181 rāmabhīṣmayuddhaḥ

pravēśa

।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।

śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita

śrī mahābhārata

udyōga parva

aṁbō'pākhyāna parva

adhyāya 181

sāra

divyāstragaḷiṁda hōrāḍuvāga paraśurāmanu bhīṣmana bāṇagaḷige siluki mūrchehōdudu (1-23). eraḍaneya dinada yuddha samāpti (24-36).

05181001 bhīṣma uvāca।
05181001a ātmanastu tataḥ sūtō hayānāṁ ca viśāṁ patē।
05181001c mama cāpanayāmāsa śalyānkuśalasammataḥ।।

bhīṣmanu hēḷidanu: “viśāṁpatē! kuśalasammatanāda sūtanu tanna, kuduregaḷa mattu nanna dēhagaḷiṁda cuccikoṁḍidda bāṇagaḷannu kittanu.

05181002a snātōpavr̥ttaisturagairlabdhatōyairavihvalaiḥ।
05181002c prabhāta uditē sūryē tatō yuddhamavartata।।

prabhātadalli sūryanu udayisalu, kuduregaḷige snānamāḍisi, hullinalli horaḷāḍisi, nīru kuḍisi, āyāsavannu kaḷedukoṁḍu yuddhakke hiṁdirugidenu.

05181003a dr̥ṣṭvā māṁ tūrṇamāyāṁtaṁ daṁśitaṁ syaṁdanē sthitaṁ।
05181003c akarōdrathamatyarthaṁ rāmaḥ sajjaṁ pratāpavān।।

rathada mēle kuḷitu kavacagaḷannu dharisi modalē baṁdidda nannannu nōḍi pratāpavān rāmanu siddhategaḷannu māḍikoṁḍanu.

05181004a tatō'haṁ rāmamāyāṁtaṁ dr̥ṣṭvā samarakāṁkṣiṇaṁ।
05181004c dhanuḥśrēṣṭhaṁ samutsr̥jya sahasāvataraṁ rathāt।।

āga nānu samarakāṁkṣiṇiyāgi baruttidda rāmanannu nōḍi takṣaṇavē śrēṣṭha dhanussannu badigiṭṭu rathadiṁda keḷagiḷidenu.

05181005a abhivādya tathaivāhaṁ rathamāruhya bhārata।
05181005c yuyutsurjāmadagnyasya pramukhē vītabhīḥ sthitaḥ।।

bhārata! avanannu namaskarisi rathavannēri yuddhamāḍalōsuga bhayavilladē jāmadagniya ediru niṁtenu.

05181006a tatō māṁ śaravarṣēṇa mahatā samavākirat।
05181006c ahaṁ ca śaravarṣēṇa varṣaṁtaṁ samavākiraṁ।।

āga avanu nannannu mahā śaravarṣadiṁda muccidanu. nānū kūḍa śaravarṣavannu surisi avanannu muccidenu.

05181007a saṁkruddhō jāmadagnyastu punarēva patatriṇaḥ।
05181007c prēṣayāmāsa mē rājandīptāsyānuragāniva।।

rājan! saṁkruddha jāmadagniyu punaḥ beṁkiyannu kāruva sarpagaḷaṁtiruva patatri bāṇagaḷannu nanna mēle prayōgisidanu.

05181008a tānahaṁ niśitairbhallaiḥ śataśō'tha sahasraśaḥ।
05181008c accidaṁ sahasā rājannaṁtarikṣē punaḥ punaḥ।।

rājan! takṣaṇavē nānu avugaḷannu nūrāru sahasra harita bhallegaḷiṁda aṁtarikṣadalliyē punaḥ punaḥ tuṁḍarisidanu.

05181009a tatastvastrāṇi divyāni jāmadagnyaḥ pratāpavān।
05181009c mayi pracōdayāmāsa tānyahaṁ pratyaṣēdhayaṁ।।

āga pratāpavān jāmadagniyu divyāstragaḷannu nanna mēle prayōgisatoḍagidanu. avugaḷannū nānu taḍehiḍidenu.

05181010a astrairēva mahābāhō cikīrṣannadhikāṁ kriyāṁ।
05181010c tatō divi mahānnādaḥ prādurāsītsamaṁtataḥ।।

mahābāhō! astragaḷiṁdalē nanna kriyeyu adhikavāgalu diviyalli elleḍeyiṁda mahānādavuṁṭāyitu.

05181011a tatō'hamastraṁ vāyavyaṁ jāmadagnyē prayuktavān।
05181011c pratyājaghnē ca tadrāmō guḥyakāstrēṇa bhārata।।

bhārata! āga nānu vāyuvyāstravannu jāmadagniya mēle prayōgisidanu. guhyakāstradiṁda rāmanu adannu tuṁḍarisidanu.

05181012a tatō'stramahamāgnēyamanumaṁtrya prayuktavān।
05181012c vāruṇēnaiva rāmastadvārayāmāsa mē vibhuḥ।।

āga nānu āgnēyāstravannu anumaṁtrisi prayōgisalu nanna vibhu rāmanu adannu vāruṇadiṁda taḍedanu.

05181013a ēvamastrāṇi divyāni rāmasyāhamavārayaṁ।
05181013c rāmaśca mama tējasvī divyāstravidariṁdamaḥ।।

hīge nānu rāmana divyāstragaḷannu taḍegaṭṭalu tējasvi divyāstravidu ariṁdama rāmanū kūḍa nannavannu taḍedanu.

05181014a tatō māṁ savyatō rājanrāmaḥ kurvandvijōttamaḥ।
05181014c urasyavidhyatsaṁkruddhō jāmadagnyō mahābalaḥ।।

āga rājan! ā dvijōttama jāmadagnya mahābala rāmanu saṁkruddhanāgi nanna baladiyalli baṁdu edeyannu cuccidanu.

05181015a tatō'haṁ bharataśrēṣṭha samnyaṣīdaṁ rathōttamē।
05181015c atha māṁ kaśmalāviṣṭaṁ sūtastūrṇamapāvahat।
05181015e gōrutaṁ bharataśrēṣṭha rāmabāṇaprapīḍitaṁ।।

bharataśrēṣṭha! āga nānu nōviniṁda baḷali ā uttama rathadalliyē oragidenu. bharataśrēṣṭha! edeyalli rāmabāṇapīḍitanāgi nōvinallidda nannannu mattu rathavannu sūtanu yuddhadiṁda dūra karedoydanu.

05181016a tatō māmapayātaṁ vai bhr̥śaṁ viddhamacētasaṁ।
05181016c rāmasyānucarā hr̥ṣṭāḥ sarvē dr̥ṣṭvā pracukruśuḥ।
05181016e akr̥tavraṇaprabhr̥tayaḥ kāśikanyā ca bhārata।।

āga nānu acētasanāgi oyyalpaḍuttiddudannu nōḍida akr̥tavraṇa mattu kāśikanyeyē modalāda rāmana anucararellarū saṁtōṣagoṁḍu kūgidaru.

05181017a tatastu labdhasaṁjñō'haṁ jñātvā sūtamathābruvaṁ।
05181017c yāhi sūta yatō rāmaḥ sajjō'haṁ gatavēdanaḥ।।

āga nanage eccara baṁdu sūtanige hēḷidenu: “sūta! rāmaniruvallige karedukoṁḍu hōgu! vēdaneyu kaḷedu nānu siddhanāgiddēne.”

05181018a tatō māmavahatsūtō hayaiḥ paramaśōbhitaiḥ।
05181018c nr̥tyadbhiriva kauravya mārutapratimairgatau।।

āga kauravya! sūtanu nannannu gāḷiyaṁte hōgaballa parama śōbhita kuduregaḷiṁda raṇakke karedoydanu.

05181019a tatō'haṁ rāmamāsādya bāṇajālēna kaurava।
05181019c avākiraṁ susaṁrabdhaḥ saṁrabdhaṁ vijigīṣayā।।

kaurava! āga nānu rāmanannu sēri siṭṭiniṁda ā siṭṭāguvavanannu gellalu bayasi avanannu bāṇajālagaḷiṁda muccidenu.

05181020a tānāpatata ēvāsau rāmō bāṇānajihmagān।
05181020c bāṇairēvāccinattūrṇamēkaikaṁ tribhirāhavē।।

ādare rāmanu nanna pratiyoṁdakkū mūru bāṇagaḷannu biṭṭu, nannavu avanannu talupuva modalē kattarisidanu.

05181021a tatastē mr̥ditāḥ sarvē mama bāṇāḥ susaṁśitāḥ।
05181021c rāmabāṇairdvidhā cinnāḥ śataśō'tha mahāhavē।।

ā mahāhavadalli nanna susaṁśita nūrāru bāṇagaḷannu rāmana bāṇagaḷu eraḍāgi tuṁḍarisalu avarellarū saṁtōṣagoṁḍaru.

05181022a tataḥ punaḥ śaraṁ dīptaṁ suprabhaṁ kālasammitaṁ।
05181022c asr̥jaṁ jāmadagnyāya rāmāyāhaṁ jighāṁsayā।।

āga nānu jāmadagni rāmanannu kollabēkeṁdu bayasi uriyuttiruva prabheyuḷḷa, mr̥tyuvannu kūḍiruva śaravannu prayōgisidenu.

05181023a tēna tvabhihatō gāḍhaṁ bāṇaccēdavaśaṁ gataḥ।
05181023c mumōha sahasā rāmō bhūmau ca nipapāta ha।।

ā bāṇadiṁda gāḍhavāgi hoḍetatiṁdu rāmanu takṣaṇavē mūrchegoṁḍu nelada mēle biddanu.

05181024a tatō hāhākr̥taṁ sarvaṁ rāmē bhūtalamāśritē।
05181024c jagadbhārata saṁvignaṁ yathārkapatanē'bhavat।।

āga rāmanu nelada mēle malagiralu ellarū hāhākāra māḍidaru. bhārata! sūryanē keḷage biddanō ennuvaṁte jagattu saṁvignagoṁḍitu.

05181025a tata ēnaṁ susaṁvignāḥ sarva ēvābhidudruvuḥ।
05181025c tapōdhanāstē sahasā kāśyā ca bhr̥gunaṁdanaṁ।।

āga susaṁvignarāda ella tapōdharanū kāśyeyoṁdige takṣaṇavē bhr̥gunaṁdananallige dhāvisidaru.

05181026a ta ēnaṁ saṁpariṣvajya śanairāśvāsayaṁstadā।
05181026c pāṇibhirjalaśītaiśca jayāśīrbhiśca kaurava।।

kaurava! avanannu mellage tabbikoṁḍu, kaigaḷiṁda taṇṇīrannu cumukisi jaya āśīrvacanagaḷiṁda āśvāsaneyannittaru.

05181027a tataḥ sa vihvalō vākyaṁ rāma utthāya mābravīt।
05181027c tiṣṭha bhīṣma hatō'sīti bāṇaṁ saṁdhāya kārmukē।।

āga vihvalanāda rāmanu mēleddu dhanussige bāṇavannu hūḍi “bhīṣma! nillu! ninnannu kolluttēne!” eṁdu hēḷidanu.

05181028a sa muktō nyapatattūrṇaṁ pārśvē savyē mahāhavē।
05181028c yēnāhaṁ bhr̥śasaṁvignō vyāghūrṇita iva drumaḥ।।

mahāhavadalli biṭṭa ā bāṇavu nanna eḍabadige baṁdu peṭṭutiṁda maradaṁte nannannu cennāgi gāyagoḷisi saṁvignanannāgisitu.

05181029a hatvā hayāṁstatō rājaṁ śīghrāstrēṇa mahāhavē।
05181029c avākiranmāṁ viśrabdhō bāṇaistairlōmavāhibhiḥ।।

rājan! mahāhaveyalli śīghrāstradiṁda nanna kuduregaḷannu koṁdu lōmavāhi bāṇagaḷannu nanna mēle prayōgisidanu.

05181030a tatō'hamapi śīghrāstraṁ samarē'prativāraṇaṁ।
05181030c avāsr̥jaṁ mahābāhō tē'ṁtarādhiṣṭhitāḥ śarāḥ।
05181030e rāmasya mama caivāśu vyōmāvr̥tya samaṁtataḥ।।

mahābāhu! āga nānū kūḍa samaradalli taḍeyalasādhyavāda śrīghrāstravannu prayōgisalu ā śaragaḷu madhyadalliyē niṁtukoṁḍavu. nanna mattu rāmana bāṇagaḷu ākāśavannu elleḍeyalliyū āvr̥tagoṁḍavu.

05181031a na sma sūryaḥ pratapati śarajālasamāvr̥taḥ।
05181031c mātariśvāṁtarē tasminmēgharuddha ivānadat।।

śarajāladiṁda samāvr̥tanāda sūryanu suḍalilla. mōḍagaḷō ennuvaṁtiruva avugaḷa mūlaka gāḷiyu suḷidāḍi śabdhavannuṁṭu māḍitu.

05181032a tatō vāyōḥ prakaṁpācca sūryasya ca marīcibhiḥ।
05181032c abhitāpātsvabhāvācca pāvakaḥ samajāyata।।

āga gāḷiyiṁdāda gharṣaṇe mattu sūryana kiraṇagaḷu sēri alli prākr̥tikavāgiyē beṁki edditu.

05181033a tē śarāḥ svasamutthēna pradīptāścitrabhānunā।
05181033c bhūmau sarvē tadā rājanbhasmabhūtāḥ prapēdirē।।

rājan! tammalliyē uṁṭāda beṁkiyiṁda suṭṭu ā bāṇagaḷellavū uridu bhasmībhūtavāgi bhūmiya mēle biddavu.

05181034a tadā śatasahasrāṇi prayutānyarbudāni ca।
05181034c ayutānyatha kharvāṇi nikharvāṇi ca kaurava।
05181034e rāmaḥ śarāṇāṁ saṁkruddhō mayi tūrṇamapātayat।।
05181035a tatō'haṁ tānapi raṇē śarairāśīviṣōpamaiḥ।
05181035c saṁcidya bhūmau nr̥patē'pātayaṁ pannagāniva।।

kaurava! nr̥patē! saṁkruddhanāgi rāmanu nanna mēle nūrugaṭṭale, sāviragaṭṭale, kōṭigaṭṭale, hattu sāvira, nūrukōṭigaṭṭale bāṇagaḷannu prayōgisalu nānu raṇadalli nāgagaḷaṁthaha śaragaḷiṁda avugaḷannu kattarisi sarpagaḷaṁte avugaḷannu bhūmiya mēle bīḷisidenu.

05181036a ēvaṁ tadabhavadyuddhaṁ tadā bharatasattama।
05181036c saṁdhyākālē vyatītē tu vyapāyātsa ca mē guruḥ।।

bharatasattama! hīge āgina ā yuddhavu naḍeyitu. saṁdhyākālavu kaḷeyalu nanna guruvu yuddhadiṁda hiṁdesaridanu.”

samāpti

iti śrī mahābhāratē udyōga parvaṇi aṁbō'pākhyāna parvaṇi rāmabhīṣmayuddhē ēkāśītyadhikaśatatamō'dhyāyaḥ।
idu śrī mahābhāratadalli udyōga parvadalli aṁbō'pākhyāna parvadalli rāmabhīṣmayuddhadalli nūrāeṁbhattoṁdaneya adhyāyavu.