प्रवेश
।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।
श्री कृष्णद्वैपायन वेदव्यास विरचित
श्री महाभारत
भीष्म पर्व
भीष्मवध पर्व
अध्याय 76
सार
दुर्योधन-भीष्मर संवाद (1-12). कुरुसेनॆयु पुनः युद्धक्कॆ हॊरटिदुदु (13-19).
06076001 संजय उवाच।
06076001a अथ शूरा महाराज परस्परकृतागसः।
06076001c जग्मुः स्वशिबिराण्येव रुधिरेण समुक्षिताः।।
संजयनु हेळिदनु: “महाराज! परस्परर अपराधिगळागि शूररु रक्तदिंद तोय्दु तम्म तम्म शिबिरगळिगॆ तॆरळिदरु.
06076002a विश्रम्य च यथान्यायं पूजयित्वा परस्परं।
06076002c सन्नद्धाः समदृश्यंत भूयो युद्धचिकीर्षया।।
यथान्यायवागि विश्रमिसि परस्पररन्नु गौरविसि पुनः युद्धमाडलु बयसि सन्नद्धरागुत्तिरुवुदु कंडुबंदितु.
06076003a ततस्तव सुतो राजंश्चिंतयाभिपरिप्लुतः।
06076003c विस्रवच्चोणिताक्तांगः पप्रच्छेदं पितामहं।।
राजन्! आग अंगगळिंद रक्तवु सुरियुत्तिरलु निन्न मगनु चिंतॆयल्लि मुळुगि पितामहनन्नु प्रश्निसिदनु:
06076004a सैन्यानि रौद्राणि भयानकानि व्यूढानि सम्यग्बहुलध्वजानि।
06076004c विदार्य हत्वा च निपीड्य शूरास् ते पांडवानां त्वरिता रथौघाः।।
“अनेक ध्वजगळिरुव, चॆन्नागि व्यूहदल्लि रचितवागिरुव रौद्र भयानिक सेनॆयन्नू कूड पांडवरु बेगने भेदिसि, पीडिसि, रथगळल्लि हॊरटुहोगुत्तिद्दारॆ.
06076005a सम्मोह्य सर्वान्युधि कीर्तिमंतो व्यूहं च तं मकरं वज्रकल्पं।
06076005c प्रविश्य भीमेन निबर्हितोऽस्मि घोरैः शरैर्मृत्युदंडप्रकाशैः।।
वज्रदंतिरुव मकरव्यूहवन्नु कूड ऎल्लवन्नू सम्मोहगॊळिसि युद्धदल्लि कीर्तिमंतरागिद्दारॆ. व्यूहवन्नु प्रवेशिसिद भीमन मृत्युदंडदंतॆ हॊळॆयुत्तिद्द घोर शरगळिंद गायगॊंडिद्देनॆ.
06076006a क्रुद्धं तमुद्वीक्ष्य भयेन राजन् सम्मूर्चितो नालभं शांतिमद्य।
06076006c इच्छे प्रसादात्तव सत्यसंध प्राप्तुं जयं पांडवेयांश्च हंतुं।।
राजन्! क्रुद्धनाद अवनन्नु नोडिये भयदिंद नानु मूर्छितनागुत्तेनॆ. सत्यसंध! इंदु ननगॆ शांतिये इल्लदागिदॆ. केवल निन्न प्रसाददिंद पांडवेयरन्नु कॊंदु जयवन्नु गळिसलु शक्यनागिद्देनॆ.”
06076007a तेनैवमुक्तः प्रहसन्महात्मा दुर्योधनं जातमन्युं विदित्वा।
06076007c तं प्रत्युवाचाविमना मनस्वी गंगासुतः शस्त्रभृतां वरिष्ठः।।
अवनु हीगॆ हेळलु महात्मा मनस्वी शस्त्रभृतरल्लि वरिष्ठ गंगासुतनु विनयनागि केळिकॊंडरू अवनु कुपितनागिद्दानॆंदु तिळिदु दुर्योधननिगॆ नगुत्ता हेळिदनु.
06076008a परेण यत्नेन विगाह्य सेनां सर्वात्मनाहं तव राजपुत्र।
06076008c इच्छामि दातुं विजयं सुखं च न चात्मानं चादयेऽहं त्वदर्थे।।
“राजपुत्र! सेनॆयन्नु हॊक्कु सर्वात्मदिंद निनगॆ विजयवन्नू सुखवन्नू कॊडलु बयसि परम प्रयत्नवन्नु माडुत्तिद्देनॆ. अदरिंदागि नन्न रक्षणॆय कुरितू नानु योचिसुत्तिल्ल.
06076009a एते तु रौद्रा बहवो महारथा यशस्विनः शूरतमाः कृतास्त्राः।
06076009c ये पांडवानां समरे सहाया जितक्लमाः क्रोधविषं वमंति।।
समरदल्लि पांडवर सहायक्कॆंदु बंद अनेक महारथरु रौद्ररु, यशस्विगळु, शूरतमरु, कृतास्त्ररु, आयासवन्नु गॆद्दवरु मत्तु क्रोधविषवन्नु कारुववरु.
06076010a ते नेह शक्याः सहसा विजेतुं वीर्योन्नद्धाः कृतवैरास्त्वया च।
06076010c अहं ह्येतान्प्रतियोत्स्यामि राजन् सर्वात्मना जीवितं त्यज्य वीर।।
राजन्! वीर! निन्नॊंदिगॆ वैरवन्निट्टुकॊंडिरुव, वीर्यदिंद उन्मत्तरागिरुव अवरन्नु शीघ्रवागि सोलिसलु शक्यविल्ल. नानादरो मनःपूर्वकवागि जीववन्ने तॊरॆदु इवरॊंदिगॆ युद्ध माडुत्तिद्देनॆ.
06076011a रणे तवार्थाय महानुभाव न जीवितं रक्ष्यतमं ममाद्य।
06076011c सर्वांस्तवार्थाय सदेवदैत्याऽल् लोकान्दहेयं किमु शत्रूंस्तवेह।।
महानुभाव! निनगोस्करवागि नानु नन्न जीववन्नु रक्षिसिकॊळ्ळुव आसॆयन्निट्टुकॊंडिल्ल. निनगोस्करवागि देव-दैत्यरॊंदिगॆ सर्वलोकगळन्नू नानु दहिसबल्लॆ. इन्नु निन्न ई शत्रुगळु याव लॆक्कक्कॆ?
06076012a तत्पांडवान्योधयिष्यामि राजन् प्रियं च ते सर्वमहं करिष्ये।
06076012c श्रुत्वैव चैतत्परमप्रतीतो दुर्योधनः प्रीतमना बभूव।।
राजन्! आ पांडवरॊडनॆयू युद्ध माडुत्तेनॆ. निनगॆ प्रियवादुदॆल्लवन्नू नानु माडुत्तेनॆ.” अवन आ मातुगळन्नु केळि दुर्योधननु परम प्रतीतनादनु.
06076013a सर्वाणि सैन्यानि ततः प्रहृष्टो निर्गच्छतेत्याह नृपांश्च सर्वान्।
06076013c तदाज्ञया तानि विनिर्ययुर्द्रुतं रथाश्वपादातगजायुतानि।।
आग प्रहृष्टनागि ऎल्ल सैन्यगळिगू ऎल्ल राजरिगू “हॊरडि!” ऎंदु हेळिदनु. अवन आज्ञानुसारवागि हत्तत्तु साविर रथ-अश्व-पदाति-गजगळिंद कूडिद महासेनॆयु हॊरटितु.
06076014a प्रहर्षयुक्तानि तु तानि राजन् महांति नानाविधशस्त्रवंति।
06076014c स्थितानि नागाश्वपदातिमंति विरेजुराजौ तव राजन्बलानि।।
राजन्! नानाविधद शस्त्रगळन्नु हॊंदिद्द, नागाश्वपदातिगळिंद तुंबिद्द निन्न सेनॆगळु हर्षितवागिद्दवु मत्तु बहळवागि राराजिसुत्तिद्दवु.
06076015a वृंदैः स्थिताश्चापि सुसंप्रयुक्ताश् चकाशिरे दंतिगणाः समंतात्।
06076015c शस्त्रास्त्रविद्भिर्नरदेव योधैर् अधिष्ठिताः सैन्यगणास्त्वदीयाः।।
नरदेव! निन्न सैन्यगणगळु शस्त्रास्त्रगळन्नु तिळिदिरुव योधरिंद नियंत्रिसल्पट्टिद्दवु.
06076016a रथैश्च पादातगजाश्वसंघैः प्रयाद्भिराजौ विधिवत्प्रणुन्नैः।
06076016c समुद्धतं वै तरुणार्कवर्णं रजो बभौ चादयत्सूर्यरश्मीन्।।
विधिवत्तागि अनुशासितरागि रणरंगक्कॆ प्रयाणमाडुत्तिद्द रथ-पदाति-गज-अश्व समूहगळिंद मेलॆद्द धूळु सूर्यन किरणगळन्नु मुसुकि बालसूर्यन रश्मिगळंतॆ तोरुत्तिद्दवु.
06076017a रेजुः पताका रथदंतिसंस्था वातेरिता भ्राम्यमाणाः समंतात्।
06076017c नानारंगाः समरे तत्र राजन् मेघैर्युक्ता विद्युतः खे यथैव।।
राजन्! रथ मत्तु आनॆगळ मेलॆ कट्टिद्द नाना बण्णद पताकॆगळु गाळियिंद बीसुत्ता ऎल्ल कडॆगळिंदलू समरदल्लि आकाशदल्लि मेघगळिगॆ तागिद मिंचुगळंतॆ प्रकाशिसुत्तिद्दवु.
06076018a धनूंषि विस्फारयतां नृपाणां बभूव शब्दस्तुमुलोऽतिघोरः।
06076018c विमथ्यतो देवमहासुरौघैर् यथार्णवस्यादियुगे तदानीं।।
टेंकरिसुत्तिद्द नृपर धनुस्सुगळिंद अतिघोर तुमुल शब्धवुंटागुत्तित्तु. अदु आदियुगदल्लि देवतॆगळू महासुररू सागरवन्नु मथिसुवाग उंटाद शब्धदंतित्तु.
06076019a तदुग्रनादं बहुरूपवर्णं तवात्मजानां समुदीर्णमेवं।
06076019c बभूव सैन्यं रिपुसैन्यहंतृ युगांतमेघौघनिभं तदानीं।।
आ उग्रनाददॊंदिगॆ, बहुबण्णद रूपवुळ्ळ निन्न मक्कळ आ सेनॆयु रिपुसैन्यगळन्नु नाशपडिसुव युगांतद घन कप्पु मोडगळंतॆ कंडितु.”
समाप्ति
इति श्री महाभारते भीष्म पर्वणि भीष्मवध पर्वणि भीष्मदुर्योधनसंवादे षट्सप्ततितमोऽध्यायः।।
इदु श्री महाभारतदल्लि भीष्म पर्वदल्लि भीष्मवध पर्वदल्लि भीष्मदुर्योधनसंवाद ऎन्नुव ऎप्पत्तारने अध्यायवु.