānaṁ kurusattamaṁ।
06116002c abhivādyōpatasthurvai kṣatriyāḥ kṣatriyarṣabhaṁ।।
ā vīraśayanadalli malagidda vīra kṣatriyarṣabha kurusattamanannu abhivādisalu kṣatriyaru upasthitarādaru.
06116003a kanyāścaṁdanacūrṇaiśca lājaimālyaiśca sarvaśaḥ।
06116003c striyō bālāstathā vr̥ddhāḥ prēkṣakāśca pr̥thagjanāḥ।
06116003e samabhyayuḥ śāṁtanavaṁ bhūtānīva tamōnudaṁ।।
kanyeyaru caṁdana-cūrṇa-lāja-mālegaḷellavannu taṁdu, strīyaru, bālaru, vr̥ddharu, anēka prēkṣaka janarū udayisuttiruva sūryana baḷi bhūtagaḷu sāguvaṁte śāṁtanavana baḷi baṁdaru.
06116004a tūryāṇi gaṇikā vārāstathaiva naṭanartakāḥ।
06116004c upānr̥tyaṁ jaguścaiva vr̥ddhaṁ kurupitāmahaṁ।।
vādyagāraru, vartakaru, vēśyeyaru, naṭanartakaru, śilpigaḷu vr̥ddha kurupitāmahanallige baṁdaru.
06116005a upāramya ca yuddhēbhyaḥ sannāhānvipramucya ca।
06116005c āyudhāni ca nikṣipya sahitāḥ kurupāṁḍavāḥ।।
06116006a anvāsata durādharṣaṁ dēvavratamariṁdamaṁ।
06116006c anyōnyaṁ prītimaṁtastē yathāpūrvaṁ yathāvayaḥ।।
kauravapāṁḍavaru ibbarū yuddhavannu nillisi, sannāhagaḷannu kaḷaci, āyudhagaḷannu badigiṭṭu oṭṭigē yathāpūrvavāgi vayassige takkaṁte anyōnyarige prīti tōrisi ā durādharṣa, ariṁdama dēvavratana baḷi kuḷitukoṁḍaru.
06116007a sā pārthivaśatākīrṇā samitirbhīṣmaśōbhitā।
06116007c śuśubhē bhāratī dīptā divīvādityamaṁḍalaṁ।।
nūrāru pārthivariṁda kūḍida bhīṣmaniṁda śōbhitavāda ā bhāratī samitiyu diviyallina ādityamaṁḍaladaṁte beḷagi śōbhisitu.
06116008a vibabhau ca nr̥pāṇāṁ sā pitāmahamupāsatāṁ।
06116008c dēvānāmiva dēvēśaṁ pitāmahamupāsatāṁ।।
pitāmahanannu upāsisuttidda ā nr̥paru dēvēśa pitāmahanannu upāsisuva dēvategaḷaṁte śōbhisidaru.
06116009a bhīṣmastu vēdanāṁ dhairyānnigr̥hya bharatarṣabha।
06116009c abhitaptaḥ śaraiścaiva nātihr̥ṣṭamanābravīt।।
bharatarṣabha! bhīṣmanādarō dhairyadiṁda vēdanegaḷannu nigrahisikoṁḍu, śaragaḷiṁda abhitaptanāgi, aṣṭoṁdu saṁtōṣavilladē hēḷidanu:
06116010a śarābhitaptakāyō'haṁ śarasaṁtāpamūrcitaḥ।
06116010c pānīyamabhikāṁkṣē'haṁ rājñastānpratyabhāṣata।।
“śaragaḷiṁda gāyagoṁḍu nanna dēhavu suḍuttide. śaragaḷa saṁtāpadiṁda mūrchitanāgiddēne. pānīyavannu bayasuttiddēne” eṁdu ā rājarige hēḷidanu.
06116011a tatastē kṣatriyā rājansamājahruḥ samaṁtataḥ।
06116011c bhakṣyānuccāvacāṁstatra vārikuṁbhāṁśca śītalān।।
āga rājan! allidda kṣatriyaru bēganē śuciruciyāda bhakṣyagaḷannu śītala sihinīrina biṁdigegaḷannū tarisidaru.
06116012a upanītaṁ ca taddr̥ṣṭvā bhīṣmaḥ śāṁtanavō'bravīt।
06116012c nādya tāta mayā śakyaṁ bhōgānkāṁścana mānuṣān।।
06116013a upabhōktuṁ manuṣyēbhyaḥ śaraśayyāgatō hyahaṁ।
06116013c pratīkṣamāṇastiṣṭhāmi nivr̥ttiṁ śaśisūryayōḥ।।
taṁdiruva avugaḷannu nōḍi śāṁtanava bhīṣmanu hēḷidanu: “ayyā! iṁdu nānu manuṣyara yāva bhōgagaḷannū bhōgisalu śakyanilla. manuṣyaniṁda bēreyāgi śaraśayyagatanāgiddēne. śaśisūryaru hiṁdiruguvudannu kāyuttā iddēne.”
06116014a ēvamuktvā śāṁtanavō dīnavāksarvapārthivān।
06116014c dhanaṁjayaṁ mahābāhumabhyabhāṣata bhārata।।
hīge dīna mātugaḷannu sarva pārthivarige hēḷi bhārata! mahābāhu dhanaṁjayanige hēḷidanu.
06116015a athōpētya mahābāhurabhivādya pitāmahaṁ।
06116015c atiṣṭhatprāṁjaliḥ prahvaḥ kiṁ karōmīti cābravīt।।
kūḍalē māhābāhuvu pitāmahanige aṁjalībaddhanāgi namaskarisi niṁtu ēnu māḍali? eṁdu kēḷidanu.
06116016a taṁ dr̥ṣṭvā pāṁḍavaṁ rājannabhivādyāgrataḥ sthitaṁ।
06116016c abhyabhāṣata dharmātmā bhīṣmaḥ prītō dhanaṁjayaṁ।।
rājan! kaimugidu muṁde niṁtidda ā pāṁḍavanannu nōḍi dharmātma bhīṣmanu prītanāgi dhanaṁjayanige hēḷidanu:
06116017a dahyatē'daḥ śarīraṁ mē saṁsyūtō'smi mahēṣubhiḥ।
06116017c marmāṇi paridūyaṁtē vadanaṁ mama śuṣyati।।
“nanna ī śarīravu suḍuttide. ī mahā śaragaḷu ellelliyū nannannu cuccuttive. nanna marmasthānagaḷu tuṁbā nōyuttive. nanna bāyiyu oṇagide.
06116018a hlādanārthaṁ śarīrasya prayacchāpō mamārjuna।
06116018c tvaṁ hi śaktō mahēṣvāsa dātumaṁbhō yathāvidhi।।
arjuna! śarīrada āhlādakkāgi nanage nīrannu koḍu. mahēṣvāsa! yathāvidhiyāgi nīrannu koḍalu nīnē śakta.”
06116019a arjunastu tathētyuktvā rathamāruhya vīryavān।
06116019c adhijyaṁ balavatkr̥tvā gāṁḍīvaṁ vyākṣipaddhanuḥ।।
hāgeyē āgaleṁdu vīryavān arjunanu rathavannēri gāṁḍīvavannu balavannupayōgisi hedeyērisi ṭhēṁkarisidanu.
06116020a tasya jyātalanirghōṣaṁ visphūrjitamivāśanēḥ।
06116020c vitrēsuḥ sarvabhūtāni śrutvā sarvē ca pārthivāḥ।।
siḍilina dhvaniyaṁtidda dhanussina ṭhēṁkāra śabdhavannu kēḷi allidda ella bhūtagaḷū ella rājarū bhayagoṁḍaru.
06116021a tataḥ pradakṣiṇaṁ kr̥tvā rathēna rathināṁ varaḥ।
06116021c śayānaṁ bharataśrēṣṭhaṁ sarvaśastrabhr̥tāṁ varaṁ।।
06116022a saṁdhāya ca śaraṁ dīptamabhimaṁtrya mahāyaśāḥ।
06116022c parjanyāstrēṇa samyōjya sarvalōkasya paśyataḥ।
06116022e avidhyatpr̥thivīṁ pārthaḥ pārśvē bhīṣmasya dakṣiṇē।।
āga ā rathigaḷalli śrēṣṭha mahāyaśa pārthanu rathadiṁdalē malagidda sarvaśastrabhr̥taralli śrēṣṭha bharataśrēṣṭhanige pradakṣiṇe māḍi, uriyuttiruva śaravannu abhimaṁtrisi parjanyāstravannu saṁyōjisi sarvalōkagaḷū nōḍuttiralu bhīṣmana balabhāgadalli bhūmige hoḍedanu.
06116023a utpapāta tatō dhārā vimalā vāriṇaḥ śivā।
06116023c śītasyāmr̥takalpasya divyagaṁdharasasya ca।।
āga oḍaneyē śuddha, maṁgaḷa, śītala, amr̥takalpa, divya gaṁdharasagaḷiṁda kūḍida nīru buggeyaṁte horacimmitu.
06116024a atarpayattataḥ pārthaḥ śītayā vāridhārayā।
06116024c bhīṣmaṁ kurūṇāṁ r̥ṣabhaṁ divyakarmaparākramaḥ।।
ā śītala nīra dhāreyiṁda divyaparākrami pārthanu kurur̥ṣabha bhīṣmanannu tr̥ptigoḷisidanu.
06116025a karmaṇā tēna pārthasya śakraṣyēva vikurvataḥ।
06116025c vismayaṁ paramaṁ jagmustatastē vasudhādhipāḥ।।
śakranaṁteyē māḍida pārthana ā karmadiṁda allidda vasudhādhiparu parama vismitarādaru.
06116026a tatkarma prēkṣya bībhatsōratimānuṣamadbhutaṁ।
06116026c saṁprāvēpaṁta kuravō gāvaḥ śītārditā iva।।
bībhatsuvina ā atimānuṣa adbhuta karmavannu nōḍi kurugaḷu śītadiṁda pīḍita hasugaḷaṁte naḍugidaru.
06116027a vismayāccōttarīyāṇi vyāvidhyansarvatō nr̥pāḥ।
06116027c śaṁkhaduṁdubhinirghōṣaistumulaṁ sarvatō'bhavat।।
vismayadiṁda ellakaḍe nr̥paru uttarīyagaḷannu hārisidaru. ellakaḍe śaṁkha duṁdubhigaḷa nirghōṣada tumulavuṁṭāyitu.
06116028a tr̥ptaḥ śāṁtanavaścāpi rājanbībhatsumabravīt।
06116028c sarvapārthivavīrāṇāṁ sannidhau pūjayanniva।।
rājan! śāṁtanavanū kūḍa tr̥ptanāgi bībhatsuvige sarvapārthivavīrara sannidhiyalli gauravisuvaṁte hēḷidanu:
06116029a naitaccitraṁ mahābāhō tvayi kauravanaṁdana।
06116029c kathitō nāradēnāsi pūrvarṣiramitadyutiḥ।।
“mahābāhō! kauravanaṁdana! ninnalli idu ideyeṁdare vicitravēnū alla. hiṁde amitadyuti r̥ṣiyāgidde eṁdu nāradanu hēḷiddanu.
06116030a vāsudēvasahāyastvaṁ mahatkarma kariṣyasi।
06116030c yannōtsahati dēvēṁdraḥ saha dēvairapi dhruvaṁ।।
dēvategaḷoṁdige dēvēṁdranū saha māḍalāgadaṁtaha mahā kāryavannu vāsudēvana sahāyadiṁda nīnu māḍuttīye.
06116031a vidustvāṁ nidhanaṁ pārtha sarvakṣatrasya tadvidaḥ।
06116031c dhanurdharāṇāmēkastvaṁ pr̥thivyāṁ pravarō nr̥ṣu।।
pārtha! tiḷidavaru ninnannu ella kṣatriyarigū mr̥tyusvarūpaneṁdu hēḷuttāre. dhanurdhararalli pradhānanu nīnu. pr̥thviyalli nararalli pravara.
06116032a manuṣyā jagati śrēṣṭhāḥ pakṣiṇāṁ garuḍō varaḥ।
06116032c sarasāṁ sāgaraḥ śrēṣṭhō gaurvariṣṭhā catuṣpadāṁ।।
06116033a ādityastējasāṁ śrēṣṭhō girīṇāṁ himavānvaraḥ।
06116033c jātīnāṁ brāhmaṇaḥ śrēṣṭhaḥ śrēṣṭhastvamasi dhanvināṁ।।
jagattinalli manuṣyanu śrēṣṭha. pakṣigaḷalli garuḍanu śrēṣṭha. jalāśayagaḷalli sāgaravu śrēṣṭha. nālku pādagaḷiruvavugaḷalli gōvu śrēṣṭha. ādityanu tējassuḷḷavugaḷalli śrēṣṭha. girigaḷalli himavatanu śrēṣṭha. jātigaḷalli brāhmaṇanu śrēṣṭha. dhanvigaḷalli nīnu śrēṣṭha.
06116034a na vai śrutaṁ dhārtarāṣṭrēṇa vākyaṁ saṁbōdhyamānaṁ vidurēṇa caiva।
06116034c drōṇēna rāmēṇa janārdanēna muhurmuhuḥ saṁjayēnāpi cōktaṁ।।
dhārtarāṣṭranu nānu hēḷida mātugaḷannu, vidura, drōṇa, rāma, janārdana mattu saṁjayanū kūḍa punaḥ punaḥ hēḷidudannu kēḷalilla.
06116035a parītabuddhirhi visaṁjñakalpō duryōdhanō nābhyanaṁdadvacō mē।
06116035c sa śēṣyatē vai nihataścirāya śāstrātigō bhīmabalābhibhūtaḥ।।
duryōdhananu viparīta buddhiyuḷḷava. mūḍhanaṁtiddāne. nanna mātugaḷannu gauravisuvudilla. śāstragaḷannu mīri naḍeyuva avanu bhīmana baladiṁda nihatanāgi bahukālada varege malaguttāne.”
06116036a tataḥ śrutvā tadvacaḥ kauravēṁdrō duryōdhanō dīnamanā babhūva।
06116036c tamabravīccāṁtanavō'bhivīkṣya nibōdha rājanbhava vītamanyuḥ।।
avana ā mātugaḷannu kēḷi kauravēṁdra duryōdhananu dīna manaskanādanu. adannu tiḷida śāṁtanavanu avana kaḍe tirugi hēḷidanu: “rājan! kēḷu. kōpavannu dūramāḍu.
06116037a dr̥ṣṭaṁ duryōdhanēdaṁ tē yathā pārthēna dhīmatā।
06116037c jalasya dhārā janitā śītasyāmr̥tagaṁdhinaḥ।
06116037e ētasya kartā lōkē'sminnānyaḥ kaścana vidyatē।।
duryōdhana! dhīmata pārthanu śītala amr̥ta gaṁdhi nīrina dhāreyannu huṭṭisidudannu nīnē nōḍide. idannu māḍuvavaru ī lōkadalli bēre yāru iddudū tiḷidilla.
06116038a āgnēyaṁ vāruṇaṁ saumyaṁ vāyavyamatha vaiṣṇavaṁ।
06116038c aiṁdraṁ pāśupataṁ brāhmaṁ pāramēṣṭhyaṁ prajāpatēḥ।।
06116038e dhātustvaṣṭuśca saviturdivyānyastrāṇi sarvaśaḥ।।
06116039a sarvasminmānuṣē lōkē vēttyēkō hi dhanaṁjayaḥ।
āgnēya, vāruṇa, saumya, vāyuvya, vaiṣṇava, aiṁdra, pāśupada, pāramēṣṭhya, prajāpadi, dhātu, tvaṣṭu, savitu ella divyāstragaḷū mānuṣalōkadallellā dhanaṁjayanige mātra tiḷidide.
06116039c kr̥ṣṇō vā dēvakīputrō nānyō vai vēda kaścana।
06116039e na śakyāḥ pāṁḍavāstāta yuddhē jētuṁ kathaṁ cana।।
dēvakīputra kr̥ṣṇanannu biṭṭu idu bēreyārigū tiḷidilla. magū! pāṁḍavarannu yuddhadalli gellalu eṁdū śakyavilla.
06116040a amānuṣāṇi karmāṇi yasyaitāni mahātmanaḥ।
06116040c tēna sattvavatā saṁkhyē śūrēṇāhavaśōbhinā।
06116040e kr̥tinā samarē rājansaṁdhistē tāta yujyatāṁ।।
rājan! magū yāru amānuṣa karmagaḷannu māḍiddānō ā mahātma, sattvavata, samaradalli śūra, āhavaśōbhi, samara kauśalanoḍane saṁdhiyannu māḍikō.
06116041a yāvatkr̥ṣṇō mahābāhuḥ svādhīnaḥ kurusaṁsadi।
06116041c tāvatpārthēna śūrēṇa saṁdhistē tāta yujyatāṁ।।
magū! elliyavarege mahābāhu kr̥ṣṇanu kurusaṁsadiya svadhīnadalliruttānō alliyavarege śūra pārthanoṁdige saṁdhiyannu māḍikō.
06116042a yāvaccamūṁ na tē śēṣāṁ śaraiḥ sannataparvabhiḥ।
06116042c nāśayatyarjunastāvatsaṁdhistē tāta yujyatāṁ।।
magū! arjunana sannataparva śaragaḷiṁda ninna sēneyu niḥśēṣavāgi nāśavāguvudaroḷage nīnu saṁdhiyannu māḍikō.
06116043a yāvattiṣṭhaṁti samarē hataśēṣāḥ sahōdarāḥ।
06116043c nr̥pāśca bahavō rājanstāvatsaṁdhiḥ prayujyatāṁ।।
rājan! samaradalli sahōdararu mattu bahaḷaṣṭu nr̥paru innū hataśēṣarāgiruvāgalē saṁdhiyannu māḍikō.
06116044a na nirdahati tē yāvatkrōdhadīptēkṣaṇaścamūṁ।
06116044c yudhiṣṭhirō hi tāvadvai saṁdhistē tāta yujyatāṁ।।
magū! yudhiṣṭhirana krōdhadiṁda uriyuva dr̥ṣṭiyu ninna sēneyannu suḍuvudaroḷagē nīnu saṁdhiyannu māḍikō.
06116045a nakulaḥ sahadēvaśca bhīmasēnaśca pāṁḍavaḥ।
06116045c yāvaccamūṁ mahārāja nāśayaṁti na sarvaśaḥ।
06116045e tāvattē pāṁḍavaiḥ sārdhaṁ saubhrātraṁ tāta rōcatāṁ।।
magū! mahārāja! nakula, sahadēva mattu pāṁḍava bhīmasēnaru ninna sēneyannu saṁpūrṇavāgi nāśagoḷisuva modalu pāṁḍavaroḍane saubhrātr̥tvavannu bayasu.
06116046a yuddhaṁ madaṁtamēvāstu tāta saṁśāmya pāṁḍavaiḥ।
06116046c ētattē rōcatāṁ vākyaṁ yaduktō'si mayānagha।
06116046e ētat kṣēmamahaṁ manyē tava caiva kulasya ca।।
magū! nannoṁdigē yuddhavu aṁtyagoḷḷali. pāṁḍavaroṁdige saṁdhimāḍikō. anagha! nānu hēḷida ī mātugaḷannu nīnu iṣṭapaḍabēku. idu ninagū kulakkū kṣēmavādudeṁdu nanagannisuttade.
06116047a tyaktvā manyumupaśāmyasva pārthaiḥ paryāptamētadyatkr̥taṁ phalgunēna।
06116047c bhīṣmasyāṁtādastu vaḥ sauhr̥daṁ vā saṁpraślēṣaḥ sādhu rājanprasīda।।
rājan! kōpavannu toredu pārtharoṁdige saṁdhi māḍikō. phalgunana kr̥takarmagaḷu paryāptavāgali. bhīṣmana aṁtyadoḍane nimmalli sauhārdateyuṁṭāgali. uḷidavarādarū cennāgirali. prasīdanāgu.
06116048a rājyasyārdhaṁ dīyatāṁ pāṁḍavānāṁ iṁdraprasthaṁ dharmarājō'nuśāstu।
06116048c mā mitradhrukpārthivānāṁ jaghanyaḥ pāpāṁ kīrtiṁ prāpsyasē kauravēṁdra।।
pāṁḍavara ardharājyavannu nīḍu. iṁdraprasthavannu dharmarājanu āḷali. kauravēṁdra! idariṁda nīnu pārthivaralli mitradrōhī, pāpi eṁba kīrtiyannu paḍeyuvulla.
06116049a mamāvasānāccāṁtirastu prajānāṁ saṁgacchaṁtāṁ pārthivāḥ prītimaṁtaḥ।
06116049c pitā putraṁ mātulaṁ bhāginēyō bhrātā caiva bhrātaraṁ praitu rājan।।
nanna avasānadiṁda prajegaḷalli śāṁtiyu nelesali. pārthivaru prītimaṁtarāgi tamma tammallige hiṁdirugali. rājan! taṁdeyu maganannu, māvanu aḷiyanannu, aṇṇanu tammanannu sērali.
06116050a na cēdēvaṁ prāptakālaṁ vacō mē mōhāviṣṭaḥ pratipatsyasyabuddhyā।
06116050c bhīṣmasyāṁtādētadaṁtāḥ stha sarvē satyāmētāṁ bhāratīmīrayāmi।।
kālakke takkudāda nanna ī mātugaḷannu nīnu kēḷadeyē hōdare mōhāviṣṭanāgi abuddhiyiṁda paritapisuttīye. bhīṣmana ī aṁtyavu nimmellarigū aṁtyavenisuttade. satyavannē hēḷuttiddēne.”
06116051a ētadvākyaṁ sauhr̥dādāpagēyō madhyē rājñāṁ bhārataṁ śrāvayitvā।
06116051c tūṣṇīmāsīccalyasaṁtaptamarmā yatvātmānaṁ vēdanāṁ saṁnnigr̥hya।।
ī mātannu āpagēyanu rājara madhyadalli bhāratanige kēḷisi, śaragaḷiṁda cuccalpaṭṭu saṁtaptavāda marmagaḷa vēdaneyannu nigrahisikoṁḍu ātmanannu yōjisi summanādanu.”
samāpti
iti śrī mahābhāratē bhīṣma parvaṇi bhīṣmavadha parvaṇi duryōdhanaṁprati bhīṣmavākyē ṣōḍaśādhikaśatatamō'dhyāyaḥ।।
idu śrī mahābhāratadalli bhīṣma parvadalli bhīṣmavadha parvadalli duryōdhanaṁpratibhīṣmavākya ennuva nūrāhadināranē adhyāyavu.