praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
udyoga parva
aṃbo'pākhyāna parva
adhyāya 175
sāra
ade samayadalli alligè baṃda paraśurāmana mitra akṛtavraṇanigè hotravāhananu aṃbèya kaṣṭagal̤annu til̤isi bhīṣmane ī kaṣṭagal̤igè mūla kāraṇanèṃdu til̤isalu paraśurāmanu ā tapovanakkè baruvavaniddānè èṃdu til̤iyuvudu (1-30).
05175001 hotravāhana uvāca|
05175001a rāmaṃ drakṣyasi vatse tvaṃ jāmadagnyaṃ mahāvane|
05175001c ugre tapasi vartaṃtaṃ satyasaṃdhaṃ mahābalaṃ||
hotravāhananu hel̤idanu: “vatse! mahāvanadalli ugratapassinalli niratanāgiruva satyasaṃdha mahābala jāmadagniyannu nīnu kāṇuttīyè.
05175002a maheṃdre vai giriśreṣṭhe rāmaṃ nityamupāsate|
05175002c ṛṣayo vedaviduṣo gaṃdharvāpsarasastathā||
giriśreṣṭhavāda maheṃdradalli ṛṣigal̤u, vedaviduṣaru, mattu gaṃdharvāpsarèyaru nityavū rāmanannu upāsisuttārè.
05175003a tatra gaccasva bhadraṃ te brūyāścainaṃ vaco mama|
05175003c abhivādya pūrvaṃ śirasā tapovṛddhaṃ dṛḍhavrataṃ||
alligè hogu! ninagè maṃgal̤avāgali. mòdalu ā tapovṛddha dṛḍhavratanigè śirasā vaṃdisi nānu hel̤idudannu avanigè hel̤u.
05175004a brūyāścainaṃ punarbhadre yatte kāryaṃ manīṣitaṃ|
05175004c mayi saṃkīrtite rāmaḥ sarvaṃ tatte kariṣyati||
bhadre! yāva kāryavāgabekèṃdu bayasuttīyo adannū hel̤u. nanna hèsarannu hel̤u. rāmanu èllavannū ninagè māḍuttānè.
05175005a mama rāmaḥ sakhā vatse prītiyuktaḥ suhṛcca me|
05175005c jamadagnisuto vīraḥ sarvaśastrabhṛtāṃ varaḥ||
vatse! vīra, sarvaśastradhārigal̤alli śreṣṭha, jamadagnisuta rāmanu nanna sakha. prītiya snehita.”
05175006a evaṃ bruvati kanyāṃ tu pārthive hotravāhane|
05175006c akṛtavraṇaḥ prādurāsīdrāmasyānucaraḥ priyaḥ||
pārthiva hotravāhananu kanyègè hīgè hel̤uttiralu alligè rāmana priya anucara akṛtavraṇanu āgamisidanu.
05175007a tataste munayaḥ sarve samuttasthuḥ sahasraśaḥ|
05175007c sa ca rājā vayovṛddhaḥ sṛṃjayo hotravāhanaḥ||
āga sahasrāru saṃkhyègal̤alli ā munigal̤èllarū òṭṭige melèddaru. rājā vayovṛddha sṛṃjaya hotravāhananū kūḍa hāgèye māḍidanu.
05175008a tataḥ pṛṣṭvā yathānyāyamanyonyaṃ te vanaukasaḥ|
05175008c sahitā bharataśreṣṭha niṣeduḥ parivārya taṃ||
bharataśreṣṭha! āga ā vanaukasaribbarū yathānyāyavāgi anyonyarannu praśnisi, òṭṭige suttuvarèyalpaṭṭu kul̤itu kòṃḍaru.
05175009a tataste kathayāmāsuḥ kathāstāstā manoramāḥ|
05175009c kāṃtā divyāśca rājeṃdra prītiharṣamudā yutāḥ||
rājeṃdra! āga avaribbarū prīti, harṣa, mudadiṃda kūḍida manorama divya kathègal̤annu hel̤i mātanāḍidaru.
05175010a tataḥ kathāṃte rājarṣirmahātmā hotravāhanaḥ|
05175010c rāmaṃ śreṣṭhaṃ maharṣīṇāmapṛccadakṛtavraṇaṃ||
āga mātina kònèyalli rājarṣi mahātma hotravāhananu śreṣṭha rāmana kuritu maharṣi akṛtavraṇanalli kel̤idanu:
05175011a kva saṃprati mahābāho jāmadagnyaḥ pratāpavān|
05175011c akṛtavraṇa śakyo vai draṣṭuṃ vedavidāṃ varaḥ||
“mahābāho! pratāpavān jāmadagniyu īga èlli kāṇalu siguttānè? akṛtavraṇa! vedavidaralli śreṣṭhanāda avanannu noḍalu śakyavidèye?”
05175012 akṛtavraṇa uvāca|
05175012a bhavaṃtameva satataṃ rāmaḥ kīrtayati prabho|
05175012c sṛṃjayo me priyasakho rājarṣiriti pārthiva||
akṛtavraṇanu hel̤idanu: “prabho! pārthiva! rāmanu rājarṣi sṛṃjayanu nanna priya sakhanèṃdu satatavāgi ninna kurite hel̤uttiruttānè.
05175013a iha rāmaḥ prabhāte śvo bhaviteti matirmama|
05175013c draṣṭāsyenamihāyāṃtaṃ tava darśanakāṃkṣayā||
nāl̤è prabhātadalli rāmanu illiruttānèṃdu nanagannisuttadè. ninnannu noḍalu bayasi illige baruva avanannu nīnu kāṇuttīyè.
05175014a iyaṃ ca kanyā rājarṣe kimarthaṃ vanamāgatā|
05175014c kasya ceyaṃ tava ca kā bhavatīccāmi vedituṃ||
rājarṣe! ī kanyèyādaro ekè vanakkè baṃdiddāl̤è? ival̤u yāraval̤u? mattu ninagenāgabeku? idannu til̤iyalu bayasuttenè.”
05175015 hotravāhana uvāca|
05175015a dauhitrīyaṃ mama vibho kāśirājasutā śubhā|
05175015c jyeṣṭhā svayaṃvare tasthau bhaginībhyāṃ sahānagha||
hotravāhananu hel̤idanu: “vibho! anagha! ival̤u nanna magal̤a magal̤u. kāśirāja sutè. ī śubhè hiriyaval̤u svayaṃvaradalli tanna ibbaru taṃgiyaròṃdigè niṃtiddal̤u.
05175016a iyamaṃbeti vikhyātā jyeṣṭhā kāśipateḥ sutā|
05175016c aṃbikāṃbālike tvanye yavīyasyau tapodhana||
ival̤u aṃbèyèṃdu vikhyātal̤āda kāśipatiya jeṣṭha magal̤u. tapodhana! aṃbikā mattu aṃbālikèyaru ival̤a itara kiriyaru.
05175017a sametaṃ pārthivaṃ kṣatraṃ kāśipuryāṃ tato'bhavat|
05175017c kanyānimittaṃ brahmarṣe tatrāsīdutsavo mahān||
brahmarṣe! āga kāśipuriyalli kṣatriya pārthivarèllarū kanyanimittavāgi seriddaru. alli mahā utsavave naḍèdittu.
05175018a tataḥ kila mahāvīryo bhīṣmaḥ śāṃtanavo nṛpān|
05175018c avākṣipya mahātejāstisraḥ kanyā jahāra tāḥ||
āga mahāvīryaśālī śāṃtanava bhīṣmanu mahātejasvi nṛparannu sadèbaḍidu mūvaru kanyèyarannū apaharisidanu.
05175019a nirjitya pṛthivīpālānatha bhīṣmo gajāhvayaṃ|
05175019c ājagāma viśuddhātmā kanyābhiḥ saha bhārata||
pṛthivīpālarannu gèddu ā viśudhdhātma bhārata bhīṣmanu kanyèyaròḍanè gajāhvayakkè hiṃdirugidanu.
05175020a satyavatyai nivedyātha vivāhārthamanaṃtaraṃ|
05175020c bhrāturvicitravīryasya samājñāpayata prabhuḥ||
anaṃtara satyavatigè hel̤i prabhuvu tamma vicitravīryana vivāhavannu ājñāpisidanu.
05175021a tato vaivāhikaṃ dṛṣṭvā kanyeyaṃ samupārjitaṃ|
05175021c abravīttatra gāṃgeyaṃ maṃtrimadhye dvijarṣabha||
dvijarṣabha! āga vivāhada siddhatègal̤annu noḍi ī kanyèyu maṃtrigal̤a madhyadalli gāṃgeyanigè hel̤idal̤u:
05175022a mayā śālvapatirvīra manasābhivṛtaḥ patiḥ|
05175022c na māmarhasi dharmajñā paracittāṃ pradāpituṃ||
“vīra! śālvapatiyannu nānu manasārè patiyannāgi ārisikòṃḍiddenè. dharmajña! innòbbana melè manassiṭṭiruva nannannu kòḍuvudu sariyalla.”
05175023a taccrutvā vacanaṃ bhīṣmaḥ sammaṃtrya saha maṃtribhiḥ|
05175023c niścitya visasarjemāṃ satyavatyā mate sthitaḥ||
aval̤a mātannu kel̤i bhīṣmanu maṃtrigal̤òṃdigè samālocanè māḍi satyavatiya abhiprāyadaṃtèyū ival̤annu visarjisalu niścayisidanu.
05175024a anujñātā tu bhīṣmeṇa śālvaṃ saubhapatiṃ tataḥ|
05175024c kanyeyaṃ muditā vipra kāle vacanamabravīt||
vipra! bhīṣmaniṃda anujñātal̤āgi saṃtoṣagòṃḍu ī kanyèyu saubhapatigè hel̤idal̤u:
05175025a visarjitāsmi bhīṣmeṇa dharmaṃ māṃ pratipādaya|
05175025c manasābhivṛtaḥ pūrvaṃ mayā tvaṃ pārthivarṣabha||
“pārthivarṣabha! bhīṣmanu nannannu biṭṭiddānè. dharmavannu pratipādisu. hiṃdèye nānu ninnannu manasā ārisikòṃḍiddè.”
05175026a pratyācakhyau ca śālvo'pi cāritrasyābhiśaṃkitaḥ|
05175026c seyaṃ tapovanaṃ prāptā tāpasye'bhiratā bhṛśaṃ||
ival̤a cāritravannu śaṃkisi śālvanū kūḍa ival̤annu tyajisidanu. ā ival̤u ī tapovanavannu seri tuṃbā tapassinalli niratal̤āgiddāl̤è.
05175027a mayā ca pratyabhijñātā vaṃśasya parikīrtanāt|
05175027c asya duḥkhasya cotpattiṃ bhīṣmameveha manyate||
aval̤a vaṃśada vivaragal̤annu hel̤ikòṃḍāga nānu ival̤annu gurutisidè. bhīṣmane ī duḥkhakkè kāraṇanèṃdu ival̤a abhiprāya.”
05175028 aṃbovāca|
05175028a bhagavannevamevaitadyathāha pṛthivīpatiḥ|
05175028c śarīrakartā māturme sṛṃjayo hotravāhanaḥ||
aṃbèyu hel̤idal̤u: “bhagavan! pṛthivīpatiyu hel̤idaṃtèye naḍèdidè. sṛṃjaya hotravāhananu nanna tāyiya śarīrakarta.
05175029a na hyutsahe svanagaraṃ pratiyātuṃ tapodhana|
05175029c avamānabhayāccaiva vrīḍayā ca mahāmune||
tapodhana! nanna nagarakkè hiṃdirugalu utsāhavilla. mahāmune! avamāna bhayavū idè. nācikèyū āguttidè.
05175030a yattu māṃ bhagavānrāmo vakṣyati dvijasattama|
05175030c tanme kāryatamaṃ kāryamiti me bhagavanmatiḥ||
dvijasattama! bhagavan! bhagavān rāmanu enu hel̤uttāno adanne māḍabekèṃdu nanagannisuttidè.”
samāpti
iti śrī mahābhārate udyoga parvaṇi aṃbo'pākhyāna parvaṇi akṛtavraṇāṃbāsaṃvāde paṃcasaptatyadhikaśatatamo'dhyāyaḥ|
idu śrī mahābhāratadalli udyoga parvadalli aṃbo'pākhyāna parvadalli akṛtavraṇāṃbāsaṃvādadalli nūrāèppattaidanèya adhyāyavu.