010 bhāratīyanadīdeśānināmakathanaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

bhīṣma parva

jaṃbūkhaṃḍavinirmāṇa parva

adhyāya 10

sāra

bhāratada nadī-deśagal̤a varṇanè (1-74).

06010001 dhṛtarāṣṭra uvāca|
06010001a yadidaṃ bhārataṃ varṣaṃ yatredaṃ mūrcitaṃ balaṃ|
06010001c yatrātimātraṃ lubdho'yaṃ putro duryodhano mama||
06010002a yatra gṛddhāḥ pāṃḍusutā yatra me sajjate manaḥ|
06010002c etanme tattvamācakṣva kuśalo hyasi saṃjaya||

dhṛtarāṣṭranu hel̤idanu: “saṃjaya! èlli ī buddhiyillada balavu seridèyo, yāvudara āsèyiṃda nanna maga duryodhananu prayatnisuttiddāno, yāvudannu paḍèyalu pāṃḍusutaru āsèpaḍuttiddāro, èlli nanna manassu kusiyuttado ī bhārata varṣada kuritu nanagè hel̤u. idaralli nīnu kuśalanāgiddīyè.”

06010003 saṃjaya uvāca|
06010003a na tatra pāṃḍavā gṛddhāḥ śṛṇu rājanvaco mama|
06010003c gṛddho duryodhanastatra śakuniścāpi saubalaḥ||

saṃjayanu hel̤idanu1: “rājan! idaralli pāṃḍavaru āsèpaḍuttilla. nanna mātannu kel̤u. idaralli saubala śakuni mattu duryodhanaru āsèpaḍuttiddārè.

06010004a apare kṣatriyāścāpi nānājanapadeśvarāḥ|
06010004c ye gṛddhā bhārate varṣe na mṛṣyaṃti parasparaṃ||

itara nānā japadeśvara kṣatriyarū kūḍa bhāratavarṣavannu bayasi paraspararannu dveṣisuttārè.

06010005a atra te varṇayiṣyāmi varṣaṃ bhārata bhārataṃ|
06010005c priyaṃ iṃdrasya devasya manorvaivasvatasya ca||
06010006a pṛthośca rājanvainyasya tathekṣvākormahātmanaḥ|
06010006c yayāteraṃbarīṣasya māṃdhāturnahuṣasya ca||
06010007a tathaiva mucukuṃdasya śiberauśīnarasya ca|
06010007c ṛṣabhasya tathailasya nṛgasya nṛpatestathā||

bhārata! rājan! īga nānu ninagè bhārata varṣavannu varṇisuttenè. idu deva iṃdranigè, vaivasvata manuvigè, vainyana maga pṛthuvigè, mahātma ikṣvākuvigè, yayātigè, aṃbarīṣanigè, māṃdhātanigè, nahuṣanigè, hāgèye mucukuṃdanigè, śibi auśīnaranigè, ṛṣabhanigè, ilanigè, mattu nṛpati nṛganigè priyavādudu.

06010008a anyeṣāṃ ca mahārāja kṣatriyāṇāṃ balīyasāṃ|
06010008c sarveṣāmeva rājeṃdra priyaṃ bhārata bhārataṃ||

mahārāja! rājeṃdra! bhārata! innū itara balaśāli kṣatriyarèllarigū bhāratavu priyavādudu.

06010009a tatte varṣaṃ pravakṣyāmi yathāśrutamariṃdama|
06010009c śṛṇu me gadato rājanyanmāṃ tvaṃ paripṛcchasi||

rājan! ariṃdama! ā varṣada kuritu kel̤idahāgè ninagè hel̤uttenè. nīnu kel̤idudakkè nānu enu hel̤uttīno adannu kel̤u.

06010010a maheṃdro malayaḥ sahyaḥ śuktimānṛkṣavānapi|
06010010c viṃdhyaśca pāriyātraśca saptaite kulaparvatāḥ||

maheṃdra, malaya, sahya, śuktimāna, ṛkṣavān, viṃdhya, pāriyātra ī el̤u kulaparvatagal̤u.

06010011a teṣāṃ sahasraśo rājanparvatāstu samīpataḥ|
06010011c abhijñātāḥ sāravaṃto vipulāścitrasānavaḥ||

rājan! avugal̤a samīpadalli sahasrāru til̤iyade iruva, sāravaṃta, vipula citra kaṇivègal̤ul̤l̤a parvatagal̤ivè.

06010012a anye tato'parijñātā hrasvā hrasvopajīvinaḥ|
06010012c āryā mlecchāśca kauravya tairmiśrāḥ puruṣā vibho||

kauravya! vibho! innū itara saṇṇa parvatagal̤ivè - ivugal̤a melè saṇṇa manuṣyaru vāsisuttārè. bhāratavarṣadalli āryaru, mleccharu, mattu avaribbara saṃparkadiṃda huṭṭida miśra janaru kūḍa iddārè.

06010013a nadīḥ pibaṃti bahulā gaṃgāṃ siṃdhuṃ sarasvatīṃ|
06010013c godāvarīṃ narmadāṃ ca bāhudāṃ ca mahānadīṃ||
06010014a śatadruṃ caṃdrabhāgāṃ ca yamunāṃ ca mahānadīṃ|
06010014c dṛṣadvatīṃ vipāśāṃ ca vipāpāṃ sthūlavālukāṃ||
06010015a nadīṃ vetravatīṃ caiva kṛṣṇaveṇāṃ ca nimnagāṃ|
06010015c irāvatīṃ vitastāṃ ca payoṣṇīṃ devikāmapi||
06010016a vedasmṛtiṃ vetasinīṃ tridivāṃ iṣkumālinīṃ|
06010016c karīṣiṇīṃ citravahāṃ citrasenāṃ ca nimnagāṃ||
06010017a gomatīṃ dhūtapāpāṃ ca vaṃdanāṃ ca mahānadīṃ|
06010017c kauśikīṃ tridivāṃ kṛtyāṃ vicitrāṃ lohatāriṇīṃ||
06010018a rathasthāṃ śatakuṃbhāṃ ca sarayūṃ ca nareśvara|
06010018c carmaṇvatīṃ vetravatīṃ hastisomāṃ diśaṃ tathā||
06010019a śatāvarīṃ payoṣṇīṃ ca parāṃ bhaimarathīṃ tathā|
06010019c kāverīṃ culukāṃ cāpi vāpīṃ śatabalāmapi||
06010020a nicīrāṃ mahitāṃ cāpi suprayogāṃ narādhipa|
06010020c pavitrāṃ kuṃḍalāṃ siṃdhuṃ vājinīṃ puramālinīṃ||
06010021a pūrvābhirāmāṃ vīrāṃ ca bhīmāṃ oghavatīṃ tathā|
06010021c palāśinīṃ pāpaharāṃ maheṃdrāṃ pippalāvatīṃ||
06010022a pāriṣeṇāmasiknīṃ ca saralāṃ bhāramardinīṃ|
06010022c puruhīṃ pravarāṃ menāṃ moghāṃ ghṛtavatīṃ tathā||
06010023a dhūmatyāmatikṛṣṇāṃ ca sūcīṃ cāvīṃ ca kaurava|
06010023c sadānīrāmadhṛṣyāṃ ca kuśadhārāṃ mahānadīṃ||
06010024a śaśikāṃtāṃ śivāṃ caiva tathā vīravatīmapi|
06010024c vāstuṃ suvāstuṃ gaurīṃ ca kaṃpanāṃ sahiraṇvatīṃ||
06010025a hiraṇvatīṃ citravatīṃ citrasenāṃ ca nimnagāṃ|
06010025c rathacitrāṃ jyotirathāṃ viśvāmitrāṃ kapiṃjalāṃ||
06010026a upeṃdrāṃ bahulāṃ caiva kucarāmaṃbuvāhinīṃ|
06010026c vainaṃdīṃ piṃjalāṃ veṇṇāṃ tuṃgaveṇāṃ mahānadīṃ||
06010027a vidiśāṃ kṛṣṇaveṇṇāṃ ca tāmrāṃ ca kapilāmapi|
06010027c śaluṃ suvāmāṃ vedāśvāṃ harisrāvāṃ mahāpagāṃ||
06010028a śīghrāṃ ca picchilāṃ caiva bhāradvājīṃ ca nimnagāṃ|
06010028c kauśikīṃ nimnagāṃ śoṇāṃ bāhudāmatha caṃdanāṃ||
06010029a durgāmaṃtaḥśilāṃ caiva brahmamedhyāṃ bṛhadvatīṃ|
06010029c carakṣāṃ mahirohīṃ ca tathā jaṃbunadīmapi||
06010030a sunasāṃ tamasāṃ dāsīṃ trasāmanyāṃ varāṇasīṃ|
06010030c loloddhṛtakarāṃ caiva pūrṇāśāṃ ca mahānadīṃ||
06010031a mānavīṃ vṛṣabhāṃ caiva mahānadyo janādhipa|
06010031c sadānirāmayāṃ vṛtyāṃ maṃdagāṃ maṃdavāhinīṃ||
06010032a brahmāṇīṃ ca mahāgaurīṃ durgāmapi ca bhārata|
06010032c citropalāṃ citrabarhāṃ maṃjuṃ makaravāhinīṃ||
06010033a maṃdākinīṃ vaitaraṇīṃ kokāṃ caiva mahānadīṃ|
06010033c śuktimatīmaraṇyāṃ ca puṣpaveṇyutpalāvatīṃ||
06010034a lohityāṃ karatoyāṃ ca tathaiva vṛṣabhaṃginīṃ|
06010034c kumārīṃ ṛṣikulyāṃ ca brahmakulyāṃ ca bhārata||
06010035a sarasvatīḥ supuṇyāśca sarvā gaṃgāśca māriṣa|
06010035c viśvasya mātaraḥ sarvāḥ sarvāścaiva mahābalāḥ||

illiyavaru bahal̤aṣṭu nadigal̤a nīrannu kuḍiyuttārè - gaṃgā, siṃdhu, sarasvatī, godāvarī, narmadā, bāhudā, mahānadī, śatadru, caṃdrabhāgā, mahānadī yamunā, dṛṣadhvatī, vipāśā, vipāpā, sthūlavālukā, nadī vetravatī, kṛṣṇaveṇā, irāvatī, vitastā, payoṣṇī, devikā, vedasmṛti, vetasini, tridivā, iṣkumālinī, karīṣiṇī, citravahā, citrasenā, gomatī, dhūtapāpā, vaṃdanā, mahānadī kauśikī, tridivā, kṛtyā, vicitā, lohatāriṇī, rathasthā, śatakuṃbhā, sarayū, carmaṇvatī, vetravatī, hastisomā, diśa, śatāvarī, payoṣṇī, parā, bhaimarathī, kāverī, culukā, vāpī, śatabalā, nicīrā, mahitā, suprayogā, pavitrā, kuṃḍalā, siṃdhu, vājinī, puramālinī, pūrābhirāmā, vīrā, bhīmā, oghavatī, palāśinī, pāpaharā, maheṃdrā, pippalāvatī, pāriṣeṇa, asiknī, saralā, bhāramardinī, puruhī, pravarā, menā, moghā, ghṛtavatī, dhūpatyāmati, kṛṣṇā, sūcī, cāvī, sadānī, rāmadhṛṣyāṃ, kuśadhārāṃ, mahānadī śaśikāṃtā, śivā, vīravatī, vāstu, suvāstu, gaurī, kaṃpanā, hiraṇvatī, citravatī, citrasenā, rathacitrā, jyotirathā, viśvāmitrā, kapiṃjalā, upeṃdrā, bahulā, kucarā, aṃbuvāhinī, vainaṃdī, piṃjalā, veṇṇā, tāmrā, kapilā, śalu, suvāma, vedāśvā, harisrāvā, mahāpagā, śīghrā, picchilā, bhāradvājī, kauśikī, śoṇā, bāhudā, caṃdanā, durgā, aṃtaḥśilā, brahmamedhyā, bṛhadvatī, carakṣā, mahirohī, jaṃbunadī, sunasā, tapasā, dāsī, trasāmanyā, varāṇasī, lolodhṛtakarā, pūrṇāśā, mahānadī mānavī, vṛṣabhā, mahānadī sadānirāmayā, vṛtyā, maṃdagā, maṃdavāhinī, brahmāṇī, mahāgaurī, durgā, citropalā, citrabarhā, maṃju, makaravāhinī, maṃdākinī, vaitaraṇī, kokā, mahānadī, śuktimatī, araṇyā, puṣpaveṇī, utpalāvatī, lohitā, karatoyā, vṛṣabhaṃginī, kumārī, ṛṣikulyā, brahmakulyā, sarasvatī, supuṇyā, sarvā, mattu viśva mātara, gaṃgā - èlladakkè èllavū mahābala nadigal̤u.

06010036a tathā nadyastvaprakāśāḥ śataśo'tha sahasraśaḥ|
06010036c ityetāḥ sarito rājansamākhyātā yathāsmṛti||

rājan! innū nūrāru sahasrāru nadigal̤u kāṇisikòl̤l̤uttavè. ī nadigal̤u smṛtigal̤alli hel̤iruvaṃtè mukhyavādavugal̤u.

06010037a ata ūrdhvaṃ janapadānnibodha gadato mama|
06010037c tatreme kurupāṃcālāḥ śālvamādreyajāṃgalāḥ||
06010038a śūrasenāḥ kaliṃgāśca bodhā maukāstathaiva ca|
06010038c matsyāḥ sukuṭyaḥ saubalyāḥ kuṃtalāḥ kāśikośalāḥ||
06010039a cedivatsāḥ karūṣāśca bhojāḥ siṃdhupuliṃdakāḥ|
06010039c uttamaujā daśārṇāśca mekalāścotkalaiḥ saha||
06010040a pāṃcālāḥ kauśijāścaiva ekapṛṣṭhā yugaṃdharāḥ|
06010040c saudhā madrā bhujiṃgāśca kāśayo'parakāśayaḥ||
06010041a jaṭharāḥ kukkuśāścaiva sudāśārṇāśca bhārata|
06010041c kuṃtayo'vaṃtayaścaiva tathaivāparakuṃtayaḥ||
06010042a goviṃdā maṃdakāḥ ṣaṃḍā vidarbhānūpavāsikāḥ|
06010042c aśmakāḥ pāṃsurāṣṭrāśca goparāṣṭrāḥ panītakāḥ||
06010043a ādirāṣṭrāḥ sukuṭṭāśca balirāṣṭraṃ ca kevalaṃ|
06010043c vānarāsyāḥ pravāhāśca vakrā vakrabhayāḥ śakāḥ||
06010044a videhakā māgadhāśca suḥmāśca vijayāstathā|
06010044c aṃgā vaṃgāḥ kaliṃgāśca yakṛllomāna eva ca||
06010045a mallāḥ sudeṣṇāḥ prāhūtāstathā māhiṣakārṣikāḥ|
06010045c vāhīkā vāṭadhānāśca ābhīrāḥ kālatoyakāḥ||
06010046a aparaṃdhrāśca śūdrāśca pahlavāścarmakhaṃḍikāḥ|
06010046c aṭavīśabarāścaiva marubhaumāśca māriṣa||
06010047a upāvṛścānupāvṛścasurāṣṭrāḥ kekayāstathā|
06010047c kuṭṭāparāṃtā dvaidheyāḥ kākṣāḥ sāmudraniṣkuṭāḥ||
06010048a aṃdhrāśca bahavo rājannaṃtargiryāstathaiva ca|
06010048c bahirgiryāṃgamaladā māgadhā mānavarjakāḥ||
06010049a mahyuttarāḥ prāvṛṣeyā bhārgavāśca janādhipa|
06010049c puṃḍrā bhārgāḥ kirātāśca sudoṣṇāḥ pramudāstathā||
06010050a śakā niṣādā niṣadhāstathaivānartanairṛtāḥ|
06010050c dugūlāḥ pratimatsyāśca kuśalāḥ kunaṭāstathā||
06010051a tīragrāhāstaratoyā rājikā rasyakāgaṇāḥ|
06010051c tilakāḥ pārasīkāśca madhumaṃtaḥ prakutsakāḥ||
06010052a kāśmīrāḥ siṃdhusauvīrā gāṃdhārā darśakāstathā|
06010052c abhīsārā kulūtāśca śaivalā bāhlikāstathā||
06010053a darvīkāḥ sakacā darvā vātajāmarathoragāḥ|
06010053c bahuvādyāśca kauravya sudāmānaḥ sumallikāḥ||
06010054a vadhrāḥ karīṣakāścāpi kuliṃdopatyakāstathā|
06010054c vanāyavo daśāpārśvā romāṇaḥ kuśabiṃdavaḥ||
06010055a kacchā gopālakacchāśca lāṃgalāḥ paravallakāḥ|
06010055c kirātā barbarāḥ siddhā videhāstāmraliṃgakāḥ||
06010056a oṣṭrāḥ puṃḍrāḥ sasairaṃdhrāḥ pārvatīyāśca māriṣa|
06010056c athāpare janapadā dakṣiṇā bharatarṣabha||
06010057a draviḍāḥ keralāḥ prācyā bhūṣikā vanavāsinaḥ|
06010057c unnatyakā māhiṣakā vikalpā mūṣakāstathā||
06010058a karṇikāḥ kuṃtikāścaiva saudbhidā nalakālakāḥ|
06010058c kaukuṭṭakāstathā colāḥ koṃkaṇā mālavāṇakāḥ||
06010059a samaṃgāḥ kopanāścaiva kukurāṃgadamāriṣāḥ|
06010059c dhvajinyutsavasaṃketāstrigartāḥ sarvasenayaḥ||
06010060a tryaṃgāḥ kekarakāḥ proṣṭhāḥ parasaṃcarakāstathā|
06010060c tathaiva viṃdhyapulakāḥ puliṃdāḥ kalkalaiḥ saha||
06010061a mālakā mallakāścaiva tathaivāparavartakāḥ|
06010061c kuliṃdāḥ kulakāścaiva karaṃṭhāḥ kurakāstathā||
06010062a mūṣakā stanabālāśca satiyaḥ pattipaṃjakāḥ|
06010062c ādidāyāḥ sirālāśca stūbakā stanapāstathā||
06010063a hṛṣīvidarbhāḥ kāṃtīkāstaṃgaṇāḥ parataṃgaṇāḥ|
06010063c uttarāścāpare mlecchā janā bharatasattama||
06010064a yavanāśca sakāṃbojā dāruṇā mlecchajātayaḥ|
06010064c sakṣaddruhaḥ kuṃtalāśca hūṇāḥ pāratakaiḥ saha||
06010065a tathaiva maradhāścīnāstathaiva daśamālikāḥ|

īga alliruva janapadagal̤annu hel̤uttenè. kel̤u. allivè - kuru, pāṃcāla, śālva, mādreya jāṃgalagal̤u, śūrasenaru, kaliṃgaru, bodhā-maukaru, matyaru, sukuṭṭaru, saubalaru, kuṃtalaru, kāśi-kośalaru, cedivatsaru, karūṣaru, bhojaru, siṃdhu-puliṃdakaru, uttamaujasaru, daśārṇaru, mekala-utkalaru, pāṃcālaru, kauśijaru, ekapṛṣṭharu, yugaṃdhararu, saudharu, madraru, bhujiṃgaru, kāśayaru, aparakāśayaru, jaṭhararu, kukkuśaru, sudāśārṇaru, kuṃtayaru, avaṃtayaru, aparakuṃtayaru, goviṃdaru, maṃdakaru, ṣaṃḍaru, vidarbharu, anūpavāsikaru, aśmakaru, pāṃsurāṣṭraru, goparāṣṭraru, panītakaru, ādirāṣṭraru, sukuṭṭaru, balirāṣṭraru, kevalaru, vānarāsyaru, pravāharu, vakraru, vakrabhayaru, śakaru, videhakaru, māgadharu, suhmāru, vijayaru, aṃgaru, vaṃgaru, kaliṃgaru, yakṛllomaru, mallaru, sudeṣṇaru, prāhūtaru, māhiṣakārṣikaru, vāhīkaru, vāṭadhānaru, ābhīraru, kālatoyakaru, aparaṃdhrāru, śūdraru, pahlavaru, carmakhaṃḍikaru, aṭavīśabararu, marubhaumaru, upavṛśaru, anupāvṛśaru, surāṣṭraru, kekayaru, kuṭṭāpaparāṃtaru, dvaidheyaru, kākṣaru, sāmudraniṣkuṭaru, āṃdhraru, mattu bahal̤a aṃtargiyaru, bahirgiyaru, aṃgamaladaru, māgadharu, mānavarjakaru, mahyuttararu, prāvṛṣeyaru, bhārgavaru, puṃḍraru, bhārgaru, kirātaru, sudoṣṇaru, pramudaru, śakaru, niṣādaru, niṣadharu, ānartaru, nairṛtaru, dugūlaru, pratimatsyaru, kuśalaru, kunaṭaru, tīragrāharu, taratoyaru, rājikaru, rasyakāgaṇaru, tilakaru, pārasīkaru, madhumaṃta, prakutsakā, kāśmīraru, siṃdhusauvīraru, gāṃdhāraru, darśakaru, abhīsāraru, kulūtaru, śaivalaru, bāhlikaru, darvīkaru, sakacaru, darvāru, vātajāmaru, uragaru, bahuvādyāśca, sudāmānaru, sumallikaru, vadhraru, kuliṃdaru, karīṣakaru, patyakaru, vanāyavaru, daśāpārśvaru, romāṇaru, kuśabiṃdavaru, kaccharu, gopalakaccharu, lāṃgalaru, paravallakaru, kirātaru, barbararu, siddharu, videharu, tāmraliṃgakaru, oṣṭraru, puṃḍraru, sairaṃdhraru, pārvatīyaru, innū itara dakṣiṇa janapadagal̤āda draviḍaru, keralaru, prācyaru, bhūṣikaru, vanavāsigal̤u, unnatyakaru, māhīṣakaru, vikalparu, mūṣakaru, karṇikaru, kuṃtikaru, saudbhidaru, nalakālakaru, kaukuṭṭakaru, colaru, koṃkaṇaru, mālavāṇakaru, samaṃgaru, kopanaru, kukurāṃgadaru, dhvajigal̤u, utsavasaṃketaru, trigartaru, sarvasenaru, tryaṃgaru, kekarakaru, proṣṭharu, parasaṃcarakaru, viṃdhyapulakaru, puliṃdaru, kalkalaru, mālakaru, mallakaru, vartakaru, kuliṃdaru, kulakaru, karaṇyaru, kurakaru, mūṣakaru, stanabālaru, satiyaru, pattipaṃjakaru, ādidāyāru, sirālaru, stūbakaru, stanapāru, hṛṣīvidarbharu, kāṃtīkāstaru, parataṃgaṇaru, mattu uttarada itara janarāda mleccharu, yavanaru, kaṃbojaru, dāruṇa mlecchajātīyaru, kṣaddruharu, kuṃtalaru, hūṇaru, pāratakaru, hāgèye maradharu, cīnaru, daśamālikaru.

06010065c kṣatriyopaniveśāśca vaiśyaśūdrakulāni ca||
06010066a śūdrābhīrātha daradāḥ kāśmīrāḥ paśubhiḥ saha|
06010066c khaśikāśca tukhārāśca pallavā girigahvarāḥ||
06010067a ātreyāḥ sabharadvājāstathaiva stanayoṣikāḥ|
06010067c aupakāśca kaliṃgāśca kirātānāṃ ca jātayaḥ||
06010068a tāmarā haṃsamārgāśca tathaiva karabhaṃjakāḥ|

illi kṣatriya, vaiśya, śūdra kulagal̤ū, śūdrarāda abhīraru, daradaru, kāśmīraru paśugal̤òṃdigè vāsisuttārè. khaśikarū, tukhararu, pallavarū, girigahvarū, ātreyaru, bharadvājarū, stanayoṣikarū, aupakarū, kaliṃgarū, kirātara jātiyavarū, tāmararū, haṃsamārgarū, hāgèye karabhaṃjakarū vāsisuttārè.

06010068c uddeśamātreṇa mayā deśāḥ saṃkīrtitāḥ prabho||
06010069a yathāguṇabalaṃ cāpi trivargasya mahāphalaṃ|
06010069c duḥyeddhenuḥ kāmadhukca bhūmiḥ samyaganuṣṭhitā||

prabho! ī deśagal̤a kuritu nānu ninagè varṇisiddenè. adara guṇa mattu balagal̤aṃtè sariyāgi abhivṛddhigòl̤isidarè ī bhūmiyu kāmadhenuvannu hālukarèdarè hego hāgè trivargada mahāphalavannu kòḍuttadè.

06010070a tasyāṃ gṛdhyaṃti rājānaḥ śūrā dharmārthakovidāḥ|
06010070c te tyajaṃtyāhave prāṇānrasāgṛddhāstarasvinaḥ||

aval̤annu dharmārthakovidarāda śūra rājaru bayasuttiddārè. adara rasavannu āśisi ā tarasvigal̤u raṇadalli prāṇagal̤annu tyajisuttārè.

06010071a devamānuṣakāyānāṃ kāmaṃ bhūmiḥ parāyaṇaṃ|
06010071c anyonyasyāvaluṃpaṃti sārameyā ivāmiṣaṃ||
06010072a rājāno bharataśreṣṭha bhoktukāmā vasuṃdharāṃ|
06010072c na cāpi tṛptiḥ kāmānāṃ vidyate ceha kasya cit||

bhūmiyu deva-manuṣya kāyadalliruvavara bayakè mattu parāyaṇa2. bharataśreṣṭha! vasuṃdharèyannu bhogisalu bayasi rājaru āmiṣakkè hòḍèdāḍuva nāyigal̤aṃtè anyonyaralli kaccāḍuttiddārè. avara āsègal̤igè tṛptiyèṃbude illa.

06010073a tasmātparigrahe bhūmeryataṃte kurupāṃḍavāḥ|
06010073c sāmnā dānena bhedena daṃḍenaiva ca pārthiva||

pārthiva! ādudariṃda kuru-pāṃḍavaru ī bhūmiyannu paḍèyalu sāma, dāna, bheda mattu daṃḍagal̤annu bal̤asi prayatnisuttiddārè.

06010074a pitā mātā ca putraśca khaṃ dyauśca narapuṃgava|
06010074c bhūmirbhavati bhūtānāṃ samyagacchidradarśinī||

narapuṃgava! saṃpūrṇavāgi mattu cènnāgi paripālisalpaṭṭarè3 bhūmiyu iruvavugal̤a taṃdè, tāyi, putra, ākāśa mattu svargavāguttadè.”

samāpti

iti śrī mahābhārate bhīṣma parvaṇi jaṃbūkhaṃḍavinirmāṇa parvaṇi bhāratīyanadīdeśānināmakathane daśamo'dhyāyaḥ||
idu śrī mahābhāratadalli bhīṣma parvadalli jaṃbūkhaṃḍavinirmāṇa parvadalli bhāratīyanadīdeśānināmakathana ènnuva hattane adhyāyavu.


  1. “yatra gṛddhāḥ pāṃḍusutā” - yāvudaralli pāṃḍavaru āsèyanniṭṭiddāro èṃba dhṛtarāṣṭrana mātu saṃjayanigè hiḍisalilla. adannu allagal̤èdu hel̤uttānè. ↩︎

  2. deva-mānavaribbarigū viśeṣavāgi ī bhūmiye āśrayasthānavāgidè. havirbhujarāda devatègal̤u bhūmiyalli naḍèyuva yajña-yāgādigal̤iṃda havissannu paḍèyuttārè. ↩︎

  3. “samyagacchidradarśinī” ènnuvudakkè “bhūmiya nijasvarūpavenèṃdu ekāgratèyiṃda pariśīlisidarè” èṃdū arthaisiddārè (bhārata darśana, saṃ. 12, pu.88) ↩︎