praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
udyoga parva
senāniryāṇa parva
adhyāya 150
sāra
kṛṣṇanu hòraṭuhoda naṃtara duryodhananu yuddhada tayāri naḍèsi marudinave senèyu kurukṣetrakkè hòraḍabekèṃdu ājñāpisidudu (1-16). hastināpuradalli naḍèda yuddha siddhatè (17-27).
05150001 janamejaya uvāca|
05150001a yudhiṣṭhiraṃ sahānīkamupayāṃtaṃ yuyutsayā|
05150001c saṃniviṣṭaṃ kurukṣetre vāsudevena pālitaṃ||
05150002a virāṭadrupadābhyāṃ ca saputrābhyāṃ samanvitaṃ|
05150002c kekayairvṛṣṇibhiścaiva pārthivaiḥ śataśo vṛtaṃ||
05150003a maheṃdramiva cādityairabhiguptaṃ mahārathaiḥ|
05150003c śrutvā duryodhano rājā kiṃ kāryaṃ pratyapadyata||
janamejayanu hel̤idanu: “vāsudevaniṃda pālitanāgi, virāṭa-drupadaru mattu avara makkal̤òḍagūḍi, maheṃdranu ādityariṃda kāyalpaḍuvaṃtè kekaya-vṛṣṇigal̤a nūrāru mahāratha pārthivariṃda suttuvarèyalpaṭṭu, yudhiṣṭhiranu yuddhamāḍalu tanna senèyòṃdigè baṃdu kurukṣetradalli bīḍubiṭṭiddānè èṃdu kel̤i rājā duryodhananu enu māḍidanu?
05150004a etadiccāmyahaṃ śrotuṃ vistareṇa tapodhana|
05150004c saṃbhrame tumule tasminyadāsītkurujāṃgale||
tapodhana! kurujāṃgaladalli naḍèda tumula-saṃbhramagal̤annu vistāravāgi kel̤alu bayasuttenè.
05150005a vyathayeyurhi devānāṃ senāmapi samāgame|
05150005c pāṃḍavā vāsudevaśca virāṭadrupadau tathā||
05150006a dhṛṣṭadyumnaśca pāṃcālyaḥ śikhaṃḍī ca mahārathaḥ|
05150006c yuyudhānaśca vikrāṃto devairapi durāsadaḥ||
devasenèyòṃdigè devatègal̤ū ī durāsada pāṃḍavaru, vāsudeva, virāṭa, drupada, pāṃcālya dhṛṣṭadyumna, mahārathi śikhaṃḍī mattu vikrāṃta yuyudhānarannu samaradalli èdurisuva mòdalu tattarisiyāru.
05150007a etadiccāmyahaṃ śrotuṃ vistareṇa tapodhana|
05150007c kurūṇāṃ pāṃḍavānāṃ ca yadyadāsīdviceṣṭitaṃ||
tapodana! kuru mattu pāṃḍavaru āga māḍidudannu vistāravāgi kel̤alu bayasuttenè.”
05150008 vaiśaṃpāyana uvāca|
05150008a pratiyāte tu dāśārhe rājā duryodhanastadā|
05150008c karṇaṃ duḥśāsanaṃ caiva śakuniṃ cābravīdidaṃ||
vaiśaṃpāyananu hel̤idanu: “dāśārhanu hòraṭu hoda naṃtara rājā duryodhananu karṇa, duḥśāsana mattu śakuniyarigè hel̤idanu:
05150009a akṛtenaiva kāryeṇa gataḥ pārthānadhokṣajaḥ|
05150009c sa enānmanyunāviṣṭo dhruvaṃ vakṣyatyasaṃśayaṃ||
“adhokṣajanu kāryavu naḍèyalillavèṃdu pārtharalligè hogi siṭṭiniṃda khaṃḍitavāgiyū mātanāḍiruttānè. idaralli saṃśayavilla.
05150010a iṣṭo hi vāsudevasya pāṃḍavairmama vigrahaḥ|
05150010c bhīmasenārjunau caiva dāśārhasya mate sthitau||
ekèṃdarè vāsudevanu pāṃḍavaru mattu nanna naḍuvè yuddhavāgalèṃde iṣṭapaḍuttānè. bhīmārjunarū kūḍa dāśārhana abhimatavannu òppikòl̤l̤uttārè.
05150011a ajātaśatrurapyadya bhīmārjunavaśānugaḥ|
05150011c nikṛtaśca mayā pūrvaṃ saha sarvaiḥ sahodaraiḥ||
ajātaśatruvu iṃdu bhīmārjunara vaśadalli baṃdu avarannu anusarisuttānè. nānu hiṃdè ā èlla sahodararòṃdigè kèṭṭaddāgi vyavaharisiddenè.
05150012a virāṭadrupadau caiva kṛtavairau mayā saha|
05150012c tau ca senāpraṇetārau vāsudevavaśānugau||
virāṭa-drupadarigū kūḍa nanna melè vairavittu. ā ibbaru senāpraṇetārarū vāsudevana vaśānugaru.
05150013a bhavitā vigrahaḥ so'yaṃ tumulo lomaharṣaṇaḥ|
05150013c tasmātsāṃgrāmikaṃ sarvaṃ kārayadhvamataṃdritāḥ||
tumulavū lomaharṣaṇavū āda yuddhavāgalidè. ādudariṃda tèravillada èlla siddhatègal̤ū naḍèyali.
05150014a śibirāṇi kurukṣetre kriyaṃtāṃ vasudhādhipāḥ|
05150014c suparyāptāvakāśāni durādeyāni śatrubhiḥ||
05150015a āsannajalakāṣṭhāni śataśo'tha sahasraśaḥ|
05150015c accedyāhāramārgāṇi ratnoccayacitāni ca||
05150015e vividhāyudhapūrṇāni patākādhvajavaṃti ca||
śatrugal̤u sulabhavāgi ākramaṇisalu avakāśavilladaṃtè vasudhādhiparu kurukṣetradalli śibiragal̤annu nirmisikòl̤l̤ali. nūrāru sahasrāru nīru-kaṭṭigègal̤a saukaryavāgali. ratnagal̤u, saṃpattu, vividha āyudhagal̤u, patāka-dhvajagal̤annu talupisuva avicchinna mārgavu tayārisalpaḍali.
05150016a samāśca teṣāṃ paṃthānaḥ kriyaṃtāṃ nagarādbahiḥ|
05150016c prayāṇaṃ ghuṣyatāmadya śvobhūta iti māciraṃ||
nagaradiṃda hòragè hoguva dārigal̤annu samamāḍali. nāl̤èye prayāṇavèṃdu ghoṣisiri.”
05150017a te tatheti pratijñāya śvobhūte cakrire tathā|
05150017c hṛṣṭarūpā mahātmāno vināśāya mahīkṣitāṃ||
“hāgèye māḍuttevè!” èṃdu bharavasèyannu nīḍi avaru kāryaniratarādaru. marudina hṛṣṭarūparāgi ā mahātmaru mahīkṣitara vināśakkè hòraṭaru.
05150018a tataste pārthivāḥ sarve taccrutvā rājaśāsanaṃ|
05150018c āsanebhyo mahārhebhya udatiṣṭhannamarṣitāḥ||
05150019a bāhūnparighasaṃkāśānsaṃspṛśaṃtaḥ śanaiḥ śanaiḥ|
05150019c kāṃcanāṃgadadīptāṃśca caṃdanāgarubhūṣitān||
ā rājaśāsanavannu kel̤i pārthivarèllarū utsāhadiṃda bèlèbāl̤uva āsanagal̤iṃda melèddu, nidhānavāgi parighagal̤aṃtidda kāṃcana aṃgadagal̤annu dharisidda, caṃdana agarugal̤iṃda bhūṣitavāda tamma bāhugal̤annu muṭṭikòṃḍaru.
05150020a uṣṇīṣāṇi niyaccaṃtaḥ puṃḍarīkanibhaiḥ karaiḥ|
05150020c aṃtarīyottarīyāṇi bhūṣaṇāni ca sarvaśaḥ||
puṃḍarīkagal̤aṃtidda tamma kaigal̤iṃda muṃḍāsugal̤annu kaṭṭikòṃḍu, aṃtarīya-uttarīyagal̤annū èlla bhūṣaṇagal̤annū tòṭṭukòṃḍaru.
05150021a te rathānrathinaḥ śreṣṭhā hayāṃśca hayakovidāḥ|
05150021c sajjayaṃti sma nāgāṃśca nāgaśikṣāsu niṣṭhitāḥ||
avara sārathi śreṣṭharu rathagal̤annū, hayakovidaru kudurègal̤annū, niṣṭhèyul̤l̤a māvutaru ānègal̤annū sajjugòl̤isidaru.
05150022a atha varmāṇi citrāṇi kāṃcanāni bahūni ca|
05150022c vividhāni ca śastrāṇi cakruḥ sajjāni sarvaśaḥ||
anaṃtara bahal̤aṣṭu baṇṇa baṇṇada kāṃcana kavacagal̤annu mattu èlla vividha śastragal̤annū sajjugòl̤isidaru.
05150023a padātayaśca puruṣāḥ śastrāṇi vividhāni ca|
05150023c upajahruḥ śarīreṣu hemacitrāṇyanekaśaḥ||
padāti puruṣaru vividha śastragal̤annū baṃgārada citragal̤annul̤l̤a kavacagal̤annū dharisidaru.
05150024a tadutsava ivodagraṃ saṃprahṛṣṭanarāvṛtaṃ|
05150024c nagaraṃ dhārtarāṣṭrasya bhāratāsītsamākulaṃ||
bhārata! dhārtarāṣṭrana ā nagaravu utsavada tayāriyalliruva saṃprahṛṣṭa janasaṃdaṇiyiṃda tuṃbihogittu.
05150025a janaughasalilāvarto rathanāgāśvamīnavān|
05150025c śaṃkhaduṃdubhinirghoṣaḥ kośasaṃcayaratnavān||
05150026a citrābharaṇavarmormiḥ śastranirmalaphenavān|
05150026c prāsādamālādrivṛto rathyāpaṇamahāhradaḥ||
05150027a yodhacaṃdrodayodbhūtaḥ kururājamahārṇavaḥ|
05150027c adṛśyata tadā rājaṃścaṃdrodaya ivārṇavaḥ||
rājan! kururāja! janasaṃdaṇiyèṃba nīriniṃda, ratha-ānègal̤èṃba mīnugal̤iṃda, śaṃkhaduṃdubhigal̤a nirghoṣadiṃda, kośasaṃcaya ratnagal̤iṃda, citrābharaṇagal̤èṃba alègal̤iṃda, śubhra śastragal̤èṃba nòrèyiṃda, karāval̤iya parvatagal̤aṃtiruva kaṭṭaḍagal̤a saramālèyiṃda āvṛtavāgi, rastè-mārukaṭṭègal̤a mahāhradagal̤iṃda, udayisuttiruva caṃdranaṃtiruva yodhariṃda adu caṃdrodayada samayadallina mahāsāgaradaṃtè kaṃḍubaṃditu.”
samāpti
iti śrī mahābhārate udyoga parvaṇi senāniryāṇa parvaṇi duryodhanasainyasajjanakaraṇe paṃcāśadadhikaśatatamo'dhyāyaḥ|
idu śrī mahābhāratadalli udyoga parvadalli senāniryāṇa parvadalli duryodhanasainyasajjanakaraṇadalli nūrāaivattanèya adhyāyavu.