praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
udyoga parva
karṇavivāda parva
adhyāya 144
sāra
taṃdè sūryanu kuṃtiyu satyavannu nuḍiyuttiddāl̤èṃdu hel̤idarū caṃcalanāgade karṇanu kṣatriyanāgi huṭṭiyū kṣatriyara gauravavu sigadaṃtè māḍida aparādhiyèṃdu kuṃtiyannu niṃdisi “dhṛtarāṣṭrana makkal̤igāgi nānu nanna bala-śaktigal̤annu bal̤asi ninna makkal̤òṃdigè horāḍuttenè” èṃdū ādarè “ninagè aivarigiṃta kaḍimè makkal̤iruvudilla. arjunananu illavādarè karṇaniruttānè athavā nānu hatanādarè arjunaniruttānè” èṃdu hel̤idudu (1-22). hāgèye āgalèṃdu hel̤i kuṃtiyu karṇanannu bigidappi avaniṃda bīl̤kòṃḍidudu (23-26).
05144001 vaiśaṃpāyana uvāca|
05144001a tataḥ sūryānniścaritāṃ karṇaḥ śuśrāva bhāratīṃ|
05144001c duratyayāṃ praṇayinīṃ pitṛvadbhāskareritāṃ||
vaiśaṃpāyananu hel̤idanu: “āga karṇanu sūryamaṃḍaladiṃda ī vātsalyapūrvaka mātannu kel̤idanu. dūradiṃda baṃda ā vātsalyada mātu taṃdè bhāskaranadāgittu.
05144002a satyamāha pṛthā vākyaṃ karṇa mātṛvacaḥ kuru|
05144002c śreyaste syānnaravyāghra sarvamācaratastathā||
“karṇa! pṛthèyu satyavanne hel̤iddāl̤è. tāyiya mātinaṃtè māḍu. naravyāghra! adaraṃtè naḍèdukòṃḍarè ninagè èlla śreyassāguttadè.”
05144003a evamuktasya mātrā ca svayaṃ pitrā ca bhānunā|
05144003c cacāla naiva karṇasya matiḥ satyadhṛtestadā||
hīgè tāyi mattu taṃdè svayaṃbhānuvu hel̤alu satyadhṛti karṇana manassu caṃcalavāgalilla.
05144004 karṇa uvāca|
05144004a na te na śraddadhe vākyaṃ kṣatriye bhāṣitaṃ tvayā|
05144004c dharmadvāraṃ mamaitatsyānniyogakaraṇaṃ tava||
karṇanu hel̤idanu: “kṣatriye! ninna niyogadaṃtè naḍèdukòl̤l̤uvude nanna dharmada dvāra èṃdu nīnu hel̤idudaralli nanagè śraddhèyillavèṃdalla.
05144005a akaronmayi yatpāpaṃ bhavatī sumahātyayaṃ|
05144005c avakīrṇo'smi te tena tadyaśaḥkīrtināśanaṃ||
ādarè nannannu bisuṭu nīnu saripaḍisalikkāgadaṃtaha pāpavannu māḍi, nanagè dòrakabekāgidda yaśassu kīrtigal̤annu nāśapaḍisiddīyè.
05144006a ahaṃ ca kṣatriyo jāto na prāptaḥ kṣatrasatkriyāṃ|
05144006c tvatkṛte kiṃ nu pāpīyaḥ śatruḥ kuryānmamāhitaṃ||
kṣatriyanāgi huṭṭiyū kṣatriyarigè sallabekāda gauravavannu paḍèyalilla. nīnu nanagè māḍida ī ahita kāryavannu yāva śatruvu tāne māḍiyānu?
05144007a kriyākāle tvanukrośamakṛtvā tvamimaṃ mama|
05144007c hīnasaṃskārasamayamadya māṃ samacūcudaḥ||
māḍabekāda samayadalli nanagè nīnu īga torisuva anukaṃpavannu torisalilla. saṃskāragal̤iṃda vaṃcisida ninna ī maganigè īga hīgè māḍèṃdu hel̤uttiddīyè.
05144008a na vai mama hitaṃ pūrvaṃ mātṛvacceṣṭitaṃ tvayā|
05144008c sā māṃ saṃbodhayasyadya kevalātmahitaiṣiṇī||
tāyiyaṃtè nīnu èṃdū nanagè hitavāgi naḍèdukòl̤l̤alilla. īga nīnu kevala ninna hitavannu bayasi nanagè til̤isi hel̤uttiddīyè!
05144009a kṛṣṇena sahitātko vai na vyatheta dhanaṃjayāt|
05144009c ko'dya bhītaṃ na māṃ vidyātpārthānāṃ samitiṃ gataṃ||
kṛṣṇana sahāyapaḍèdiruva dhanaṃjayana èdiru yāru tāne naḍuguvudilla? īga nānu pārtharannu seridarè bhayadiṃda hāgè māḍidè èṃdu yāru tāne til̤idukòl̤l̤uvudilla?
05144010a abhrātā viditaḥ pūrvaṃ yuddhakāle prakāśitaḥ|
05144010c pāṃḍavānyadi gaccāmi kiṃ māṃ kṣatraṃ vadiṣyati||
idūvarègè avara aṇṇanèṃdu viditanāgirada nanagè īga yuddhada samayadalli gòttāgidè. īga pāṃḍavara kaḍè hodarè kṣatriyaru nanna kuritu enu hel̤uttārè?
05144011a sarvakāmaiḥ saṃvibhaktaḥ pūjitaśca sadā bhṛśaṃ|
05144011c ahaṃ vai dhārtarāṣṭrāṇāṃ kuryāṃ tadaphalaṃ kathaṃ||
dhārtarāṣṭraru sarvakāmagal̤iṃda saṃvibhaktarāgi sadā nannannu tuṃbā pūjisiddārè. īga nānu adannu hegè niṣphalavannāgi māḍali?
05144012a upanahya parairvairaṃ ye māṃ nityamupāsate|
05144012c namaskurvaṃti ca sadā vasavo vāsavaṃ yathā||
īga śatrugal̤òṃdigè vairavannu kaṭṭikòṃḍu avaru nityavū nannannu vasugal̤u vāsavanannu hego hāgè pūjisuttārè, namaskarisuttārè.
05144013a mama prāṇena ye śatrūṃ śaktāḥ pratisamāsituṃ|
05144013c manyaṃte'dya kathaṃ teṣāmahaṃ bhiṃdyāṃ manorathaṃ||
nanna śaktiyiṃda śatrugal̤a śaktiyannu èdurisaballaru èṃdu til̤idukòṃḍiruva avara manorathavannu iṃdu nānu hegè òḍèdu hākali?
05144014a mayā plavena saṃgrāmaṃ titīrṣaṃti duratyayaṃ|
05144014c apāre pārakāmā ye tyajeyaṃ tānahaṃ kathaṃ||
sādhisalasādhyavāda ī saṃgrāmavèṃba sāgaravannu dāṭisalu sādhyamāḍaballa doṇiyaṃtè nannannu noḍuttiruva avarannu nānu hegè tòrèyaballènu?
05144015a ayaṃ hi kālaḥ saṃprāpto dhārtarāṣṭropajīvināṃ|
05144015c nirveṣṭavyaṃ mayā tatra prāṇānaparirakṣatā||
dhārtarāṣṭranannu avalaṃbisi jīvisuvavarigè ide kālavu baṃdidè. nanna prāṇavannu rakṣisikòl̤l̤ade nanna kartavyavannu māḍabeku.
05144016a kṛtārthāḥ subhṛtā ye hi kṛtyakāla upasthite|
05144016c anavekṣya kṛtaṃ pāpā vikurvaṃtyanavasthitāḥ||
cènnāgi poṣitarāgi kṛtārtharāgiruvavaru avarigè māḍidudannu kaḍègaṇisi, samaya baṃdāga hiṃdè paḍèda èlla lābhagal̤annū allagal̤èyuvavaru pāpiṣṭaru.
05144017a rājakilbiṣiṇāṃ teṣāṃ bhartṛpiṃḍāpahāriṇāṃ|
05144017c naivāyaṃ na paro loko vidyate pāpakarmaṇāṃ||
rājarannu durbalagòl̤isuva ā bhartṛpiṃḍāpahāri pāpakarmigal̤igè ī lokadalliyāgalī paralokadalliyāgalī òl̤l̤èyadāguvudilla.
05144018a dhṛtarāṣṭrasya putrāṇāmarthe yotsyāmi te sutaiḥ|
05144018c balaṃ ca śaktiṃ cāsthāya na vai tvayyanṛtaṃ vade||
dhṛtarāṣṭrana makkal̤igāgi nānu nanna bala śaktigal̤annu bal̤asi ninna makkal̤òṃdigè horāḍuttenè. ninagè sul̤l̤annu hel̤uttilla.
05144019a ānṛśaṃsyamatho vṛttaṃ rakṣansatpuruṣocitaṃ|
05144019c ato'rthakaramapyetanna karomyadya te vacaḥ||
satpuruṣarigè ucitavāda mānavīya naḍatèyannu rakṣisi, nanagè òl̤l̤èyadāgadiddarū iṃdu ninna mātinaṃtè māḍuvudilla.
05144020a na tu te'yaṃ samāraṃbho mayi mogho bhaviṣyati|
05144020c vadhyānviṣahyānsaṃgrāme na haniṣyāmi te sutān|
05144020e yudhiṣṭhiraṃ ca bhīmaṃ ca yamau caivārjunādṛte||
ādarū nannòḍanè nīnu naḍèsida ī prayatnavu niṣphalavāguvudilla. avarannu èdurisi kòllaballènādarū nānu yuddhadalli ninna makkal̤annu – arjunanannu biṭṭu, yudhiṣṭhira, bhīma, mattu yamal̤arannu – kòlluvudilla.
05144021a arjunena samaṃ yuddhaṃ mama yaudhiṣṭhire bale|
05144021c arjunaṃ hi nihatyājau saṃprāptaṃ syātphalaṃ mayā|
05144021e yaśasā cāpi yujyeyaṃ nihataḥ savyasācinā||
yudhiṣṭhirana baladalliruva arjunanòṃdigè nanna yuddhavu naḍèyuttadè. arjunanannu kòṃdu nanagè nanna phalavu dòrèyuttadè. athavā savyasāciyiṃda hatanādarè yaśassannu paḍèyuttenè.
05144022a na te jātu naśiṣyaṃti putrāḥ paṃca yaśasvini|
05144022c nirarjunāḥ sakarṇā vā sārjunā vā hate mayi||
yaśasvinī! ninagè aivarigiṃta kaḍimè makkal̤iruvudilla. arjunananu illavādarè karṇaniruttānè athavā nānu hatanādarè arjunaniruttānè.””
05144023 vaiśaṃpāyana uvāca|
05144023a iti karṇavacaḥ śrutvā kuṃtī duḥkhātpravepatī|
05144023c uvāca putramāśliṣya karṇaṃ dhairyādakaṃpitaṃ||
vaiśaṃpāyananu hel̤idanu: “karṇana ī mātugal̤annu kel̤i kuṃtiyu duḥkhadiṃda naḍugidal̤u. olāḍade dhaiyadiṃdidda putra karṇanannu bigidappi hel̤idal̤u:
05144024a evaṃ vai bhāvyametena kṣayaṃ yāsyaṃti kauravāḥ|
05144024c yathā tvaṃ bhāṣase karṇa daivaṃ tu balavattaraṃ||
“karṇa! hīgèye āgali! nīnu hel̤idaṃtè kauravaru kṣaya hòṃduttārè. daivavu balavattaravādudu.
05144025a tvayā caturṇāṃ bhrātṝṇāmabhayaṃ śatrukarśana|
05144025c dattaṃ tatpratijānīhi saṃgarapratimocanaṃ||
śatrukarśana! ninna nālvaru tammaṃdirigè nīnu nīḍiruva abhayavannu nènapinalliṭṭukòṃḍu saṃgarakkè prāyaścittavannu māḍiko.
05144026a anāmayaṃ svasti ceti pṛthātho karṇamabravīt|
05144026c tāṃ karṇo'bhyavadatprītastatastau jagmatuḥ pṛthak||
ārogyavāgiru! maṃgal̤avāgali!” èṃdu pṛthèyu karṇanigè hel̤idal̤u. prītiyiṃda karṇanu aval̤igè vaṃdisidanu. ibbarū berè berè dārigal̤alli hodaru.”
samāpti
iti śrī mahābhārate udyoga parvaṇi karṇavivāda parvaṇi kuṃtīkarṇasamāgame catuścatvāriṃśadadhikaśatatamo'dhyāyaḥ|
idu śrī mahābhāratadalli udyoga parvadalli karṇavivāda parvadalli kuṃtīkarṇasamāgamadalli nūrānalvatnālkanèya adhyāyavu.