praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
bhīṣma parva
bhīṣmavadha parva
adhyāya 52
sāra
bhīṣmanu garuḍavyūhavannu racisidudu (1-9). arjunanu ardhacaṃdrada vyūhavannu racisidudu (10-18). yuddhāraṃbha (19-22).
06052001 saṃjaya uvāca|
06052001a prabhātāyāṃ tu śarvaryāṃ bhīṣmaḥ śāṃtanavastataḥ|
06052001c anīkānyanusamyāne vyādideśātha bhārata||
saṃjayanu hel̤idanu: “bhārata! rātriyu kal̤èdu prabhātavāgalu śāṃtanava bhīṣmanu yuddhakkè hòraḍuvaṃtè senègal̤igè ādeśavittanu.
06052002a gāruḍaṃ ca mahāvyūhaṃ cakre śāṃtanavastadā|
06052002c putrāṇāṃ te jayākāṃkṣī bhīṣmaḥ kurupitāmahaḥ||
āga ninna putrara vijayākāṃkṣiyāda kurupitāmaha śāṃtanava bhīṣmanu garuḍa mahāvyūhavannu racisidanu.
06052003a garuḍasya svayaṃ tuṃḍe pitā devavratastava|
06052003c cakṣuṣī ca bharadvājaḥ kṛtavarmā ca sātvataḥ||
garuḍana kòkkina pradeśatalli ninna pita svayaṃ devavrataniddanu. bhāradvāja mattu sātvata kṛtavarmaru adara kaṇṇugal̤āgiddaru.
06052004a aśvatthāmā kṛpaścaiva śīrṣamāstāṃ yaśasvinau|
06052004c trigartairmatsyakaikeyairvāṭadhānaiśca saṃyutau||
adara śīrṣabhāgadalli yaśasvi aśvatthāma-kṛparū, òṭṭigè trigartaru, kekayaru, vāṭadānarū iddaru.
06052005a bhūriśravāḥ śalaḥ śalyo bhagadattaśca māriṣa|
06052005c madrakāḥ siṃdhusauvīrāstathā paṃcanadāśca ye||
06052006a jayadrathena sahitā grīvāyāṃ samniveśitāḥ|
06052006c pṛṣṭhe duryodhano rājā sodaraiḥ sānugairvṛtaḥ||
bhūriśrava, śala, śalya, bhagadatta, madraka, siṃdhu-sauvīraru, paṃcanadaru jayadrathana sahita adara kuttigèya bhāgadalli seriddaru. hiṃbhāgadalli rājā duryodhananu sodararu mattu anugariṃda āvṛtanāgiddanu.
06052007a viṃdānuviṃdāvāvaṃtyau kāṃbojaśca śakaiḥ saha|
06052007c pucchamāsanmahārāja śūrasenāśca sarvaśaḥ||
mahārāja! avaṃtiya viṃdānuviṃdaru, kāṃbojaru mattu śakaròṃdigè śūrasenaru adara pukkagal̤ādaru.
06052008a māgadhāśca kaliṃgāśca dāśerakagaṇaiḥ saha|
06052008c dakṣiṇaṃ pakṣamāsādya sthitā vyūhasya daṃśitāḥ||
dāśerakaṇagal̤òṃdigè māgadharu mattu kaliṃgaru kavacadhārigal̤āgi vyūhada balagaḍèyalli niṃtiddaru.
06052009a kānanāśca vikuṃjāśca muktāḥ puṃḍrāviṣastathā|
06052009c bṛhadbalena sahitā vāmaṃ pakṣamupāśritāḥ||
kānanaru, vikuṃjaru, muktaru, puṃḍradeśadavaru bṛhadbalana sahita èḍabhāgadalli niṃtiddaru.
06052010a vyūḍhaṃ dṛṣṭvā tu tatsainyaṃ savyasācī paraṃtapaḥ|
06052010c dhṛṣṭadyumnena sahitaḥ pratyavyūhata saṃyuge|
06052010e ardhacaṃdreṇa vyūhena vyūhaṃ tamatidāruṇaṃ||
ā senyada vyūhavannu noḍi paraṃtapa savyasāciyu dhṛṣṭadyumnana sahita saṃyugadalli prativyūhavāgi ardhacaṃdrada vyūhavannu racisidanu. ā vyūhavu atidāruṇavāgittu.
06052011a dakṣiṇaṃ śṛṃgamāsthāya bhīmaseno vyarocata|
06052011c nānāśastraughasaṃpannairnānādeśyairnṛpair vṛtaḥ||
adara dakṣiṇa śṛṃgadalli bhīmasenanu nānādeśada nānāśastrasaṃpanna nṛpariṃda āvṛtanāgi rājisidanu.
06052012a tadanyeva virāṭaśca drupadaśca mahārathaḥ|
06052012c tadanaṃtaramevāsīnnīlo nīlāyudhaiḥ saha||
avana hiṃdè mahāratha virāṭa-drupadarū, tadanaṃtara nīlāyudharòṃdigè nīlanū iddaru.
06052013a nīlādanaṃtaraṃ caiva dhṛṣṭaketurmahārathaḥ|
06052013c cedikāśikarūṣaiśca pauravaiścābhisaṃvṛtaḥ||
nīlana anaṃtara mahāratha dhṛṣṭaketuvu cedi-kāśi-karūṣa-pauravariṃda saṃvṛtanāgi niṃtiddanu.
06052014a dhṛṣṭadyumnaḥ śikhaṃḍī ca pāṃcālāśca prabhadrakāḥ|
06052014c madhye sainyasya mahataḥ sthitā yuddhāya bhārata||
bhārata! ā mahāsenèya madhyadalli yuddhakkèṃdu dhṛṣṭadyumna-śikhaṃḍiyaru pāṃcāla-prabhadrakaròṃdigè niṃtiddaru.
06052015a tathaiva dharmarājo'pi gajānīkena saṃvṛtaḥ|
06052015c tatastu sātyakī rājandraupadyāḥ paṃca cātmajāḥ||
06052016a abhimanyustatastūrṇaṃ irāvāṃśca tataḥ paraṃ|
06052016c bhaimasenistato rājankekayāśca mahārathāḥ||
alliye gajasenèyiṃda saṃvṛtanāgi dharmarājanū, anaṃtara sātyakiyū, draupadiya aivaru putrarū, abhimanyuvū, avana pakkadalliye irāvānanū, avana naṃtara bhaimaseni (ghaṭotkaca) yū anaṃtara mahāratha kekayarū iddaru.
06052017a tato'bhūddvipadāṃ śreṣṭho vāmaṃ pārśvamupāśritaḥ|
06052017c sarvasya jagato goptā goptā yasya janārdanaḥ||
āga èḍabhāgavannu sarvajagattina rakṣakanāda janārdananiṃda rakṣaṇèyannu paḍèda dvipadaralli śreṣṭhanu niṃtiddanu.
06052018a evametanmahāvyūhaṃ pratyavyūhaṃta pāṃḍavāḥ|
06052018c vadhārthaṃ tava putrāṇāṃ tatpakṣaṃ ye ca saṃgatāḥ||
ī rīti mahāvyūhavannu prativyūhavāgi racisi pāṃḍavaru ninna putrara mattu avara pakṣadalli seridavara vadhègāgi siddharādaru.
06052019a tataḥ pravavṛte yuddhaṃ vyatiṣaktarathadvipaṃ|
06052019c tāvakānāṃ pareṣāṃ ca nighnatāmitaretaraṃ||
āga paraspararannu kòlluvudaralli niratarāda ninnavaru mattu parara rathasaṃkulagal̤a naḍuvè yuddhavu prāraṃbhavāyitu.
06052020a hayaughāśca rathaughāśca tatra tatra viśāṃ pate|
06052020c saṃpataṃtaḥ sma dṛśyaṃte nighnamānāḥ parasparaṃ||
viśāṃpate! allalli aśvasenègal̤u rathasenègal̤u paraspararannu kòlluvudaralli tòḍagiruvudu kaṃḍubaṃditu.
06052021a dhāvatāṃ ca rathaughānāṃ nighnatāṃ ca pṛthakpṛthak|
06052021c babhūva tumulaḥ śabdo vimiśro duṃdubhisvanaiḥ||
oḍuttiruva mattu punaḥ punaḥ bīl̤uttiruva rathagal̤a tumula śabdhavu duṃdubhisvanagal̤òṃdigè miśritavāyitu.
06052022a divaspṛmnaravīrāṇāṃ nighnatāṃ itaretaraṃ|
06052022c saṃprahāre sutumule tava teṣāṃ ca bhārata||
bhārata! paraspararannu praharisi kòlluttiruva ninnavara mattu avara naravīrara tumulavu ākāśavanne vyāpisitu.”
samāpti
iti śrī mahābhārate bhīṣma parvaṇi bhīṣmavadha parvaṇi tṛtīyayuddhadivase parasparavyūharacanāyāṃ dvipaṃcāśattamo'dhyāyaḥ||
idu śrī mahābhāratadalli bhīṣma parvadalli bhīṣmavadha parvadalli tṛtīyayuddhadivase parasparavyūharacanè ènnuva aivattèraḍane adhyāyavu.