150 duryodhanasainyasajjanakaraṇaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

udyoga parva

senāniryāṇa parva

adhyāya 150

sāra

kṛṣṇanu hòraṭuhoda naṃtara duryodhananu yuddhada tayāri naḍèsi marudinave senèyu kurukṣetrakkè hòraḍabekèṃdu ājñāpisidudu (1-16). hastināpuradalli naḍèda yuddha siddhatè (17-27).

05150001 janamejaya uvāca|
05150001a yudhiṣṭhiraṃ sahānīkamupayāṃtaṃ yuyutsayā|
05150001c saṃniviṣṭaṃ kurukṣetre vāsudevena pālitaṃ||
05150002a virāṭadrupadābhyāṃ ca saputrābhyāṃ samanvitaṃ|
05150002c kekayairvṛṣṇibhiścaiva pārthivaiḥ śataśo vṛtaṃ||
05150003a maheṃdramiva cādityairabhiguptaṃ mahārathaiḥ|
05150003c śrutvā duryodhano rājā kiṃ kāryaṃ pratyapadyata||

janamejayanu hel̤idanu: “vāsudevaniṃda pālitanāgi, virāṭa-drupadaru mattu avara makkal̤òḍagūḍi, maheṃdranu ādityariṃda kāyalpaḍuvaṃtè kekaya-vṛṣṇigal̤a nūrāru mahāratha pārthivariṃda suttuvarèyalpaṭṭu, yudhiṣṭhiranu yuddhamāḍalu tanna senèyòṃdigè baṃdu kurukṣetradalli bīḍubiṭṭiddānè èṃdu kel̤i rājā duryodhananu enu māḍidanu?

05150004a etadiccāmyahaṃ śrotuṃ vistareṇa tapodhana|
05150004c saṃbhrame tumule tasminyadāsītkurujāṃgale||

tapodhana! kurujāṃgaladalli naḍèda tumula-saṃbhramagal̤annu vistāravāgi kel̤alu bayasuttenè.

05150005a vyathayeyurhi devānāṃ senāmapi samāgame|
05150005c pāṃḍavā vāsudevaśca virāṭadrupadau tathā||
05150006a dhṛṣṭadyumnaśca pāṃcālyaḥ śikhaṃḍī ca mahārathaḥ|
05150006c yuyudhānaśca vikrāṃto devairapi durāsadaḥ||

devasenèyòṃdigè devatègal̤ū ī durāsada pāṃḍavaru, vāsudeva, virāṭa, drupada, pāṃcālya dhṛṣṭadyumna, mahārathi śikhaṃḍī mattu vikrāṃta yuyudhānarannu samaradalli èdurisuva mòdalu tattarisiyāru.

05150007a etadiccāmyahaṃ śrotuṃ vistareṇa tapodhana|
05150007c kurūṇāṃ pāṃḍavānāṃ ca yadyadāsīdviceṣṭitaṃ||

tapodana! kuru mattu pāṃḍavaru āga māḍidudannu vistāravāgi kel̤alu bayasuttenè.”

05150008 vaiśaṃpāyana uvāca|
05150008a pratiyāte tu dāśārhe rājā duryodhanastadā|
05150008c karṇaṃ duḥśāsanaṃ caiva śakuniṃ cābravīdidaṃ||

vaiśaṃpāyananu hel̤idanu: “dāśārhanu hòraṭu hoda naṃtara rājā duryodhananu karṇa, duḥśāsana mattu śakuniyarigè hel̤idanu:

05150009a akṛtenaiva kāryeṇa gataḥ pārthānadhokṣajaḥ|
05150009c sa enānmanyunāviṣṭo dhruvaṃ vakṣyatyasaṃśayaṃ||

“adhokṣajanu kāryavu naḍèyalillavèṃdu pārtharalligè hogi siṭṭiniṃda khaṃḍitavāgiyū mātanāḍiruttānè. idaralli saṃśayavilla.

05150010a iṣṭo hi vāsudevasya pāṃḍavairmama vigrahaḥ|
05150010c bhīmasenārjunau caiva dāśārhasya mate sthitau||

ekèṃdarè vāsudevanu pāṃḍavaru mattu nanna naḍuvè yuddhavāgalèṃde iṣṭapaḍuttānè. bhīmārjunarū kūḍa dāśārhana abhimatavannu òppikòl̤l̤uttārè.

05150011a ajātaśatrurapyadya bhīmārjunavaśānugaḥ|
05150011c nikṛtaśca mayā pūrvaṃ saha sarvaiḥ sahodaraiḥ||

ajātaśatruvu iṃdu bhīmārjunara vaśadalli baṃdu avarannu anusarisuttānè. nānu hiṃdè ā èlla sahodararòṃdigè kèṭṭaddāgi vyavaharisiddenè.

05150012a virāṭadrupadau caiva kṛtavairau mayā saha|
05150012c tau ca senāpraṇetārau vāsudevavaśānugau||

virāṭa-drupadarigū kūḍa nanna melè vairavittu. ā ibbaru senāpraṇetārarū vāsudevana vaśānugaru.

05150013a bhavitā vigrahaḥ so'yaṃ tumulo lomaharṣaṇaḥ|
05150013c tasmātsāṃgrāmikaṃ sarvaṃ kārayadhvamataṃdritāḥ||

tumulavū lomaharṣaṇavū āda yuddhavāgalidè. ādudariṃda tèravillada èlla siddhatègal̤ū naḍèyali.

05150014a śibirāṇi kurukṣetre kriyaṃtāṃ vasudhādhipāḥ|
05150014c suparyāptāvakāśāni durādeyāni śatrubhiḥ||
05150015a āsannajalakāṣṭhāni śataśo'tha sahasraśaḥ|
05150015c accedyāhāramārgāṇi ratnoccayacitāni ca||
05150015e vividhāyudhapūrṇāni patākādhvajavaṃti ca||

śatrugal̤u sulabhavāgi ākramaṇisalu avakāśavilladaṃtè vasudhādhiparu kurukṣetradalli śibiragal̤annu nirmisikòl̤l̤ali. nūrāru sahasrāru nīru-kaṭṭigègal̤a saukaryavāgali. ratnagal̤u, saṃpattu, vividha āyudhagal̤u, patāka-dhvajagal̤annu talupisuva avicchinna mārgavu tayārisalpaḍali.

05150016a samāśca teṣāṃ paṃthānaḥ kriyaṃtāṃ nagarādbahiḥ|
05150016c prayāṇaṃ ghuṣyatāmadya śvobhūta iti māciraṃ||

nagaradiṃda hòragè hoguva dārigal̤annu samamāḍali. nāl̤èye prayāṇavèṃdu ghoṣisiri.”

05150017a te tatheti pratijñāya śvobhūte cakrire tathā|
05150017c hṛṣṭarūpā mahātmāno vināśāya mahīkṣitāṃ||

“hāgèye māḍuttevè!” èṃdu bharavasèyannu nīḍi avaru kāryaniratarādaru. marudina hṛṣṭarūparāgi ā mahātmaru mahīkṣitara vināśakkè hòraṭaru.

05150018a tataste pārthivāḥ sarve taccrutvā rājaśāsanaṃ|
05150018c āsanebhyo mahārhebhya udatiṣṭhannamarṣitāḥ||
05150019a bāhūnparighasaṃkāśānsaṃspṛśaṃtaḥ śanaiḥ śanaiḥ|
05150019c kāṃcanāṃgadadīptāṃśca caṃdanāgarubhūṣitān||

ā rājaśāsanavannu kel̤i pārthivarèllarū utsāhadiṃda bèlèbāl̤uva āsanagal̤iṃda melèddu, nidhānavāgi parighagal̤aṃtidda kāṃcana aṃgadagal̤annu dharisidda, caṃdana agarugal̤iṃda bhūṣitavāda tamma bāhugal̤annu muṭṭikòṃḍaru.

05150020a uṣṇīṣāṇi niyaccaṃtaḥ puṃḍarīkanibhaiḥ karaiḥ|
05150020c aṃtarīyottarīyāṇi bhūṣaṇāni ca sarvaśaḥ||

puṃḍarīkagal̤aṃtidda tamma kaigal̤iṃda muṃḍāsugal̤annu kaṭṭikòṃḍu, aṃtarīya-uttarīyagal̤annū èlla bhūṣaṇagal̤annū tòṭṭukòṃḍaru.

05150021a te rathānrathinaḥ śreṣṭhā hayāṃśca hayakovidāḥ|
05150021c sajjayaṃti sma nāgāṃśca nāgaśikṣāsu niṣṭhitāḥ||

avara sārathi śreṣṭharu rathagal̤annū, hayakovidaru kudurègal̤annū, niṣṭhèyul̤l̤a māvutaru ānègal̤annū sajjugòl̤isidaru.

05150022a atha varmāṇi citrāṇi kāṃcanāni bahūni ca|
05150022c vividhāni ca śastrāṇi cakruḥ sajjāni sarvaśaḥ||

anaṃtara bahal̤aṣṭu baṇṇa baṇṇada kāṃcana kavacagal̤annu mattu èlla vividha śastragal̤annū sajjugòl̤isidaru.

05150023a padātayaśca puruṣāḥ śastrāṇi vividhāni ca|
05150023c upajahruḥ śarīreṣu hemacitrāṇyanekaśaḥ||

padāti puruṣaru vividha śastragal̤annū baṃgārada citragal̤annul̤l̤a kavacagal̤annū dharisidaru.

05150024a tadutsava ivodagraṃ saṃprahṛṣṭanarāvṛtaṃ|
05150024c nagaraṃ dhārtarāṣṭrasya bhāratāsītsamākulaṃ||

bhārata! dhārtarāṣṭrana ā nagaravu utsavada tayāriyalliruva saṃprahṛṣṭa janasaṃdaṇiyiṃda tuṃbihogittu.

05150025a janaughasalilāvarto rathanāgāśvamīnavān|
05150025c śaṃkhaduṃdubhinirghoṣaḥ kośasaṃcayaratnavān||
05150026a citrābharaṇavarmormiḥ śastranirmalaphenavān|
05150026c prāsādamālādrivṛto rathyāpaṇamahāhradaḥ||
05150027a yodhacaṃdrodayodbhūtaḥ kururājamahārṇavaḥ|
05150027c adṛśyata tadā rājaṃścaṃdrodaya ivārṇavaḥ||

rājan! kururāja! janasaṃdaṇiyèṃba nīriniṃda, ratha-ānègal̤èṃba mīnugal̤iṃda, śaṃkhaduṃdubhigal̤a nirghoṣadiṃda, kośasaṃcaya ratnagal̤iṃda, citrābharaṇagal̤èṃba alègal̤iṃda, śubhra śastragal̤èṃba nòrèyiṃda, karāval̤iya parvatagal̤aṃtiruva kaṭṭaḍagal̤a saramālèyiṃda āvṛtavāgi, rastè-mārukaṭṭègal̤a mahāhradagal̤iṃda, udayisuttiruva caṃdranaṃtiruva yodhariṃda adu caṃdrodayada samayadallina mahāsāgaradaṃtè kaṃḍubaṃditu.”

samāpti

iti śrī mahābhārate udyoga parvaṇi senāniryāṇa parvaṇi duryodhanasainyasajjanakaraṇe paṃcāśadadhikaśatatamo'dhyāyaḥ|
idu śrī mahābhāratadalli udyoga parvadalli senāniryāṇa parvadalli duryodhanasainyasajjanakaraṇadalli nūrāaivattanèya adhyāyavu.