praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
bhīṣma parva
bhīṣmavadha parva
adhyāya 43
sāra
bhīṣmārjunara, sātyaki-kṛtavarmara, abhimanyu-bṛhadbalara, bhīmasena-duryodhanara, nakula-duḥśāsanara, sahadeva-durmukhara, yudhiṣṭhira-śalyara, dhṛṣṭadyumna-droṇara, śaṃkha-bhūriśravara, dhṛṣṭaketu-bāhlīkara, ghaṭotkaca-alaṃbusara, śikhaṃḍi-aśvatthāmara, virāṭa-bhagadattara, kṛpa-bṛhatkṣatrara, drupada-jayadrathara, sutasoma-vikarṇara, cekitāna-suśarmara, śakuni-prativiṃdyara, śrutakarma-sudakṣiṇara, irāvāna-śṛtāyuṣara, kuṃtibhoja-viṃdānuviṃdara, aivaru kekaya sahodararu- aivaru gāṃdhāra sahodarara, uttara-vīrabāhu, cedirāja-ulūkara dvaṃdvayuddha (1-83)
06043001 saṃjaya uvāca|
06043001a pūrvāhṇe tasya raudrasya yuddhamahno viśāṃ pate|
06043001c prāvartata mahāghoraṃ rājñāṃ dehāvakartanaṃ||
saṃjayanu hel̤idanu: “viśāṃpate! ā raudra divasada pūrvāhṇadalli rājara dehavannu tuṃḍarisuva mahāghora yuddhavu prāraṃbhavāyitu.
06043002a kurūṇāṃ pāṃḍavānāṃ ca saṃgrāme vijigīṣatāṃ|
06043002c siṃhānāmiva saṃhrādo divamurvīṃ ca nādayan||
saṃgrāmadalli jayavannu bayasida kurugal̤a mattu pāṃḍavara siṃhagal̤addaṃtiruva kopada kūgu bhūmi-ākāśagal̤alli mòl̤agitu.
06043003a āsītkilakilāśabdastalaśaṃkharavaiḥ saha|
06043003c jajñire siṃhanādāśca śūrāṇāṃ pratigarjatāṃ||
aṃgaigal̤a kila kila śabdhavu śaṃkhada śabdhadòṃdigè seritu. pratigarjisuttiruva śūrara siṃhanādagal̤ū udbhavisidavu.
06043004a talatrābhihatāścaiva jyāśabdā bharatarṣabha|
06043004c pattīnāṃ pādaśabdāśca vājināṃ ca mahāsvanāḥ||
06043005a tottrāṃkuśanipātāśca āyudhānāṃ ca nisvanāḥ|
06043005c ghaṃṭāśabdāśca nāgānāmanyonyamabhidhāvatāṃ||
06043006a tasminsamudite śabde tumule lomaharṣaṇe|
06043006c babhūva rathanirghoṣaḥ parjanyaninadopamaḥ||
bharatarṣabha! cappāl̤ègal̤a hòḍètada śabdha, billina ṭheṃkāra, padātigal̤a pādaśabdha, kudurègal̤a hīṃkāra, aṃkuśagal̤u mattu āyudhagal̤u bīl̤uva śabdha, anyonyarannu hòḍèyuttiruva ānègal̤a gaṃṭègal̤a śabdha, mattu guḍuginaṃtiruva rathanirghoṣa ī èlla lomaharṣaṇa tumula śabdhagal̤u kel̤ibaṃdavu.
06043007a te manaḥ krūramādhāya samabhityaktajīvitāḥ|
06043007c pāṃḍavānabhyavartaṃta sarva evocchritadhvajāḥ||
avaru èllarū manassannu krūramāḍikòṃḍu jīvitavannu tyajisi dhvajagal̤annu melètti hiḍidu pāṃḍavara melè ākramaṇa māḍidaru.
06043008a svayaṃ śāṃtanavo rājannabhyadhāvaddhanaṃjayaṃ|
06043008c pragṛhya kārmukaṃ ghoraṃ kāladaṃḍopamaṃ raṇe||
rājan! svayaṃ śāṃtanavanu kāladaṃḍadaṃtiruva ghora kārmukavannu hiḍidu dhanaṃjayanannu ākramaṇisidanu.
06043009a arjuno'pi dhanurgṛhya gāṃḍīvaṃ lokaviśrutaṃ|
06043009c abhyadhāvata tejasvī gāṃgeyaṃ raṇamūrdhani||
tejasvi arjunanū kūḍa lokaviśruta gāṃḍīva dhanussannu hiḍidu raṇamūrdhaniyalli gāṃgeyana melè èragidanu.
06043010a tāvubhau kuruśārdūlau parasparavadhaiṣiṇau|
06043010c gāṃgeyastu raṇe pārthaṃ viddhvā nākaṃpayadbalī|
06043010e tathaiva pāṃḍavo rājanbhīṣmaṃ nākaṃpayadyudhi||
avaribbaru kuruśārdūlarū paraspararannu vadhisalu bayasiddaru. balī gāṃgeyanādaro raṇadalli pārthanannu hòḍèdu alugāḍisalū āgalilla. rājan! hāgèye pāṃḍavanigū kūḍa yuddhadalli bhīṣmanannu alugāḍisalū āgalilla.
06043011a sātyakiśca maheṣvāsaḥ kṛtavarmāṇamabhyayāt|
06043011c tayoḥ samabhavadyuddhaṃ tumulaṃ lomaharṣaṇaṃ||
maheṣvāsa sātyakiyu kṛtavarmanannu èdurisidanu. avara madhyè lomaharṣaṇa tumula yuddhavu naḍèyitu.
06043012a sātyakiḥ kṛtavarmāṇaṃ kṛtavarmā ca sātyakiṃ|
06043012c ānarcatuḥ śarairghoraistakṣamāṇau parasparaṃ||
sātyakiyu kṛtavarmanannū kṛtavarmanu sātyakiyannū ghora śaragal̤iṃda hòḍèdu cucci paraspararannu durbalagòl̤isidaru.
06043013a tau śarācitasarvāṃgau śuśubhāte mahābalau|
06043013c vasaṃte puṣpaśabalau puṣpitāviva kiṃśukau||
sarvāṃgagal̤alliyū bāṇagal̤iṃda gāyagòṃḍa avaribbaru mahābalarū vasaṃtadalli hūbiṭṭiruva kuṃśuka vṛkṣagal̤aṃtè śobhisidaru.
06043014a abhimanyurmaheṣvāso bṛhadbalamayodhayat|
06043014c tataḥ kosalako rājā saubhadrasya viśāṃ pate||
06043014e dhvajaṃ ciccheda samare sārathiṃ ca nyapātayat||
maheṣvāsa abhimanyuvu bṛhadbalanòṃdigè yuddhamāḍidanu. viśāṃpate! āga samaradalli kosalaka rājanu saubhadriya dhvajavannu tuṃḍarisidanu mattu sārathiyannu bīl̤isidanu.
06043015a saubhadrastu tataḥ kruddhaḥ pātite rathasārathau|
06043015c bṛhadbalaṃ mahārāja vivyādha navabhiḥ śaraiḥ||
mahārāja! āga saubhadriyādarū rathasārathigal̤annu urul̤isidudakkè kruddhanāgi bṛhadbalanannu òṃbhattu śaragal̤iṃda hòḍèdanu.
06043016a athāparābhyāṃ bhallābhyāṃ pītābhyāmarimardanaḥ|
06043016c dhvajamekena ciccheda pārṣṇimekena sārathiṃ|
06043016e anyonyaṃ ca śaraistīkṣṇaiḥ kruddhau rājaṃstatakṣatuḥ||
itara èraḍu bhallagal̤iṃda arimardananu avana dhvajavannu kattarisidanu, òṃdariṃda cakrarakṣakarannū mattu òṃdariṃda sārathiyannū hòḍèdanu. rājan! avaribbarū kruddharāgi anyonyarannu tīkṣṇa śaragal̤iṃda durbalagòl̤isidaru.
06043017a māninaṃ samare dṛptaṃ kṛtavairaṃ mahārathaṃ|
06043017c bhīmasenastava sutaṃ duryodhanamayodhayat||
samaradalli bhīmasenanu ā mānini, darpi, vairavannu sādhisida, mahāratha ninna maga duryodhananòṃdigè yuddhamāḍidanu.
06043018a tāvubhau naraśārdūlau kurumukhyau mahābalau|
06043018c anyonyaṃ śaravarṣābhyāṃ vavṛṣāte raṇājire||
ā ibbaru naraśārdūlarū, kurumukhyarū, mahābalarū raṇadalli anyonyara melè śaravarṣagal̤annu surisi horāḍidaru.
06043019a tau tu vīkṣya mahātmānau kṛtinau citrayodhinau|
06043019c vismayaḥ sarvabhūtānāṃ samapadyata bhārata||
bhārata! ā mahātma, kṛtakṛtya, citrayodhigal̤ibbarannū noḍi sarvabhūtagal̤igū vismayavuṃṭāyitu.
06043020a duḥśāsanastu nakulaṃ pratyudyāya mahārathaṃ|
06043020c avidhyanniśitairbāṇairbahubhirmarmabhedibhiḥ||
duḥśāsananādaro mahāratha nakulanòṃdigè yuddhamāḍidanu mattu bahal̤aṣṭu marmabhedi niśita bāṇagal̤iṃda hòḍèdanu.
06043021a tasya mādrīsutaḥ ketuṃ saśaraṃ ca śarāsanaṃ|
06043021c ciccheda niśitairbāṇaiḥ prahasanniva bhārata|
06043021e athainaṃ paṃcaviṃśatyā kṣudrakāṇāṃ samārdayat||
bhārata! mādrīsutanu nasunaguttā niśita bāṇagal̤iṃda avana dhvajavannū, śaragal̤annū, dhvajavannū tuṃḍarisidanu. innū ippattaidu kṣudraka (talè cikkadāgiruva bāṇa) gal̤iṃda avanannu gāyagòl̤isidanu.
06043022a putrastu tava durdharṣo nakulasya mahāhave|
06043022c yugeṣāṃ cicchide bāṇairdhvajaṃ caiva nyapātayat||
ninna durdharṣa putranādaro mahāhavadalli èraḍu bāṇagal̤iṃda nakulana dhvajavannu urul̤isidanu.
06043023a durmukhaḥ sahadevaṃ tu pratyudyāya mahābalaṃ|
06043023c vivyādha śaravarṣeṇa yatamānaṃ mahāhave||
durmukhanu mahābala sahadevanannu èdurisi yuddhamāḍidanu. mahāhavadalli yuddhamāḍuttā śaravarṣagal̤iṃda hòḍèdanu.
06043024a sahadevastato vīro durmukhasya mahāhave|
06043024c śareṇa bhṛśatīkṣṇena pātayāmāsa sārathiṃ||
āga vīra sahadevanu mahāhavadalli ati tīkṣṇa śaradiṃda durmukhana sārathiyannu kèl̤agurul̤isidanu.
06043025a tāvanyonyaṃ samāsādya samare yuddhadurmadau|
06043025c trāsayetāṃ śarairghoraiḥ kṛtapratikṛtaiṣiṇau||
ā ibbaru yuddha durmadarū samaradalli anyonyarannu èdurisi hòḍèyalu mattu tirugi hòḍèyalu bayasi ghora śaragal̤iṃda paraspararannu pīḍisidaru.
06043026a yudhiṣṭhiraḥ svayaṃ rājā madrarājānamabhyayāt|
06043026c tasya madrādhipaścāpaṃ dvidhā ciccheda māriṣa||
svayaṃ rājā yudhiṣṭhiranu madrarājanannu èdurisidanu. madrādhipanu avanu noḍuttiddaṃtèye avana cāpavannu èraḍāgi tuṃḍarisidanu.
06043027a tadapāsya dhanuścinnaṃ kuṃtīputro yudhiṣṭhiraḥ|
06043027c anyatkārmukamādāya vegavadbalavattaraṃ||
tuṃḍāda dhanussannu bisuṭu kuṃtīputra yudhiṣṭhiranu vegadiṃda balavattaravāda innòṃdu kārmukavannu tègèdukòṃḍanu.
06043028a tato madreśvaraṃ rājā śaraiḥ sannataparvabhiḥ|
06043028c cādayāmāsa saṃkruddhastiṣṭha tiṣṭheti cābravīt||
āga rājanu sannataparva śaragal̤iṃda madreśvaranannu hòḍèdu saṃkruddhanāgi “nillu! nillu!” èṃdu hel̤idanu.
06043029a dhṛṣṭadyumnastato droṇamabhyadravata bhārata|
06043029c tasya droṇaḥ susaṃkruddhaḥ parāsukaraṇaṃ dṛḍhaṃ||
06043029e tridhā ciccheda samare yatamānasya kārmukaṃ||
bhārata! āga dhṛṣṭadyumnanu droṇanannu èdurisidanu. saṃkruddhanāda droṇanu samaradalli yuddhamāḍuttiruva avana śatrugal̤a asuvannu nīgisuva dṛḍha kārmukavannu mūru bhāgagal̤āgi tuṃḍumāḍidanu.
06043030a śaraṃ caiva mahāghoraṃ kāladaṃḍamivāparaṃ|
06043030c preṣayāmāsa samare so'sya kāye nyamajjata||
mattu kāladaṃḍadaṃtiruva innòṃdu mahāghora śaravannu kal̤uhisalu samaradalli adu avana dehakkè tāgitu.
06043031a athānyaddhanurādāya sāyakāṃśca caturdaśa|
06043031c droṇaṃ drupadaputrastu prativivyādha saṃyuge|
06043031e tāvanyonyaṃ susaṃkruddhau cakratuḥ subhṛśaṃ raṇaṃ||
āga anya dhanussannu tègèdukòṃḍu hadinālku sāyakagal̤iṃda drupadaputranu droṇanannu hiṃdirugi hòḍèdanu. avaribbarū anyonyara melè kruddharāgi tuṃba ghoravāgi raṇadalli hòḍèdāḍidaru.
06043032a saumadattiṃ raṇe śaṃkho rabhasaṃ rabhaso yudhi|
06043032c pratyudyayau mahārāja tiṣṭha tiṣṭheti cābravīt||
mahārāja! raṇadalli rabhasanāgidda śaṃkhanu rabhasanāgidda saumadattiyannu (bhūriśravanannu) èdurisi “nillu! nillu!” èṃdu hel̤idanu.
06043033a tasya vai dakṣiṇaṃ vīro nirbibheda raṇe bhujaṃ|
06043033c saumadattistathā śaṃkhaṃ jatrudeśe samāhanat||
ā vīranu raṇadalli avana balabhujavannu sīl̤idanu. āga saumadattiyu śaṃkhanannu hègala melè hòḍèdanu.
06043034a tayoḥ samabhavadyuddhaṃ ghorarūpaṃ viśāṃ pate|
06043034c dṛptayoḥ samare tūrṇaṃ vṛtravāsavayoriva||
viśāṃpate! ā ibbaru darpadavara naḍuvina yuddhavu begane vṛtra-vāsavara naḍuvina samaradaṃtè ghora rūpavannu tāl̤itu.
06043035a bāhlīkaṃ tu raṇe kruddhaṃ kruddharūpo viśāṃ pate|
06043035c abhyadravadameyātmā dhṛṣṭaketurmahārathaḥ||
viśāṃpate! kruddha rūpi mahāratha dhṛṣṭaketuvu kruddha bāhlīkanannu raṇadalli èdurisidanu.
06043036a bāhlīkastu tato rājandhṛṣṭaketumamarṣaṇaṃ|
06043036c śarairbahubhirānarcatsiṃhanādamathānadat||
rājan! āga bāhlīkanu amarṣaṇa dhṛṣṭaketuvannu bahal̤a śaragal̤iṃda gāyagòl̤isi siṃhanādagaidanu.
06043037a cedirājastu saṃkruddho bāhlīkaṃ navabhiḥ śaraiḥ|
06043037c vivyādha samare tūrṇaṃ matto mattamiva dvipaṃ||
saṃkruddhanāda cedirājanādaro bāhlīkanannu òṃbhattu śaragal̤iṃda hòḍèdanu. madisida ānèyu madisida ānèyòṃdigè horāḍuvaṃtè ibbarū samaradalli horāḍidaru.
06043038a tau tatra samare kruddhau nardaṃtau ca muhurmuhuḥ|
06043038c samīyatuḥ susaṃkruddhāvaṃgārakabudhāviva||
avaribbarū alli samaradalli kruddharāgi mattè mattè garjisuttiddaru. aṃgāraka-budharaṃtè saṃkruddharāgi paraspara horāḍidaru.
06043039a rākṣasaṃ krūrakarmāṇaṃ krūrakarmā ghaṭotkacaḥ|
06043039c alaṃbusaṃ pratyudiyādbalaṃ śakra ivāhave||
śakranu balanannu hego hāgè krūrakarmi ghaṭotkacanu krūrakarmagal̤a rākṣasa alaṃbusanannu āhavadalli èdurisidanu.
06043040a ghaṭotkacastu saṃkruddho rākṣasaṃ taṃ mahābalaṃ|
06043040c navatyā sāyakaistīkṣṇairdārayāmāsa bhārata||
bhārata! saṃkruddha ghaṭotkacanu ā mahābala rākṣasanannu tòṃbhattu tīkṣṇa sāyakagal̤iṃda cuccidanu.
06043041a alaṃbusastu samare bhaimaseniṃ mahābalaṃ|
06043041c bahudhā vārayāmāsa śaraiḥ sannataparvabhiḥ||
samaradalli alaṃbusanādaro mahābala bhaimaseniyannu aneka sannataparva śaragal̤iṃda taḍèdanu.
06043042a vyabhrājetāṃ tatastau tu saṃyuge śaravikṣatau|
06043042c yathā devāsure yuddhe balaśakrau mahābalau||
śaragal̤iṃda cuccalpaṭṭu yuddhamāḍuttiruva avaribbarū devāsurara yuddhadalli mahābala bala-śakraraṃtè śobhisidaru.
06043043a śikhaṃḍī samare rājandrauṇimabhyudyayau balī|
06043043c aśvatthāmā tataḥ kruddhaḥ śikhaṃḍinamavasthitaṃ||
06043044a nārācena sutīkṣṇena bhṛśaṃ viddhvā vyakaṃpayat|
rājan! samaradalli balaśāli śikhaṃḍiyu drauṇiyannu èdurisidanu. āga aśvatthāmanu allidda śikhaṃḍiyannu sutīkṣṇa nārācadiṃda cènnāgi hòḍèdu kaṃpisuvaṃtè māḍidanu.
06043044c śikhaṃḍyapi tato rājandroṇaputramatāḍayat||
06043045a sāyakena supītena tīkṣṇena niśitena ca|
06043045c tau jaghnatustadānyonyaṃ śarairbahuvidhair mṛdhe||
rājan! āga śikhaṃḍiyū kūḍa droṇaputranannu supītavāda, tīkṣṇa niśita sāyakagal̤iṃda hòḍèdanu. āga avaribbarū horāṭadalli bahuvidhada śaragal̤iṃda anyonyarannu gāyagòl̤isidaru.
06043046a bhagadattaṃ raṇe śūraṃ virāṭo vāhinīpatiḥ|
06043046c abhyayāttvarito rājaṃstato yuddhamavartata||
rājan! raṇadalli śūra bhagadattanannu vāhinīpati virāṭanu tvarèmāḍi èdurisi yuddhavannu prāraṃbhisidanu.
06043047a virāṭo bhagadattena śaravarṣeṇa tāḍitaḥ|
06043047c abhyavarṣatsusaṃkruddho megho vṛṣṭyā ivācalaṃ||
bhagadattana śaravarṣagal̤iṃda pīḍitanāda virāṭanu saṃkruddhanāgi parvatada melè moḍavu mal̤è surisuvaṃtè śaragal̤a mal̤èyannu surisidanu.
06043048a bhagadattastatastūrṇaṃ virāṭaṃ pṛthivīpatiṃ|
06043048c cādayāmāsa samare meghaḥ sūryamivoditaṃ||
takṣaṇave bhagadattanu pṛthivīpati virāṭanannu udayisuttiruva sūryanannu moḍagal̤u hego hāgè samaradalli muccibiṭṭanu.
06043049a bṛhatkṣatraṃ tu kaikeyaṃ kṛpaḥ śāradvato yayau|
06043049c taṃ kṛpaḥ śaravarṣeṇa cādayāmāsa bhārata||
bhārata! śāradvata kṛpanu kaikeya bṛhatkṣatranannu èdarisi baṃdanu. avanannu kṛpanu śaravarṣadiṃda musuki hākidanu.
06043050a gautamaṃ kekayaḥ kruddhaḥ śaravṛṣṭyābhyapūrayat|
06043050c tāvanyonyaṃ hayān hatvā dhanuṣī vinikṛtya vai||
kṛddhanāda kekayanu gautamanannu śaravṛṣṭiyiṃda tuṃbisidanu. avaru anyonyara kudurègal̤annu kòṃdu dhanussugal̤annu kattarisidaru.
06043051a virathāvasiyuddhāya samīyaturamarṣaṇau|
06043051c tayostadabhavadyuddhaṃ ghorarūpaṃ sudāruṇaṃ||
viratharāda ā ibbaru amarṣaṇaru khaḍgayuddhadalli tòḍagidaru. avara yuddhavu ghorarūpavū sudāruṇavū āgidditu.
06043052a drupadastu tato rājā saiṃdhavaṃ vai jayadrathaṃ|
06043052c abhyudyayau saṃprahṛṣṭo hṛṣṭarūpaṃ paraṃtapa||
paraṃtapa! āga saṃprahṛṣṭa rāja drupadanādaro hṛṣṭarūpa saiṃdhava jayadrathanannu èdurisidanu.
06043053a tataḥ saiṃdhavako rājā drupadaṃ viśikhaistribhiḥ|
06043053c tāḍayāmāsa samare sa ca taṃ pratyavidhyata||
āga rāja saiṃdhavakanu drupadanannu mūru viśikhagal̤iṃda hòḍèdanu. samaradalli avanū kūḍa avanannu pratighātigòl̤isidanu.
06043054a tayoḥ samabhavadyuddhaṃ ghorarūpaṃ sudāruṇaṃ|
06043054c īkṣitṛprītijananaṃ śukrāṃgārakayoriva||
śukra-aṃgārakaraṃtiruva avaribbara naḍuvè ghorarūpada sudāruṇavāda, ādarè noḍuvavarigè saṃtoṣavannuṃṭumāḍuva yuddhavu naḍèyitu.
06043055a vikarṇastu sutastubhyaṃ sutasomaṃ mahābalaṃ|
06043055c abhyayājjavanairaśvaistato yuddhamavartata||
ninna maga vikarṇanādaro mahābala sutasomanannu vegada aśvagal̤iṃda yuddhavannu prāraṃbhisidanu.
06043056a vikarṇaḥ sutasomaṃ tu viddhvā nākaṃpayaccaraiḥ|
06043056c sutasomo vikarṇaṃ ca tadadbhutamivābhavat||
ādarè śaragal̤iṃda gāyagòl̤isidarū vikarṇanu sutasomanannu alugāḍisalāgalilla. sutasomanū vikarṇanannu hāgè māḍalu āgalilla. adòṃdu adbhutavāgittu.
06043057a suśarmāṇaṃ naravyāghraṃ cekitāno mahārathaḥ|
06043057c abhyadravatsusaṃkruddhaḥ pāṃḍavārthe parākramī||
mahāratha parākramī cekitānanu pāṃḍavarigoskara kṛddhanāgi naravyāghra suśarmanannu èdurisidanu.
06043058a suśarmā tu mahārāja cekitānaṃ mahārathaṃ|
06043058c mahatā śaravarṣeṇa vārayāmāsa saṃyuge||
mahārāja! saṃyugadalli suśarmanādaro mahāratha cekitānanannu mahā śaravarṣadiṃda taḍèdanu.
06043059a cekitāno'pi saṃrabdhaḥ suśarmāṇaṃ mahāhave|
06043059c prācchādayattamiṣubhirmahāmegha ivācalaṃ||
cīkitānanādaro saṃrabdhanāgi mahāhavadalli suśarmanannu mahāmeghavu parvatavannu muccuvaṃtè bāṇagal̤iṃda muccidanu.
06043060a śakuniḥ prativiṃdhyaṃ tu parākrāṃtaṃ parākramī|
06043060c abhyadravata rājeṃdra matto mattamiva dvipaṃ||
rājeṃdra! parākramī śakuniyu parākrāṃta prativiṃdhyanannu madisida ānèyu madisida ānèyannu hego hāgè èdurisidanu.
06043061a yaudhiṣṭhirastu saṃkruddhaḥ saubalaṃ niśitaiḥ śaraiḥ|
06043061c vyadārayata saṃgrāme maghavāniva dānavaṃ||
saṃkruddhanāda yudhiṣṭhirana maganādaro saṃgrāmadalli niśitabāṇagal̤iṃda maghavatanu dānavanannu hòḍèyuvaṃtè saubalanannu gāyagòsidanu.
06043062a śakuniḥ prativiṃdhyaṃ tu pratividhyaṃtamāhave|
06043062c vyadārayanmahāprājñaḥ śaraiḥ saṃnataparvabhiḥ||
āhavadalli mahāprājña śakuniyu prativiṃdhyanòḍanè pratiyuddhavannu māḍi avanannu saṃnataparva śaragal̤iṃda gāyagòl̤isidanu.
06043063a sudakṣiṇaṃ tu rājeṃdra kāṃbojānāṃ mahārathaṃ|
06043063c śrutakarmā parākrāṃtamabhyadravata saṃyuge||
rājeṃdra! kāṃbojara mahāratha sudakṣiṇanannādaro parākrāṃta śrutakarmanu saṃyugadalli èdurisidanu.
06043064a sudakṣiṇastu samare sāhadeviṃ mahārathaṃ|
06043064c viddhvā nākaṃpayata vai mainākamiva parvataṃ||
samaradalli sudakṣiṇanu vainākaparvatadaṃtidda mahāratha sahadevana maganannu hòḍèdū alugāḍisalakkāgalilla.
06043065a śrutakarmā tataḥ kruddhaḥ kāṃbojānāṃ mahārathaṃ|
06043065c śarairbahubhirānarcaddārayanniva sarvaśaḥ||
āga śrutakarmanu kruddhanāgi mahāratha kāṃbojanannu bahal̤a śaragal̤iṃda cucci èllakaḍè gāyagòl̤isidanu.
06043066a irāvānatha saṃkruddhaḥ śrutāyuṣamamarṣaṇaṃ|
06043066c pratyudyayau raṇe yatto yattarūpataraṃ tataḥ||
āga saṃkruddhanāda irāvānanu cènnāgi prayatnamāḍi amarṣaṇa śrutāyuṣanòṃdigè pratiyuddhavannu māḍidanu.
06043067a ārjunistasya samare hayān hatvā mahārathaḥ|
06043067c nanāda sumahannādaṃ tatsainyaṃ pratyapūrayat||
arjunana mahāratha maganu1 samaradalli avana kudurègal̤annu kòṃdu mahā garjanèyannu māḍalu senèyu avanannu mèccitu.
06043068a śrutāyustvatha saṃkruddhaḥ phālguneḥ samare hayān|
06043068c nijaghāna gadāgreṇa tato yuddhamavartata||
āga śrutāyuṣanū saṃkruddhanāgi samaradalli phālguniya kudurègal̤annu gadèya tudiyiṃda hòḍèdurul̤isidanu. āga yuddhavu muṃduvarèyitu.
06043069a viṃdānuviṃdāvāvaṃtyau kuṃtibhojaṃ mahārathaṃ|
06043069c sasenaṃ sasutaṃ vīraṃ saṃsasajjaturāhave||
avaṃtiya viṃdānuviṃdaru senè mattu makkal̤òṃdigè mahāratha vīra kuṃtibhojanannu āhavadalli èdurisidaru.
06043070a tatrādbhutamapaśyāma āvaṃtyānāṃ parākramaṃ|
06043070c yadayudhyan sthirā bhūtvā mahatyā senayā saha||
alli mahāsenèyòṃdigè sthiravāgiddukòṃḍu yuddhamāḍuttiruva avaṃtiyavara adbhuta parākramavu kāṇisitu.
06043071a anuviṃdastu gadayā kuṃtibhojamatāḍayat|
06043071c kuṃtibhojastatastūrṇaṃ śaravrātairavākirat||
anuviṃdanu gadèyiṃda kuṃtibhojanannu hòḍèdanu. āga takṣaṇave kuṃtibhojanu avanannu śaravrātagal̤iṃda muccidanu.
06043072a kuṃtibhojasutaścāpi viṃdaṃ vivyādha sāyakaiḥ|
06043072c sa ca taṃ prativivyādha tadadbhutamivābhavat||
kuṃtibhojana maganū kūḍa viṃdanannu sāyakagal̤iṃda hòḍèdanu. aga avanu pratiyāgi hòḍèyalu alli adbhutavāyitu.
06043073a kekayā bhrātaraḥ paṃca gāṃdhārānpaṃca māriṣa|
06043073c sasainyāste sasainyāṃśca yodhayāmāsurāhave||
māriṣa! kekaya sahodararaivaru gāṃdhārara aivarannu sasainyadòṃdigè avara senèyòṃdigè āhavadalli yuddhamāḍatòḍagidaru.
06043074a vīrabāhuśca te putro vairāṭiṃ rathasattamaṃ|
06043074c uttaraṃ yodhayāmāsa vivyādha niśitaiḥ śaraiḥ|
06043074e uttaraścāpi taṃ dhīraṃ vivyādha niśitaiḥ śaraiḥ||
ninna maga vīrabāhuvu rathasattama vairāṭi uttarananòṃdigè niśita śaragal̤iṃda yuddhamāḍidanu. uttaranū kūḍa ā dhīranannu niśita bāṇagal̤iṃda hòḍèdanu.
06043075a cedirāṭsamare rājannulūkaṃ samabhidravat|
06043075c ulūkaścāpi taṃ bāṇairniśitairlomavāhibhiḥ||
rājan! samaradalli cedirājanu ulūkanannu èdurisidanu. ulūkanū kūḍa avanu niśita lomavāhi bāṇagal̤iṃda hòḍèdanu.
06043076a tayoryuddhaṃ samabhavadghorarūpaṃ viśāṃ pate|
06043076c dārayetāṃ susaṃkruddhāvanyonyamaparājitau||
viśāṃpate! saṃkruddharāgi anyonyarannu gāyagòl̤isuttiruva ā ibbaru aparājitara yuddhavu ghorarūpavannu tāl̤itu.
06043077a evaṃ dvaṃdvasahasrāṇi rathavāraṇavājināṃ|
06043077c padātīnāṃ ca samare tava teṣāṃ ca saṃkulaṃ||
hīgè ninna mattu avara naḍuvè sahasrāru ratha-ānè-kudurè-padātigal̤a dvaṃdvayuddhavū saṃkulayuddhavū naḍèdavu.
06043078a muhūrtamiva tadyuddhamāsīnmadhuradarśanaṃ|
06043078c tata unmattavadrājanna prājñāyata kiṃ cana||
rājan! òṃdu kṣaṇa ā yuddhavu noḍalu madhuravāgittu. anaṃtara unmattavāgalu enū til̤iyalilla.
06043079a gajo gajena samare rathī ca rathinaṃ yayau|
06043079c aśvo'śvaṃ samabhipretya padātiśca padātinaṃ||
samaradalli gajārūḍaru gajārūḍaròḍanè, rathigal̤u rathigal̤òṃdigè, aśvārohigal̤u aśvārohigal̤òṃdigè, mattu padātigal̤u padātigal̤òṃdigè kādāḍidaru.
06043080a tato yuddhaṃ sudurdharṣaṃ vyākulaṃ samapadyata|
06043080c śūrāṇāṃ samare tatra samāsādya parasparaṃ||
alli samaradalli śūraru paraspararòṃdigè horāḍuttiralu yuddhavu tuṃbā durdharṣavū vyākulavū āyitu.
06043081a tatra devarṣayaḥ siddhāścāraṇāśca samāgatāḥ|
06043081c praikṣaṃta tadraṇaṃ ghoraṃ devāsuraraṇopamaṃ||
alli seridda deva-ṛṣigal̤ū, siddha-cāraṇarū devāsurara raṇakkè samanāda ā ghora raṇayuddhavannu noḍidaru.
06043082a tato daṃtisahasrāṇi rathānāṃ cāpi māriṣa|
06043082c aśvaughāḥ puruṣaughāśca viparītaṃ samāyayuḥ||
āga sahasrāru ānègal̤ū, rathagal̤ū, aśvagal̤ū mattu manuṣyarū tamma svabhāvagal̤alli viparītarādaṃtè kaṃḍaru.
06043083a tatra tatraiva dṛśyaṃte rathavāraṇapattayaḥ|
06043083c sādinaśca naravyāghra yudhyamānā muhurmuhuḥ||
naravyāghra! allalliye ratha-ānè-padātigal̤u punaḥ punaḥ ade sthal̤adalliye yuddhamāḍuttiruvaṃtè toruttittu.”
samāpti
iti śrī mahābhārate bhīṣma parvaṇi bhīṣmavadha parvaṇi dvaṃdvayuddhe tricatvāriṃśo'dhyāyaḥ||
idu śrī mahābhāratadalli bhīṣma parvadalli bhīṣmavadha parvadalli dvaṃdvayuddha ènnuva nalvatmūrane adhyāyavu.
-
idakkè mòdalu mahābhāratadalli irāvānana kuritu èlliyū ullekhavilladiruvudu òṃdu viśeṣave sari. arjunanigè citrāṃgadèyalli babhruvāhana (ādiparva, adhyāya 209), subhadrèyalli abhimanyu (ādiparva, adhyāya 213) mattu draupadiyalli śrutakarma (ādiparva, adhyāya 213) èṃba makkal̤iddarèṃdu ādiparvadalliye baṃdiddarū irāvānana kuritu bhīṣmaparvada mòdalu baṃdilla. ↩︎