pravēśa
।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।
śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita
śrī mahābhārata
bhīṣma parva
bhīṣmavadha parva
adhyāya 94
sāra
arjunana parākramagaḷannu nenapisikoḍuttā “yuddhadalli avariṁdalādarū hatanāgi yamasādanakke hōguttēne. athavā avarannu saṁgrāmadalli saṁharisi ninage prītiyādudannu koḍuttēne.” eṁdu bhīṣmanu duryōdhananannu kaḷuhisidudu (1-20).
06094001 saṁjaya uvāca।
06094001a vākśalyaistava putrēṇa sō'tividdhaḥ pitāmahaḥ।
06094001c duḥkhēna mahatāviṣṭō nōvācāpriyamaṇvapi।।
saṁjayanu hēḷidanu: “ninna magana māteṁba muḷḷugaḷiṁda bahaḷa āḷadavaregū cuccalpaṭṭa pitāmahanu mahā duḥkhadiṁda āviṣṭanādarū apriyavādudēnannū hēḷalilla.
06094002a sa dhyātvā suciraṁ kālaṁ duḥkharōṣasamanvitaḥ।
06094002c śvasamānō yathā nāgaḥ praṇunnō vai śalākayā।।
06094003a udvr̥tya cakṣuṣī kōpānnirdahanniva bhārata।
06094003c sadēvāsuragaṁdharvaṁ lōkaṁ lōkavidāṁ varaḥ।
06094003e abravīttava putraṁ tu sāmapūrvamidaṁ vacaḥ।।
duḥkharōṣasamanvitanāda lōkavidaralli śrēṣṭhanu aṁkuśadiṁda nōyisalpaṭṭa āneyaṁte niṭṭusiru biḍuttā, kōpadiṁda dēvāsuragaṁdharvaroḍane lōkagaḷannu suṭṭubiḍuvanō ennuvaṁte kaṇṇugaḷannu mēletti bahaḷa hottu ālōcisi ninna maganige sāmadiṁda kūḍida ī mātannāḍidanu:
06094004a kiṁ nu duryōdhanaivaṁ māṁ vākśalyairupavidhyasi।
06094004c ghaṭamānaṁ yathāśakti kurvāṇaṁ ca tava priyaṁ।
06094004e juhvānaṁ samarē prāṇāṁstavaiva hitakāmyayā।।
“duryōdhana! ēke hīge nannannu māteṁba śalyagaḷiṁda nōyisuttiruve? ninage priyavādudannu māḍalu yathaśaktiyāgi prayatnisuttiddēne. ninna hitavannē bayasi samarāgniyalli prāṇagaḷannu arpisuttiddēne.
06094005a yadā tu pāṁḍavaḥ śūraḥ khāṁḍavē'gnimatarpayat।
06094005c parājitya raṇē śakraṁ paryāptaṁ tannidarśanaṁ।।
śūra pāṁḍavanu raṇadalli śakranannu parājayagoḷisi khāṁḍavavannittu agniyannu eṁdu tr̥ptipaḍisidanō adē paryāptavāda nidarśanavāgittu.
06094006a yadā ca tvāṁ mahābāhō gaṁdharvairhr̥tamōjasā।
06094006c amōcayatpāṁḍusutaḥ paryāptaṁ tannidarśanaṁ।।
mahābāhō! eṁdu apaharisalpaṭṭa ninnannu gaṁdharvariṁda pāṁḍavanu biḍugaḍe māḍidanō adē paryāpta nidarśanavu.
06094007a dravamāṇēṣu śūrēṣu sōdarēṣu tathābhibhō।
06094007c sūtaputrē ca rādhēyē paryāptaṁ tannidarśanaṁ।।
vibhō! ninna śūra sōdararu mattu sūtaputra rādhēyanu ōḍihōdaddē paryāpta nidarśanavu.
06094008a yacca naḥ sahitānsarvānvirāṭanagarē tadā।
06094008c ēka ēva samudyātaḥ paryāptaṁ tannidarśanaṁ।।
nāvellarū virāṭanagaradalli oṭṭigē iddāga avanu obbanē nammoḍane yuddhamāḍi jayisidudē paryāpta nidarśanavu.
06094009a drōṇaṁ ca yudhi saṁrabdhaṁ māṁ ca nirjitya saṁyugē।
06094009c karṇaṁ ca tvāṁ ca drauṇiṁ ca kr̥paṁ ca sumahārathaṁ।
06094009e vāsāṁsi sa samādatta paryāptaṁ tannidarśanaṁ।।
yuddhadalli drōṇanannū digbhramegoḷisi, nannannū, karṇanannū, drauṇiyannū, sumahāratha kr̥panannū saṁyugadalli sōlisi, vastragaḷannu tegedukoṁḍu hōda adē paryāpta nidarśanavu.
06094010a nivātakavacānyuddhē vāsavēnāpi durjayān।
06094010c jitavānsamarē pārthaḥ paryāptaṁ tannidarśanaṁ।।
yuddhadalli vāsavanigū jayisalasādyarāda nivātakavacarannu samaradalli gedda pārthanē paryāpta nidarśanavu.
06094011a kō hi śaktō raṇē jētuṁ pāṁḍavaṁ rabhasaṁ raṇē।
06094011c tvaṁ tu mōhānna jānīṣē vācyāvācyaṁ suyōdhana।।
raṇadalli rabhasanāgiruva pāṁḍavanannu raṇadalli gellalu yārutānē śaktaru? mōhadiṁda nīnu ēnannu hēḷabēku ēnannu hēḷabāradu ennuvudannu arthamāḍikoḷḷuttilla.
06094012a mumūrṣurhi naraḥ sarvānvr̥kṣānpaśyati kāṁcanān।
06094012c tathā tvamapi gāṁdhārē viparītāni paśyasi।।
gāṁdhārē! maraṇavu sannihitavādāga manuṣyanu ella vr̥kṣagaḷannū kāṁcanadavugaḷeṁdē kāṇuttāne. hāge nīnū kūḍa viparītagaḷannu kāṇuttiddīye.
06094013a svayaṁ vairaṁ mahatkr̥tvā pāṁḍavaiḥ sahasr̥ṁjayaiḥ।
06094013c yudhyasva tānadya raṇē paśyāmaḥ puruṣō bhava।।
svayaṁ nīnē sr̥ṁjayaru mattu pāṁḍavaroṁdige mahā vairavannu kaṭṭikoṁḍiruve. iṁdu nīnē raṇadalli yuddhamāḍu. puruṣanāgu. nōḍuttēve.
06094014a ahaṁ tu sōmakānsarvānsapāṁcālānsamāgatān।
06094014c nihaniṣyē naravyāghra varjayitvā śikhaṁḍinaṁ।।
naravyāghra! nānādarō śikhaṁḍiyannu biṭṭu sēriruva sarva sōmakarannū pāṁcālarannū saṁharisuttēne.
06094015a tairvāhaṁ nihataḥ saṁkhyē gamiṣyē yamasādanaṁ।
06094015c tānvā nihatya saṁgrāmē prītiṁ dāsyāmi vai tava।।
yuddhadalli avariṁdalādarū hatanāgi yamasādanakke hōguttēne. athavā avarannu saṁgrāmadalli saṁharisi ninage prītiyādudannu koḍuttēne.
06094016a pūrvaṁ hi strī samutpannā śikhaṁḍī rājavēśmani।
06094016c varadānātpumāṁ jātaḥ saiṣā vai strī śikhaṁḍinī।।
śikhaṁḍiyu hiṁde rājamaneyalli strīyāgiyē huṭṭiddanu. strīyāgidda śikhaṁḍiniyu varadānadiṁda puruṣanādanu.
06094017a tāmahaṁ na haniṣyāmi prāṇatyāgē'pi bhārata।
06094017c yāsau prāmnirmitā dhātrā saiṣā vai strī śikhaṁḍinī।।
bhārata! prāṇatyāga māḍabēkāgi baṁdarū nānu avanannu saṁharisuvudilla. dhātraniṁda nirmitaḷāgidda śikhaṁḍiniyu īgalū strīyeṁdē mannisuttēne.
06094018a sukhaṁ svapihi gāṁdhārē śvō'smi kartā mahāraṇaṁ।
06094018c yajjanāḥ kathayiṣyaṁti yāvatsthāsyati mēdinī।।
gāṁdhārē! sukhavāgi niddemāḍu. elliyavarege mēdiniyiruvaḷō alliyavarege janaru mātanāḍikoḷḷuvaṁthaha mahāraṇavannu nānu nāḷe nirmisuttēne.”
06094019a ēvamuktastava sutō nirjagāma janēśvara।
06094019c abhivādya guruṁ mūrdhnā prayayau svaṁ nivēśanaṁ।।
janēśvara! hīge hēḷalu ninna maganu guruvige talebāgi namaskarisi tanna biḍārakke teraḷidanu.
06094020a āgamya tu tatō rājā visr̥jya ca mahājanaṁ।
06094020c pravivēśa tatastūrṇaṁ kṣayaṁ śatrukṣayaṁkaraḥ।
06094020e praviṣṭaḥ sa niśāṁ tāṁ ca gamayāmāsa pārthivaḥ।।
āgamisi rājanu mahājanarannu kaḷuhisidanu. ā śatrukṣayaṁkara pārthivanu takṣaṇavē ḍēreyannu pravēśisi rātriyannu kaḷedanu.”
samāpti
iti śrī mahābhāratē bhīṣma parvaṇi bhīṣmavadha parvaṇi bhīṣmaduryōdhanasaṁvādē catunavatitamō'dhyāyaḥ।।
idu śrī mahābhāratadalli bhīṣma parvadalli bhīṣmavadha parvadalli bhīṣmaduryōdhanasaṁvāda ennuva toṁbhatnālkanē adhyāyavu.