103 नवमदिवसावहारोत्तरमंत्रः

प्रवेश

।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।

श्री कृष्णद्वैपायन वेदव्यास विरचित

श्री महाभारत

भीष्म पर्व

भीष्मवध पर्व

अध्याय 103

सार

भीष्मन पराक्रमद कुरितु शोकिसि युधिष्ठिरनु कृष्णनल्लि उपायवन्नु केळिदुदु (1-24). अर्जुननु ऒप्पिदरॆ तानु भीष्मनन्नु वधिसुत्तेनॆंदू, “भीष्मनु महावीर्यनादरू सत्त्ववन्नु कळॆदुकॊंडु अल्पजीवितनागिद्दानॆ. ई समयदल्लि तन्न कर्तव्यवेनॆंबुदन्नु तिळिदुकॊंडिल्ल.” ऎंदू कृष्णनु उत्तरिसिदुदु (25-39). “स्वार्थवन्नु साधिसुवुदक्कागि निन्नन्नु असत्यवादियन्नागि माडलु ननगॆ मनस्सिल्ल… देवव्रतन वधोपायवन्नु अवनिंदले नावॆल्लरू होगि केळोण.” ऎंदु युधिष्ठिरनु हेळिदुदु (40-49). पांडवरु भीष्मन वधोपायवन्नु तिळिदुकॊंडिदुदु (50-83). कृष्णार्जुन संवाद (84-101).

06103001 संजय उवाच।
06103001a युध्यतामेव तेषां तु भास्करेऽस्तमुपागते।
06103001c संध्या समभवद्घोरा नापश्याम ततो रणं।।

संजयनु हेळिदनु: “अवरिन्नू युद्धमाडुत्तिरुवागले भास्करनु अस्तंगतनागि घोर संजॆयायितु. आग रणदल्लि नमगॆ एनू काणदायितु.

06103002a ततो युधिष्ठिरो राजा संध्यां संदृश्य भारत।
06103002c वध्यमानं बलं चापि भीष्मेणामित्रघातिना।।
06103003a मुक्तशस्त्रं परावृत्तं पलायनपरायणं।
06103003c भीष्मं च युधि संरब्धमनुयांतं महारथान्।।
06103004a सोमकांश्च जितान्दृष्ट्वा निरुत्साहान्महारथान्।
06103004c चिंतयित्वा चिरं ध्यात्वा अवहारमरोचयत्।।

भारत! आग राजा युधिष्ठिरनु संजॆयादुदन्नू, अमित्रघाति भीष्मनु सेनॆयन्नु संहरिसुत्तिरुवुदन्नू, शस्त्रगळन्नु बिसुटु हिम्मॆट्टि पलयनमाडुत्तिरुववरन्नू, युद्धदल्लि क्रुद्धनाद भीष्मनु महारथरन्नु संहरिसुत्तिरुवुदन्नू, सोमकरू पराजितरादुदन्नू, महारथर निरुत्साहवन्नू नोडि तत्कालदल्लि सेनॆयन्नु हिंदॆतॆगॆदुकॊळ्ळुवुदे सूक्तवॆंदु योचिसिदनु.

06103005a ततोऽवहारं सैन्यानां चक्रे राजा युधिष्ठिरः।
06103005c तथैव तव सैन्यानामवहारो ह्यभूत्तदा।।

आग राजा युधिष्ठिरनु तन्न सेनॆगळन्नु हिंदक्कॆ करॆसिकॊंडनु. हागॆये निन्न सेनॆयू युद्धदिंद हिंदॆ सरियितु.

06103006a ततोऽवहारं सैन्यानां कृत्वा तत्र महारथाः।
06103006c न्यविशंत कुरुश्रेष्ठ संग्रामे क्षतविक्षताः।।

अल्लि सेनॆगळन्नु हिंदॆ तॆगॆदुकॊंडु संग्रामदल्लि क्षत-विक्षतराद महारथरु डेरॆगळन्नु प्रवेशिसि विश्रांति पडॆदरु.

06103007a भीष्मस्य समरे कर्म चिंतयानास्तु पांडवाः।
06103007c नालभंत तदा शांतिं भृशं भीष्मेण पीडिताः।।

भीष्मनिंद तुंबा पीडितराद पांडवरु समरदल्लि भीष्मन कर्मगळ कुरितु योचिसि शांतियन्ने पडॆयलिल्ल.

06103008a भीष्मोऽपि समरे जित्वा पांडवान्सह सृंजयैः।
06103008c पूज्यमानस्तव सुतैर्वंद्यमानश्च भारत।।
06103009a न्यविशत्कुरुभिः सार्धं हृष्टरूपैः समंततः।
06103009c ततो रात्रिः समभवत्सर्वभूतप्रमोहिनी।।

भारत! भीष्मनू कूड सृंजयरॊंदिगॆ पांडवरन्नु समरदल्लि गॆद्दु, निन्न सुतरिंद पूजितनागि, वंदिसिकॊंडु, सुत्तुवरॆद हृष्टरूप कुरुगळॊंदिगॆ डेरॆयन्नु प्रवेशिसिदनु. आ रात्रियु सर्वभूतगळिगू प्रमोहनकारियागित्तु.

06103010a तस्मिन्रात्रिमुखे घोरे पांडवा वृष्णिभिः सह।
06103010c सृंजयाश्च दुराधर्षा मंत्राय समुपाविशन्।।

आ रात्रिय मॊदलनॆय जावदल्लि दुराधर्ष पांडवरु वृष्णि-सृंजयरॊंदिगॆ मंत्रालोचनॆगॆ कुळितुकॊंडरु.

06103011a आत्मनिःश्रेयसं सर्वे प्राप्तकालं महाबलाः।
06103011c मंत्रयामासुरव्यग्रा मंत्रनिश्चयकोविदाः।।

मंत्रनिश्चयकोविदराद आ ऎल्ल महाबलरू कालक्कॆ तक्कुदाद तमगॆ श्रेयस्करवादुदर कुरितु अव्यग्ररागि मंत्रालोचनॆ माडिदरु.

06103012a ततो युधिष्ठिरो राजा मंत्रयित्वा चिरं नृप।
06103012c वासुदेवं समुद्वीक्ष्य वाक्यमेतदुवाच ह।।

नृप! बहुकाल मंत्रालोचनॆ माडिद नंतर राजा युधिष्ठिरनु वासुदेवन कडॆ तिरुगि ई मातुगळन्नाडिदनु:

06103013a पश्य कृष्ण महात्मानं भीष्मं भीमपराक्रमं।
06103013c गजं नलवनानीव विमृद्नंतं बलं मम।।

“नोडु कृष्ण! भीमपराक्रमि महात्म भीष्मनु आनॆयॊंदु बॆंडिन वनवन्नु हेगो हागॆ नन्न बलवन्नु ध्वंसगॊळिसुत्तिद्दानॆ.

06103014a न चैवैनं महात्मानमुत्सहामो निरीक्षितुं।
06103014c लेलिह्यमानं सैन्येषु प्रवृद्धमिव पावकं।।

उरियुत्तिरुव पावकनंतॆ सेनॆगळन्नु नॆक्कुत्तिरुव आ महात्मनन्नु नोडलू कूड नमगॆ उत्साहविल्ल.

06103015a यथा घोरो महानागस्तक्षको वै विषोल्बणः।
06103015c तथा भीष्मो रणे कृष्ण तीक्ष्णशस्त्रः प्रतापवान्।।

कृष्ण! रणदल्लि प्रतापि भीष्मन तीक्ष्णशस्त्रगळु घोर विषोल्बण महानाग तक्षकनंतिवॆ.

06103016a गृहीतचापः समरे विमुंचंश्च शितां शरान्।
06103016c शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च देवराट्।।
06103017a वरुणः पाशभृद्वापि सगदो वा धनेश्वरः।
06103017c न तु भीष्मः सुसंक्रुद्धः शक्यो जेतुं महाहवे।।

क्रुद्धनाद यमनन्नागली, वज्रपाणि देवराजनन्नागली, पाशवन्नु हिडिद वरुणनन्नागली, गदॆयॊंदिगिरुव धनेश्वरनन्नागली गॆल्ललु शक्यविदॆ. आदरॆ समरद महाहवदल्लि संक्रुद्धनागि चापवन्नु हिडिदु निशित शरगळन्नु प्रयोगिसुत्तिरुव भीष्मनन्नु जयिसलु शक्यविल्ल.

06103018a सोऽहमेवं गते कृष्ण निमग्नः शोकसागरे।
06103018c आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य संयुगे।।

कृष्ण! हीगिरुवाग, नन्नदे बुद्धिदौर्बल्यदिंद समरदल्लि भीष्मनन्नु ऎदुरिसि नानु शोकसागरदल्लि मुळुगिहोगिद्देनॆ.

06103019a वनं यास्यामि दुर्धर्ष श्रेयो मे तत्र वै गतं।
06103019c न युद्धं रोचये कृष्ण हंति भीष्मो हि नः सदा।।

दुर्धर्ष! वनक्कॆ होगुत्तेनॆ. अल्लि होगुवुदे ननगॆ श्रेयस्करवादुदु. कृष्ण! युद्धवु इष्टवागुत्तिल्ल. एकॆंदरॆ नावु ऎंदू भीष्मनन्नु कॊल्ललारॆवु.

06103020a यथा प्रज्वलितं वह्निं पतंगः समभिद्रवन्।
06103020c एकतो मृत्युमभ्येति तथाहं भीष्ममीयिवान्।।

हेगॆ पतंगगळु प्रज्वलिसुव बॆंकिय मेलॆरगि ऒम्मॆगे मृत्युवन्नुप्पववो हागॆ नावू कूड भीष्मनन्नु ऎदुरिसुत्तिद्देवॆ.

06103021a क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी।
06103021c भ्रातरश्चैव मे शूराः सायकैर्भृशपीडिताः।।

वार्ष्णेय! राज्यद कारणक्कागि पराक्रमदिंद क्षयवन्नु तंदुकॊंडिद्देनॆ. नन्न शूर सहोदररु सायकगळिंद तुंबा पीडितरागिद्दारॆ.

06103022a मत्कृते भ्रातृसौहार्दाद्राज्यात्प्रभ्रंशनं गताः।
06103022c परिक्लिष्टा तथा कृष्णा मत्कृते मधुसूदन।।

मधुसूदन! नन्नदे कारणदिंदागि राज्यभ्रष्टरागि केवल भातृसौहार्दतॆयिंद अरण्यक्कॆ बंदरु. कृष्णॆयू कूड नन्निंदागिये कष्टगळन्नु अनुभविसिदळु.

06103023a जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभं।
06103023c जीवितस्याद्य शेषेण चरिष्ये धर्ममुत्तमं।।

जीवितवन्नु नानु बहळ मन्निसुत्तेनॆ. आदरॆ इंदु जीवितवागिरुवुदे दुर्लभवागिबिट्टिदॆ. आदुदरिंद इंदु उळिद जीवितवन्नादरू उत्तम धर्माचरणॆयल्लि कळॆयुत्तेनॆ.

06103024a यदि तेऽहमनुग्राह्यो भ्रातृभिः सह केशव।
06103024c स्वधर्मस्याविरोधेन तदुदाहर केशव।।

केशव! निनगॆ भ्रातृगळ सहित नन्न मेलॆ अनुग्रहविद्दरॆ, स्वधर्मक्कॆ विरोधवागदंतॆ एनादरू उपायवन्नु हेळु केशव!”

06103025a एतच्च्रुत्वा वचस्तस्य कारुण्याद्बहुविस्तरं।
06103025c प्रत्युवाच ततः कृष्णः सांत्वयानो युधिष्ठिरं।।

अवन ई बहुविस्तरवाद कारुण्यद मातुगळन्नु केळि कृष्णनु युधिष्ठिरनन्नु संतविसुत्ता उत्तरिसिदनु:

06103026a धर्मपुत्र विषादं त्वं मा कृथाः सत्यसंगर।
06103026c यस्य ते भ्रातरः शूरा दुर्जयाः शत्रुसूदनाः।।

“धर्मपुत्र! सत्यसंगर! नीनु विषादिसबेड. निन्न तम्मंदिरु शूररू, दुर्जयरू, शत्रुसूदनरू आगिद्दारॆ.

06103027a अर्जुनो भीमसेनश्च वाय्वग्निसमतेजसौ।
06103027c माद्रीपुत्रौ च विक्रांतौ त्रिदशानां इवेश्वरौ।।

अर्जुन-भीमसेनरु वायु-अग्नियर समतेजस्विगळु. माद्रीपुत्ररू कूड त्रिदशर ईश्वररंतॆ विक्रांतरु.

06103028a मां वा नियुंक्ष्व सौहार्दाद्योत्स्ये भीष्मेण पांडव।
06103028c त्वत्प्रयुक्तो ह्यहं राजन्किं न कुर्यां महाहवे।।

अथवा पांडव! सौहार्दतॆयिंद भीष्मनॊंदिगॆ युद्धमाडलु नन्नन्नु नियुक्तिसु. एकॆंदरॆ राजन्! नानु निनगागि महाहवदल्लि एनन्नू सह माडुत्तेनॆ.

06103029a हनिष्यामि रणे भीष्ममाहूय पुरुषर्षभं।
06103029c पश्यतां धार्तराष्ट्राणां यदि नेच्छति फल्गुनः।।

ऒंदु वेळॆ फल्गुननु इच्छिसिदरॆ धार्तराष्ट्ररु नोडुत्तिद्दंतॆये पुरुषर्षभ भीष्मनन्नु रणदल्लि आह्वानिसि कॊल्लुत्तेनॆ.

06103030a यदि भीष्मे हते राजन्जयं पश्यसि पांडव।
06103030c हंतास्म्येकरथेनाद्य कुरुवृद्धं पितामहं।।

पांडव! राजन्! भीष्मनु हतनादरॆ जयवन्नु काणुत्तीयॆ. इंदे कुरुवृद्ध पितामहनन्नु ऒंदे रथदल्लि कॊल्लुत्तेनॆ.

06103031a पश्य मे विक्रमं राजन्महेंद्रस्येव संयुगे।
06103031c विमुंचंतं महास्त्राणि पातयिष्यामि तं रथात्।।

राजन्! संग्रामदल्लि महेंद्रनंतिरुव नन्न विक्रमवन्नु नोडु. महास्त्रगळन्नु प्रयोगिसि अवनन्नु रथदिंद उरुळिसुत्तेनॆ.

06103032a यः शत्रुः पांडुपुत्राणां मच्छत्रुः स न संशयः।
06103032c मदर्था भवदर्था ये ये मदीयास्तवैव ते।।

यारु पांडुपुत्रर शत्रुवो अवरु नन्न शत्रु ऎन्नुवुदरल्लि संशयविल्ल. ननगागिरुववरु निनगागियू इरुवरु. नन्नवरु निन्नवरु कूड.

06103033a तव भ्राता मम सखा संबंधी शिष्य एव च।
06103033c मांसान्युत्कृत्य वै दद्यामर्जुनार्थे महीपते।।

निन्न तम्मनु नन्न सख, संबंधी मत्तु शिष्यनु कूड. महीपते! अर्जुननिगागि नानु नन्न मांसगळन्नू कित्तु कॊडुत्तेनॆ.

06103034a एष चापि नरव्याघ्रो मत्कृते जीवितं त्यजेत्।
06103034c एष नः समयस्तात तारयेम परस्परं।
06103034e स मां नियुंक्ष्व राजेंद्र यावद्द्वीपो भवाम्यहं।।

ई नरव्याघ्रनू कूड ननगागि जीवितवन्नू त्यजिसुत्तानॆ. अय्या! यावुदे समयदल्लियू परस्पररन्नु दाटिसबेकॆंबुदु नम्म ऒप्पंद. राजेंद्र! नन्नन्नु नियोजिसु. नानु निनगॆ आश्रयवागुत्तेनॆ.

06103035a प्रतिज्ञातं उपप्लव्ये यत्तत्पार्थेन पूर्वतः।
06103035c घातयिष्यामि गांगेयमित्युलूकस्य सन्निधौ।।

हिंदॆ उपप्लवदल्लि उलूकन सन्निधियल्लि गांगेयनन्नु कॊल्लुत्तेनॆ ऎंदु पार्थनु प्रतिज्ञॆ माडिद्दनु.

06103036a परिरक्ष्यं च मम तद्वचः पार्थस्य धीमतः।
06103036c अनुज्ञातं तु पार्थेन मया कार्यं न संशयः।।

धीमत पार्थन आ मातन्नु नानु रक्षिसबेकागिदॆ. पार्थनु अनुज्ञॆयित्तरॆ आ कार्यवन्नु नानु माडुत्तेनॆ ऎन्नुवुदरल्लि संशयविल्ल.

06103037a अथ वा फल्गुनस्यैष भारः परिमितो रणे।
06103037c निहनिष्यति संग्रामे भीष्मं परपुरंजयं।।

अथवा फल्गुनने अदन्नु माडबेकॆंदरू अदु अवनिगॆ भारवेनू अल्ल. संग्रामदल्लि अवनु परपुरंजय भीष्मनन्नु संहरिसबल्लनु.

06103038a अशक्यमपि कुर्याद्धि रणे पार्थः समुद्यतः।
06103038c त्रिदशान्वा समुद्युक्तान्सहितान्दैत्यदानवैः।
06103038e निहन्यादर्जुनः संख्ये किमु भीष्मं नराधिप।।

मनस्सुमाडिदरॆ पार्थनु रणदल्लि अशक्यवॆनिसिदुदन्नू माडबल्लनु ऎंदु तिळि. त्रिदशरु, दैत्यदानवर सहित युद्धमाडलु बंदरू अर्जुननु अवरन्नु हतगॊळिसबल्लनु. नराधिप! इन्नु भीष्मनु याव लॆक्कक्कॆ?

06103039a विपरीतो महावीर्यो गतसत्त्वोऽल्पजीवितः।
06103039c भीष्मः शांतनवो नूनं कर्तव्यं नावबुध्यते।।

भीष्म शांतनवनु महावीर्यनादरू सत्त्ववन्नु कळॆदुकॊंडु अल्पजीवितनागिद्दानॆ. ई समयदल्लि तन्न कर्तव्यवेनॆंबुदन्नु तिळिदुकॊंडिल्ल.”

06103040 युधिष्ठिर उवाच।
06103040a एवमेतन्महाबाहो यथा वदसि माधव।
06103040c सर्वे ह्येते न पर्याप्तास्तव वेगनिवारणे।।

युधिष्ठिरनु हेळिदनु: “महाबाहो! माधव! इदु नीनु हेळदंतॆये इदॆ. अवरॆल्लरू निन्न वेगवन्नु तडॆदुकॊळ्ळलाररु.

06103041a नियतं समवाप्स्यामि सर्वमेव यथेप्सितं।
06103041c यस्य मे पुरुषव्याघ्र भवान्नाथो महाबलः।।

पुरुषव्याघ्र! यार महाबलक्कॆ नीनु नाथनागिद्दीयो आ नानु बयसिद ऎल्लवन्नू पडॆदे पडॆयुत्तेनॆ.

06103042a सेंद्रानपि रणे देवान्जयेयं जयतां वर।
06103042c त्वया नाथेन गोविंद किमु भीष्मं महाहवे।।

विजयिगळल्लि श्रेष्ठ! गोविंद! निन्नन्नु नाथनन्नागि पडॆद नानु रणदल्लि इंद्रनॊडनॆ देवतॆगळन्नु कूड जयिसबल्लॆ. इन्नु महाहवदल्लि भीष्मनु याव लॆक्कक्कॆ?

06103043a न तु त्वामनृतं कर्तुमुत्सहे स्वार्थगौरवात्।
06103043c अयुध्यमानः साहाय्यं यथोक्तं कुरु माधव।।

स्वार्थवन्नु साधिसुवुदक्कागि निन्नन्नु असत्यवादियन्नागि माडलु ननगॆ मनस्सिल्ल. माधव! मातुकॊट्टहागॆ युद्धमाडदॆये सहायमाडु.

06103044a समयस्तु कृतः कश्चिद्भीष्मेण मम माधव।
06103044c मंत्रयिष्ये तवार्थाय न तु योत्स्ये कथं चन।
06103044e दुर्योधनार्थे योत्स्यामि सत्यमेतदिति प्रभो।।

माधव! “निन्न हितदल्लि सलहॆयन्नु नीडुत्तेनॆ. आदरॆ निन्न परवागि ऎंदू युद्धमाडुवुदिल्ल. प्रभो! दुर्योधनन सलुवागि युद्धमाडुत्तेनॆ. इदु सत्य” ऎंदु ऒम्मॆ भीष्मनु नन्नॊडनॆ ऒप्पंदवन्नु माडिकॊंडिद्दनु.

06103045a स हि राज्यस्य मे दाता मंत्रस्यैव च माधव।
06103045c तस्माद्देवव्रतं भूयो वधोपायार्थमात्मनः।
06103045e भवता सहिताः सर्वे पृच्छामो मधुसूदन।।

माधव! एकॆंदरॆ अवने ननगॆ राज्यवन्नु कॊडुववनु मत्तु राज्यवन्नु पडॆयुवुदर कुरितु सलहॆ नीडुववनु. मधुसूदन! आदुदरिंद देवव्रतन वधोपायवन्नु अवनिंदले निन्नन्नू कूडि नावॆल्लरू होगि केळोण.

06103046a तद्वयं सहिता गत्वा भीष्ममाशु नरोत्तमं।
06103046c रुचिते तव वार्ष्णेय मंत्रं पृच्छाम कौरवं।।

वार्ष्णेय! निनगॆ इष्टवादरॆ ईगले ऒट्टिगे होगि नरोत्तम कौरव भीष्मन सलहॆयन्नु केळोण.

06103047a स वक्ष्यति हितं वाक्यं तथ्यं चैव जनार्दन।
06103047c यथा स वक्ष्यते कृष्ण तथा कर्तास्मि संयुगे।।

जनार्दन! अवनु नमगॆ हितवाद सत्य मातन्ने हेळुत्तानॆ. कृष्ण! अवनु हेगॆ हेळुत्तानो हागे नानु संग्रामदल्लि माडुत्तेनॆ.

06103048a स नो जयस्य दाता च मंत्रस्य च धृतव्रतः।
06103048c बालाः पित्रा विहीनाश्च तेन संवर्धिता वयं।।

आ धृतव्रतने नमगॆ जयवन्नु कॊडुववनु मत्तु जयगळिसलु सलहॆयन्नु नीडुववनु. तंदॆयन्नु कळॆदुकॊंडु बालकरागिद्दाग अवने नम्मन्नु बॆळॆसिदनु.

06103049a तं चेत्पितामहं वृद्धं हंतुमिच्छामि माधव।
06103049c पितुः पितरमिष्टं वै धिगस्तु क्षत्रजीविकां।।

माधव! आ नन्न पितामह, तंदॆगॆ तंदॆयंतिद्द, वृद्धनन्नु कॊल्ललु बयसुत्तिद्देनल्ल! ई क्षत्रिय जीवनक्कॆ धिक्कार!””

06103050 संजय उवाच।
06103050a ततोऽब्रवीन्महाराज वार्ष्णेयः कुरुनंदनं।
06103050c रोचते मे महाबाहो सततं तव भाषितं।।

संजयनु हेळिदनु: “महाराज! आग वार्ष्णेयनु कुरुनंदननिगॆ हेळिदनु: “महाबाहो! ननगॆ नीनाडिदुदु यावागलू इष्टवागुत्तदॆ.

06103051a देवव्रतः कृती भीष्मः प्रेक्षितेनापि निर्दहेत्।
06103051c गम्यतां स वधोपायं प्रष्टुं सागरगासुतः।
06103051e वक्तुमर्हति सत्यं स त्वया पृष्टो विशेषतः।।

देवव्रत भीष्मनु पुण्यकर्मि. दृष्ठिमात्रदिंद दहिसबल्लनु. अवन वधोपायवन्नु केळलु सागरगॆय मगन बळि होगोण. विशेषवागि नीने इदन्नु केळिदरॆ अवनु सत्यवन्ने हेळुत्तानॆ.

06103052a ते वयं तत्र गच्छामः प्रष्टुं कुरुपितामहं।
06103052c प्रणम्य शिरसा चैनं मंत्रं पृच्छाम माधव।
06103052e स नो दास्यति यं मंत्रं तेन योत्स्यामहे परान्।।

नावॆल्लरू ईगले कुरुपितामहनन्नु केळलु अल्लिगॆ होगोण! शिरसा नमस्करिसि सलहॆयन्नु केळोण. अवनु एनु सलहॆयन्नु कॊडुत्तानो अदरंतॆये शत्रुगळॊडनॆ होराडोण.”

06103053a एवं सम्मंत्र्य वै वीराः पांडवाः पांडुपूर्वज।
06103053c जग्मुस्ते सहिताः सर्वे वासुदेवश्च वीर्यवान्।
06103053e विमुक्तशस्त्रकवचा भीष्मस्य सदनं प्रति।।

पांडुपूर्वज! हीगॆ मंत्रालोचनॆ माडि वीर पांडवरु ऎल्लरू शस्त्र-कवचगळन्नु बिच्चिट्टु वीर्यवान् वासुदेवनन्नॊडगूडि भीष्मन बिडारद कडॆ हॊरटरु.

06103054a प्रविश्य च तदा भीष्मं शिरोभिः प्रतिपेदिरे।
06103054c पूजयंतो महाराज पांडवा भरतर्षभ।
06103054e प्रणम्य शिरसा चैनं भीष्मं शरणमन्वयुः।।

महाराज! भरतर्षभ! प्रवेशिसि भीष्मनिगॆ तलॆबागि नमस्करिसिदरु. पांडवरु भीष्मनन्नु शिरसा वंदिसि पूजिसि शरणु होदरु.

06103055a तानुवाच महाबाहुर्भीष्मः कुरुपितामहः।
06103055c स्वागतं तव वार्ष्णेय स्वागतं ते धनंजय।
06103055e स्वागतं धर्मपुत्राय भीमाय यमयोस्तथा।।

महाबाहु भीष्म कुरुपितामहनु अवरन्नुद्देशिसि हेळिदनु: “वार्ष्णेय! निनगॆ स्वागत! धनंजय! निनगॆ स्वागत! धर्मपुत्रनिगॆ, भीमनिगॆ मत्तु यमळरिगू स्वागत!

06103056a किं कार्यं वः करोम्यद्य युष्मत्प्रीतिविवर्धनं।
06103056c सर्वात्मना च कर्तास्मि यद्यपि स्यात्सुदुष्करं।।

निम्म प्रीतियन्नु वृद्धिगॊळिसलु इंदु नानु याव कार्यवन्नु माडलि? अदु ऎष्टे सुदुष्करवादरू सर्वात्मना अदन्नु माडिकॊडुत्तेनॆ.”

06103057a तथा ब्रुवाणं गांगेयं प्रीतियुक्तं पुनः पुनः।
06103057c उवाच वाक्यं दीनात्मा धर्मपुत्रो युधिष्ठिरः।।

हीगॆ गांगेयनु प्रीतियुक्तनागि पुनः पुनः हेळलु धर्मपुत्र युधिष्ठिरनु दीनात्मनागि ई मातन्नाडिदनु:

06103058a कथं जयेम धर्मज्ञ कथं राज्यं लभेमहि।
06103058c प्रजानां संक्षयो न स्यात्कथं तन्मे वदाभिभो।।

“धर्मज्ञ! नावु हेगॆ जयगळिसबल्लॆवु? नावु राज्यवन्नु हेगॆ पडॆयबहुदु? प्रजॆगळु नाशवागदे इरुवुदु हेगॆ? विभो! अदन्नु ननगॆ हेळु.

06103059a भवान् हि नो वधोपायं ब्रवीतु स्वयमात्मनः।
06103059c भवंतं समरे राजन्विषहेम कथं वयं।।

नीने निन्न वधोपायवन्नू नमगॆ हेळबेकु. राजन्! समरदल्लि निन्नन्नु हेगॆ सोलिसबल्लॆवु?

06103060a न हि ते सूक्ष्ममप्यस्ति रंध्रं कुरुपितामह।
06103060c मंडलेनैव धनुषा सदा दृश्योऽसि संयुगे।।

कुरुपितामह! निन्नल्लि सूक्ष्मवाद रंध्रवू कूड काणुवुदक्कॆ सिगुवुदिल्ल. संयुगदल्लि नीनु सदा वृत्ताकारदल्लि धनुस्सन्नु तिरुगिसुत्तिरुवुदे कंडु बरुत्तदॆ.

06103061a नाददानं संदधानं विकर्षंतं धनुर्न च।
06103061c पश्यामस्त्वा महाबाहो रथे सूर्यमिव स्थितं।।

महाबाहो! रवियंतॆ रथदल्लिरुव नीनु बाणगळन्नु भत्तळिकॆयिंद तॆगॆदुकॊळ्ळुवुदागली, अदन्नु धनुस्सिगॆ अनुसंधानमाडुवुदागली, मत्तु शिंजिनियन्नु सॆळॆदु बिडुवुदागली नावु नोडलारॆवु.

06103062a नराश्वरथनागानां हंतारं परवीरहन्।
06103062c क इवोत्सहते हंतुं त्वां पुमान्भरतर्षभ।।

भरतर्षभ! परवीरहन्! रथाश्वगजपदातिगळन्नु संहरिसुव निन्नन्नु याव पुरुषनु ताने कॊल्ललु उत्साहितनागुत्तानॆ?

06103063a वर्षता शरवर्षाणि महांति पुरुषोत्तम।
06103063c क्षयं नीता हि पृतना भवता महती मम।।

पुरुषोत्तम! शरगळ महा मळॆयन्नु सुरिसि नीनु नन्न सेनॆगॆ महा क्षयवन्नु तंदिद्दीयॆ.

06103064a यथा युधि जयेयं त्वां यथा राज्यं भवेन्मम।
06103064c भवेत्सैन्यस्य वा शांतिस्तन्मे ब्रूहि पितामह।।

पितामह! नावु युद्धदल्लि निन्नन्नु जयिसुवुदु हेगॆ, हेगॆ राज्यवु नन्नदागबल्लदु, अथवा नन्न सैन्यक्कॆ शांति दॊरॆयुवुदु अदन्नु ननगॆ हेळु.”

06103065a ततोऽब्रवीच्चांतनवः पांडवान्पांडुपूर्वज।
06103065c न कथं चन कौंतेय मयि जीवति संयुगे।
06103065e युष्मासु दृश्यते वृद्धिः सत्यमेतद्ब्रवीमि वः।।

पांडुपूर्वज! आग पांडवनिगॆ शांतनवनु हेळिदनु: “कौंतेय! नानु बदुकिरुववरॆगॆ ऎंदू संयुगदल्लि निन्न एळ्गॆयु काणिसुवुदिल्ल. सत्यवन्ने हेळुत्तिद्देनॆ.

06103066a निर्जिते मयि युद्धे तु ध्रुवं जेष्यथ कौरवान्।
06103066c क्षिप्रं मयि प्रहरत यदीच्छथ रणे जयं।
06103066e अनुजानामि वः पार्थाः प्रहरध्वं यथासुखं।।

आदरॆ युद्धदल्लि नन्नन्नु सोलिसिदरॆ खंडितवागि कौरवरन्नु गॆल्लुत्तीयॆ. रणदल्लि जयवन्नु बयसुवॆयादरॆ बेगनॆ नन्नन्नु कॊल्लु. पार्थरे! यथासुखवागि नन्नन्नु हॊडॆयिरि. अनुज्ञॆयन्नु नीडुत्तेनॆ.

06103067a एवं हि सुकृतं मन्ये भवतां विदितो ह्यहं।
06103067c हते मयि हतं सर्वं तस्मादेवं विधीयतां।।

हीगॆ माडुवुदरिंद निमगॆ ऒळ्ळॆयदागुवुदॆंदु ननगॆ तिळिदिदॆ. नानु सत्तरॆ अवरॆल्लरू सत्त हागॆ ऎंदु तिळिदुको.”

06103068 युधिष्ठिर उवाच।
06103068a ब्रूहि तस्मादुपायं नो यथा युद्धे जयेमहि।
06103068c भवंतं समरे क्रुद्धं दंडपाणिमिवांतकं।।

युधिष्ठिरनु हेळिदनु: “समरदल्लि क्रुद्धनागि दंडपाणि अंतकनंतिरुव निन्नन्नु नावु युद्धदल्लि जयिसबल्लंतह उपायवन्नु हेळु.

06103069a शक्यो वज्रधरो जेतुं वरुणोऽथ यमस्तथा।
06103069c न भवान्समरे शक्यः सेंद्रैरपि सुरासुरैः।।

वज्रधरनन्नू, वरुणनन्नू, यमनन्नू सह जयिसबल्लॆवु. आदरॆ समरदल्लि निन्नन्नु गॆल्ललु इंद्रनॊंदिगॆ सुरासुररिगू शक्यविल्ल.”

06103070 भीष्म उवाच।
06103070a सत्यमेतन्महाबाहो यथा वदसि पांडव।
06103070c नाहं शक्यो रणे जेतुं सेंद्रैरपि सुरासुरैः।।
06103071a आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः।
06103071c न्यस्तशस्त्रं तु मां राजन् हन्युर्युधि महारथाः।।

भीष्मनु हेळिदनु: “महाबाहो! पांडव! सत्यवन्ने मातनाडुत्तिद्दीयॆ. रणदल्लि श्रेष्ठ कार्मुकवन्नु नानु हिडिदिरुववरॆगॆ, शस्त्रास्त्रगळु नन्न कैयल्लिरुववरॆगॆ नन्नन्नु गॆल्ललु इंद्रनॊंदिगॆ सुरासुररिगू शक्यविल्ल. राजन्! नानु शस्त्रास्त्रगळन्नु कॆळगिट्टाग मात्र ई महारथरु नन्नन्नु संहरिसबल्लरु.

06103072a निक्षिप्तशस्त्रे पतिते विमुक्तकवचध्वजे।
06103072c द्रवमाणे च भीते च तवास्मीति च वादिनि।।
06103073a स्त्रियां स्त्रीनामधेये च विकले चैकपुत्रके।
06103073c अप्रसूते च दुष्प्रेक्ष्ये न युद्धं रोचते मम।।

शस्त्रवन्नु कॆळगिट्टवनॊडनॆ, कॆळक्कॆ बिद्दवनॊडनॆ, कवच-ध्वजगळिल्लदवनॊडनॆ, ओडिहोगुत्तिरुववनॊडनॆ, भीतिगॊंडिरुववनॊडनॆ, “नानु निन्नवनागिद्देनॆ” ऎंदु हेळुववनॊडनॆ, स्त्रीयॊंदिगॆ, स्त्रीय हॆसरिन्निट्टुकॊंडवनॊंदिगॆ, अंगविकलरॊडनॆ, एकमात्र पुत्रनागिरुववनॊडनॆ, अप्रसूतनॊंदिगॆ, दुष्प्रेक्षनॊंदिगॆ युद्धमाडुवुदु ननगॆ इष्टविल्ल.

06103074a इमं च शृणु मे पार्थ संकल्पं पूर्वचिंतितं।
06103074c अमंगल्यध्वजं दृष्ट्वा न युध्येयं कथं चन।।

पार्थ! हिंदॆ नानु माडिद्द मत्तॊंदु संकल्पद कुरितू केळु. अमंगल सूचक चिह्नॆयिरुव ध्वजवन्नु नोडिदरू नानु खंडितवागि युद्ध माडुवुदिल्ल.

06103075a य एष द्रौपदो राजंस्तव सैन्ये महारथः।
06103075c शिखंडी समराकांक्षी शूरश्च समितिंजयः।।

राजन्! निन्न सेनॆयल्लि द्रौपद महारथ समराकांक्षी समितिंजय शूर शिखंडियिद्दानल्ल?

06103076a यथाभवच्च स्त्री पूर्वं पश्चात्पुंस्त्वमुपागतः।
06103076c जानंति च भवंतोऽपि सर्वमेतद्यथातथं।।

अवनु मॊदलु स्त्रीयागिद्दु नंतर पुरुषनादनु. इवॆल्लवन्नू नडॆदंतॆ निनगू तिळिदे इदॆ.

06103077a अर्जुनः समरे शूरः पुरस्कृत्य शिखंडिनं।
06103077c मामेव विशिखैस्तूर्णमभिद्रवतु दंशितः।।

समरदल्लि शूर अर्जुननु शिखंडियन्नु मुंदिरिसिकॊंडु कवचन्नु धरिसिदवनागि तीक्ष्ण बाणगळिंद नन्नन्ने हॊडॆयलि.

06103078a अमंगल्यध्वजे तस्मिन्स्त्रीपूर्वे च विशेषतः।
06103078c न प्रहर्तुमभीप्सामि गृहीतेषुं कथं चन।।

अमंगलध्वजविरुव मत्तु विशेषवागि अवनु हिंदॆ स्त्रीयागिद्दुदरिंद अवनन्नु नानु धनुर्बाणगळन्नु हिडिदिद्दरू हॊडॆयलु ऎंदू इच्छिसुवुदिल्ल.

06103079a तदंतरं समासाद्य पांडवो मां धनंजयः।
06103079c शरैर्घातयतु क्षिप्रं समंताद्भरतर्षभ।।

भरतर्षभ! आ अवकाशदल्लि पांडव धनंजयनु नन्न बळिसारि क्षिप्रवागि ऎल्ल कडॆगळिंद नन्नन्नु शरगळिंद हॊडॆदु संहरिसलि.

06103080a न तं पश्यामि लोकेषु यो मां हन्यात्समुद्यतं।
06103080c ऋते कृष्णान्महाभागात्पांडवाद्वा धनंजयात्।।

युद्धदल्लि तॊडगिरुव ई नन्नन्नु कॊल्लुववरु, महाभाग कृष्ण मत्तु पांडव धनंजयन हॊरतागि ई लोकगळल्लि बेरॆ यारन्नू काणॆ.

06103081a एष तस्मात्पुरोधाय कं चिदन्यं ममाग्रतः।
06103081c मां पातयतु बीभत्सुरेवं ते विजयो भवेत्।।

हीगॆ अवनन्नु अथवा बेरॆ यारादरू अंथवनन्नु नन्न मुंदॆ निल्लिसि बीभत्सुवे नन्नन्नु बीळिसबेकु. इदरिंदले निनगॆ विजयवागुवुदु.

06103082a एतत्कुरुष्व कौंतेय यथोक्तं वचनं मम।
06103082c ततो जेष्यसि संग्रामे धार्तराष्ट्रान्समागतान्।।

कौंतेय! नानु हेळिद मातिनंतॆये माडु. आग संग्रामदल्लि ऎदुरागिरुव धार्तराष्ट्ररन्नु जयिसुत्तीयॆ.””

06103083 संजय उवाच।
06103083a तेऽनुज्ञातास्ततः पार्था जग्मुः स्वशिबिरं प्रति।
06103083c अभिवाद्य महात्मानं भीष्मं कुरुपितामहं।।

संजयनु हेळिदनु: “आग अवनिंद अप्पणॆयन्नु पडॆदु, कुरुपितामह महात्म भीष्मनन्नु नमस्करिसि पार्थरु तम्म शिबिरद कडॆ नडॆदरु.

06103084a तथोक्तवति गांगेये परलोकाय दीक्षिते।
06103084c अर्जुनो दुःखसंतप्तः सव्रीडमिदमब्रवीत्।।

हागॆ परलोकद दीक्षॆयन्नु तॆगॆदुकॊंडिद्द गांगेयनु हेळिदागिनिंद अर्जुननु दुःख संतप्तनू नाचिकॊंडवनू आगि हेळिदनु:

06103085a गुरुणा कुलवृद्धेन कृतप्रज्ञेन धीमता।
06103085c पितामहेन संग्रामे कथं योत्स्यामि माधव।।

“माधव! गुरु, कुलवृद्ध, कृतप्रज्ञ, धीमत पितामहनॊंदिगॆ नानु संग्रामदल्लि हेगॆ युद्धमाडबल्लॆ?

06103086a क्रीडता हि मया बाल्ये वासुदेव महामनाः।
06103086c पांसुरूषितगात्रेण महात्मा परुषीकृतः।।

वासुदेव! बाल्यदल्लि नानु आडि मैयॆल्ल धूळुतुंबि बंदाग ई महामन महात्मनु नन्नन्नॆत्तिकॊंडु तानू धूळिनिंद तुंबिकॊळ्ळुत्तिद्दनु.

06103087a यस्याहमधिरुह्यांकं बालः किल गदाग्रज।
06103087c तातेत्यवोचं पितरं पितुः पांडोर्महात्मनः।।
06103088a नाहं तातस्तव पितुस्तातोऽस्मि तव भारत।
06103088c इति मामब्रवीद्बाल्ये यः स वध्यः कथं मया।।

गदाग्रज! बालकनागिद्दाग नानु अवन तॊडॆय मेलॆ कुळितु महात्म पांडवन तंदॆयाद अवनन्नु तंदॆयॆंदु करॆदाग “भारत! नानु निन्न तंदॆयल्ल. निन्न तंदॆय तंदॆ!” ऎंदु बाल्यदल्लि ननगॆ हेळुत्तिद्द अवनन्नु हेगॆ ताने नानु वधिसबल्लॆ?

06103089a कामं वध्यतु मे सैन्यं नाहं योत्स्ये महात्मना।
06103089c जयो वास्तु वधो वा मे कथं वा कृष्ण मन्यसे।।

बेकादरॆ अवनु नन्न सेनॆयन्नु वधिसलि. आदरॆ नानु आ महात्मनॊंदिगॆ युद्ध माडुवुदिल्ल. कृष्ण! जयवागलि अथवा वधॆयागलि. निनगॆ हेगन्निसुत्तदॆ?”

06103090 श्रीकृष्ण उवाच।
06103090a प्रतिज्ञाय वधं जिष्णो पुरा भीष्मस्य संयुगे।
06103090c क्षत्रधर्मे स्थितः पार्थ कथं नैनं हनिष्यसि।।

श्रीकृष्णनु हेळिदनु: “जिष्णो! हिंदॆ नीनु संयुगदल्लि भीष्मवधॆय प्रतिज्ञॆयन्नु माडिद्दीयॆ. पार्थ! क्षत्रधर्मदल्लिरुव नीनु ईग एकॆ संहरिसुवुदिल्ल?

06103091a पातयैनं रथात्पार्थ वज्राहतमिव द्रुमं।
06103091c नाहत्वा युधि गांगेयं विजयस्ते भविष्यति।।

पार्थ! सिडिलु बडिद मरदंतॆ इवनन्नु रथदिंद बीळिसु. गांगेयनन्नु कॊल्लदे युद्धदल्लि निनगॆ विजयवागुवुदिल्ल.

06103092a दिष्टमेतत्पुरा देवैर्भविष्यत्यवशस्य ते।
06103092c हंता भीष्मस्य पूर्वेंद्र इति तन्न तदन्यथा।।

पूर्वेंद्रनागिद्द नीने अवश्यवागि भीष्मनन्नु कॊल्लुत्तीयॆ ऎंदु हिंदॆये दैवनिर्धरितवागित्तु. इदल्लदे बेरॆ आगुवुदिल्ल.

06103093a न हि भीष्मं दुराधर्षं व्यात्ताननमिवांतकं।
06103093c त्वदन्यः शक्नुयाद्धंतुमपि वज्रधरः स्वयं।।

अंतकनंतॆ बायिकळॆदिरुव दुराधर्ष भीष्मनन्नु निन्नन्नु बिट्टु स्वयं वज्रधरने कॊल्ललु शक्यविल्ल.

06103094a जहि भीष्मं महाबाहो शृणु चेदं वचो मम।
06103094c यथोवाच पुरा शक्रं महाबुद्धिर्बृहस्पतिः।।

महाबाहो! भीष्मनन्नु कॊल्लु. हिंदॆ महाबुद्धि बृहस्पतियु शक्रनिगॆ हेळिदंतॆ नन्न ई मातन्नु केळु.

06103095a ज्यायांसमपि चेच्चक्र गुणैरपि समन्वितं।
06103095c आततायिनमामंत्र्य हन्याद्घातकमागतं।।

अत्यंत हिरियनादरू, वृद्धनादरू, सकल सद्गुणगळिंद समन्वितनागिद्दरू शस्त्रहिडिदु कॊल्ललु बंदरॆ अंतह आततायियन्नु कॊल्लबेकु.

06103096a शाश्वतोऽयं स्थितो धर्मः क्षत्रियाणां धनंजय।
06103096c योद्धव्यं रक्षितव्यं च यष्टव्यं चानसूयुभिः।।

धनंजय! इदु क्षत्रियरु नॆलॆसिरुव शाश्वत धर्म. असूयॆयिल्लदे युद्धमाडबेकु. शिष्टरन्नु रक्षिसबेकु. यज्ञ माडबेकु.”

06103097 अर्जुन उवाच।
06103097a शिखंडी निधनं कृष्ण भीष्मस्य भविता ध्रुवं।
06103097c दृष्ट्वैव हि सदा भीष्मः पांचाल्यं विनिवर्तते।।

अर्जुननु हेळिदनु: “कृष्ण! निजवागियू शिखंडिये भीष्मन निधनक्कॆ कारणनागुत्तानॆ. पांचाल्यनन्नु नोडिदॊडनॆये सदा भीष्मनु हिम्मॆट्टुत्तानॆ.

06103098a ते वयं प्रमुखे तस्य स्थापयित्वा शिखंडिनं।
06103098c गांगेयं पातयिष्याम उपायेनेति मे मतिः।।

आदुदरिंद नावु अवन मुंदॆ शिखंडियन्नु इरिसि गांगेयनन्नु संहरिसोण. इदे उपायवॆंदु ननगन्निसुत्तदॆ.

06103099a अहमन्यान्महेष्वासान्वारयिष्यामि सायकैः।
06103099c शिखंड्यपि युधां श्रेष्ठो भीष्ममेवाभियास्यतु।।

नानु सायकगळिंद अन्य महेष्वासरन्नु तडॆयुत्तेनॆ. योधश्रेष्ठ शिखंडियु भीष्मनन्ने ऎदुरिसलि.

06103100a श्रुतं ते कुरुमुख्यस्य नाहं हन्यां शिखंडिनं।
06103100c कन्या ह्येषा पुरा जाता पुरुषः समपद्यत।।

“मॊदलु कन्यॆयागिद्दु नंतर पुरुषनाद ई शिखंडियन्नु नानु कॊल्लुवुदिल्ल” ऎंदु कुरुमुख्यनन्नु नीनु केळिद्दीयॆ.””

06103101 संजय उवाच।
06103101a इत्येवं निश्चयं कृत्वा पांडवाः सहमाधवाः।
06103101c शयनानि यथास्वानि भेजिरे पुरुषर्षभाः।।

संजयनु हेळिदनु: “माधवनॊंदिगॆ हीगॆ निश्चयवन्नु माडि पुरुषर्षभ पांडवरु तम्म तम्म शयनगळल्लि पवडिसि विश्रांति पडॆदरु.”

समाप्ति

इति श्री महाभारते भीष्म पर्वणि भीष्मवध पर्वणि नवमदिवसावहारोत्तरमंत्रे त्र्यधिकशततमोऽध्यायः।।
इदु श्री महाभारतदल्लि भीष्म पर्वदल्लि भीष्मवध पर्वदल्लि नवमदिवसावहारोत्तरमंत्र ऎन्नुव नूरामूरने अध्यायवु.