pravēśa
।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।
śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita
śrī mahābhārata
udyōga parva
rathāthirathasaṁkhya parva
adhyāya 169
sāra
pāṁḍavara sēneyalliruva kuṁtibhōja, ghaṭōtkaca mattu itarara parākramavannu varṇisi bhīṣmanu śikhaṁḍiyannu nōḍi avanannu kolluvudilla ennuvudu (1-21).
05169001 bhīṣma uvāca।
05169001a rōcamānō mahārāja pāṁḍavānāṁ mahārathaḥ।
05169001c yōtsyatē'maravatsaṁkhyē parasainyēṣu bhārata।।
bhīṣmanu hēḷidanu: “bhārata! mahārāja! pāṁḍavara mahārathi rōcamānanu raṇadalli śatrusēneyoṁdige amaranaṁte hōrāḍuttāne.
05169002a purujitkuṁtibhōjaśca mahēṣvāsō mahābalaḥ।
05169002c mātulō bhīmasēnasya sa ca mē'tirathō mataḥ।।
mahēṣvāsa, mahābali, bhīmasēnana sōdaramāva, purujit kuṁtibhōjanu atirathaneṁdu nanna abhiprāya.
05169003a ēṣa vīrō mahēṣvāsaḥ kr̥tī ca nipuṇaśca ha।
05169003c citrayōdhī ca śaktaśca matō mē rathapuṁgavaḥ।।
ī mahēṣvāsanu vīra, anubhavi mattu nipuṇa, citrayōdhi, śakta mattu rathapuṁgavaneṁdu nanna abhiprāya.
05169004a sa yōtsyati hi vikramya maghavāniva dānavaiḥ।
05169004c yōdhāścāsya parikhyātāḥ sarvē yuddhaviśāradāḥ।।
maghavatanu dānavaroṁdige hēgō hāge avanu vikramadiṁda yuddhamāḍuttāne. avana yōdharellarū vikhyātaru mattu yuddha viśāradaru.
05169005a bhāginēyakr̥tē vīraḥ sa kariṣyati saṁgarē।
05169005c sumahatkarma pāṁḍūnāṁ sthitaḥ priyahitē nr̥paḥ।।
tanna taṁgige oḷitannu māḍalu, pāṁḍavara priyahitaniratanāgiruva ā vīra nr̥panu saṁgaradalli mahākāryagaḷannesaguttāne.
05169006a bhaimasēnirmahārāja haiḍiṁbō rākṣasēśvaraḥ।
05169006c matō mē bahumāyāvī rathayūthapayūthapaḥ।।
mahārāja! bhīmasēnana maga haiḍiṁbi rākṣasēśvaranu bahumāyāviyū kūḍa. avanu rathayūthapayūthapa.
05169007a yōtsyatē samarē tāta māyābhiḥ samarapriyaḥ।
05169007c yē cāsya rākṣasāḥ śūrāḥ sacivā vaśavartinaḥ।।
magū! ā samarapriyanu samaradalli māyeyiṁda yuddhamāḍuttāne. avana vaśavarti saciva rākṣasarū kūḍa śūraru.
05169008a ētē cānyē ca bahavō nānājanapadēśvarāḥ।
05169008c samētāḥ pāṁḍavasyārthē vāsudēvapurōgamāḥ।।
ivaru mattu itara nānā janapadēśvararu bahusaṁkhyegaḷalli vāsudēvana nāyakatvadalli pāṁḍavarigāgi sēriddāre.
05169009a ētē prādhānyatō rājanpāṁḍavasya mahātmanaḥ।
05169009c rathāścātirathāścaiva yē cāpyardharathā matāḥ।।
rājan! ivaru mahātma pāṁḍavara pradhāna rathigaḷu, atirathigaḷu, ardharathigaḷu eṁdu enisikoṁḍavaru.
05169010a nēṣyaṁti samarē sēnāṁ bhīmāṁ yaudhiṣṭhirīṁ nr̥pa।
05169010c mahēṁdrēṇēva vīrēṇa pālyamānāṁ kirīṭinā।।
nr̥pa! ivaru mahēṁdranaṁtiruva vīra kirīṭiyiṁda pālisalpaṭṭa yudhiṣṭhirana bhayaṁkara sēneyannu naḍesuvaru.
05169011a tairahaṁ samarē vīra tvāmāyadbhirjayaiṣibhiḥ।
05169011c yōtsyāmi jayamākāṁkṣannatha vā nidhanaṁ raṇē।।
vīra! ninna viruddha jayavannu bayasi samarakke baṁdiruva ivaroṁdige nānu ninagāgi raṇadalli jayavannu athavā maraṇavannu bayasi hōrāḍuttēne.
05169012a pārthaṁ ca vāsudēvaṁ ca cakragāṁḍīvadhāriṇau।
05169012c saṁdhyāgatāvivārkēṁdū samēṣyē puruṣōttamau।।
cakra-gāṁḍīvadhārigaḷāda puruṣōttamarāda pārtha-vāsudēvarannu saṁdhyāsamayadalli sūrya-caṁdrarannu edurāguvaṁte edurisuttēne.
05169013a yē caiva tē rathōdārāḥ pāṁḍuputrasya sainikāḥ।
05169013c sahasainyānahaṁ tāṁśca pratīyāṁ raṇamūrdhani।।
sēneyoṁdige ninna raṇada mūrdhaniyalliddukoṁḍu rathōdāra pāṁḍuputrara sainikarannu edurisuttēne.
05169014a ētē rathāścātirathāśca tubhyaṁ
yathāpradhānaṁ nr̥pa kīrtitā mayā।
05169014c tathā rājannardharathāśca kē cit
tathaiva tēṣāmapi kauravēṁdra।।
kauravēṁdra! nr̥pa! pradhānarāda ī ratha-atirathara kuritu nānu ninage hēḷiddēne. rājan! ardharatharenisikoṁḍiruva kelavara kuritū kūḍa ninage hēḷiddēne.
05169015a arjunaṁ vāsudēvaṁ ca yē cānyē tatra pārthivāḥ।
05169015c sarvānāvārayiṣyāmi yāvaddrakṣyāmi bhārata।।
bhārata! arjuna, vāsudēva mattu alliruva anya pārthivarellarannū taḍedu ninna sēneyannu rakṣisuttēne.
05169016a pāṁcālyaṁ tu mahābāhō nāhaṁ hanyāṁ śikhaṁḍinaṁ।
05169016c udyatēṣumabhiprēkṣya pratiyudhyaṁtamāhavē।।
mahābāhō! ādare bāṇagaḷannu hiḍidu nannannu edurisi baruva pāṁcālya śikhaṁḍiyannu nōḍi nānu avanannu kolluvudilla.
05169017a lōkastadvēda yadahaṁ pituḥ priyacikīrṣayā।
05169017c prāptaṁ rājyaṁ parityajya brahmacaryē dhr̥tavrataḥ।।
taṁdege priyavādudannu māḍalōsuga hēge nānu rājyaprāptiyannu parityajisi brahmacaryadalli dhr̥tavratanāde eṁdu lōkakkē tiḷidide.
05169018a citrāṁgadaṁ kauravāṇāmahaṁ rājyē'bhyaṣēcayaṁ।
05169018c vicitravīryaṁ ca śiśuṁ yauvarājyē'bhyaṣēcayaṁ।।
citrāṁgadanannu kauravara rājyakke abhiṣēkisi, bālaka vicitravīryanannu yuvarājanāgi abhiṣēkisidenu.
05169019a dēvavratatvaṁ vikhyāpya pr̥thivyāṁ sarvarājasu।
05169019c naiva hanyāṁ striyaṁ jātu na strīpūrvaṁ kathaṁ cana।।
pr̥thviyalli ella rājarugaḷalli nanna dēvavratatvavannu pasarisi nānu strīyannu athavā hiṁde strīyāgiddaneṁdu tiḷidiruvavanannu eṁdū kolluvudilla.
05169020a sa hi strīpūrvakō rājaṁ śikhaṁḍī yadi tē śrutaḥ।
05169020c kanyā bhūtvā pumāṁ jātō na yōtsyē tēna bhārata।।
bhārata! rājan! śikhaṁḍiyu modalu heṇṇāgidda eṁdu nīnu kēḷirabahudu. heṇṇāgi huṭṭi naṁtara gaṁḍāda avanoḍane nānu yuddhamāḍuvudilla.
05169021a sarvāṁstvanyān haniṣyāmi pārthivānbharatarṣabha।
05169021c yānsamēṣyāmi samarē na tu kuṁtīsutānnr̥pa।।
bharatarṣabha! nr̥pa! kuṁtīsutarannu biṭṭu samaradalli edurāguva anya ella pārthivarannū saṁharisuttēne.”
samāpti
iti śrī mahābhāratē udyōga parvaṇi rathāthirathasaṁkhyāna parvaṇi ēkōnasaptatyadhikaśatatamō'dhyāyaḥ।
idu śrī mahābhāratadalli udyōga parvadalli rathāthirathasaṁkhyāna parvadalli nūrāaravattoṁbhattaneya adhyāyavu.
iti śrī mahābhāratē udyōga parvaṇi rathāthirathasaṁkhyāna parvaḥ।
idu śrī mahābhāratadalli udyōga parvadalli rathāthirathasaṁkhyāna parvavu.
idūvaregina oṭṭu mahāparvagaḷu-4/18, upaparvagaḷu-59/100, adhyāyagaḷu-832/1995, ślōkagaḷu-27019/73784