137 bhīṣmadroṇavākyaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

udyoga parva

bhagavadyāna parva

adhyāya 137

sāra

duryodhananu besaragòṃḍiddudannu kaṃḍu bhīṣma-droṇaru punaḥ avanigè pāṃḍavaròḍanè horāḍi gèlluvudu kaṣṭavèṃdū śāṃti māḍikòl̤l̤èṃdū hel̤idudu (1-22).

05137001 vaiśaṃpāyana uvāca|
05137001a evamuktastu vimanāstiryagdṛṣṭiradhomukhaḥ|
05137001c saṃhatya ca bhruvormadhyaṃ na kiṃ cidvyājahāra ha||

vaiśaṃpāyananu hel̤idanu: “avaru hīgè hel̤alu duryodhananu vimanaskanāgi, dṛṣṭiyannu kèl̤agèmāḍi, hubbugal̤a naḍuvè gaṃṭumāḍikòṃḍu ciṃtāmagnanādanu. enannū mātanāḍalilla.

05137002a taṃ vai vimanasaṃ dṛṣṭvā saṃprekṣyānyonyamaṃtikāt|
05137002c punarevottaraṃ vākyamuktavaṃtau nararṣabhau||

avanu besaragòṃḍiddudannu kaṃḍu ā ibbaru nararṣabharū paraspararannu noḍi punaḥ avanigè uttarisi hel̤idaru.

05137003 bhīṣma uvāca|
05137003a śuśrūṣumanasūyaṃ ca brahmaṇyaṃ satyasaṃgaraṃ|
05137003c pratiyotsyāmahe pārthamato duḥkhataraṃ nu kiṃ||

bhīṣmanu hel̤idanu: “śuśrūṣè māḍuva, anasūya, brahmaṇya, satyasaṃgara pārthanòṃdigè nāvu horāḍabeku èṃdarè adakkiṃta hèccina duḥkhavu yāvudidè?”

05137004 droṇa uvāca|
05137004a aśvatthāmni yathā putre bhūyo mama dhanaṃjaye|
05137004c bahumānaḥ paro rājansamnatiśca kapidhvaje||

droṇanu hel̤idanu: “nanna maga aśvatthāmana meliruvudakkiṃta hèccu prītiyu nanagè dhanaṃjayana melidè. rājan! kapidhvajana melè nanagè gauravavū idè.

05137005a taṃ cetputrātpriyataraṃ pratiyotsye dhanaṃjayaṃ|
05137005c kṣatradharmamanuṣṭhāya dhigastu kṣatrajīvikāṃ||

kṣatradharmavannu anusarisiruva nānu maganigiṃta priyakaranāgiruva dhanaṃjayanannu virodhisi horāḍabekalla! kṣatriyanāgi jīvisuvudakkè dhikkāra!

05137006a yasya loke samo nāsti kaścidanyo dhanurdharaḥ|
05137006c matprasādātsa bībhatsuḥ śreyānanyairdhanurdharaiḥ||

lokadalli yāra samanāda anya dhanurdharanillavo ā bībhatsuvu nanna kṛpèyiṃda anya dhanurdhararigiṃta yaśasviyāgiddānè.

05137007a mitradhrugduṣṭabhāvaśca nāstiko'thānṛjuḥ śaṭhaḥ|
05137007c na satsu labhate pūjāṃ yajñe mūrkha ivāgataḥ||

mitradrohi, duṣṭabhāvanèyul̤l̤avanu, nāstika, prāmāṇikanāgilladiruvavanu mattu śaṭhanu yajñakkè baṃdiruva mūrkhanaṃtè saṃtaralli gauravavannu paḍèyuvudilla.

05137008a vāryamāṇo'pi pāpebhyaḥ pāpātmā pāpamiccati|
05137008c codyamāno'pi pāpena śubhātmā śubhamiccati||

taḍèyalpaṭṭarū pāpātma pāpigal̤u pāpavannu māḍalu icchisuttārè. pāpadiṃda pracodisalpaṭṭarū śubhātmaru śubhavanne māḍalu bayasuttārè.

05137009a mithyopacaritā hyete vartamānā hyanu priye|
05137009c ahitatvāya kalpaṃte doṣā bharatasattama||

bharatasattama! mosakkòl̤agādarū avaru priyavāgi naḍèdukòl̤l̤uttārè. ādarè ninna ahitatvavu ninage doṣavannu taruttadè.

05137010a tvamuktaḥ kuruvṛddhena mayā ca vidureṇa ca|
05137010c vāsudevena ca tathā śreyo naivābhipadyase||

kuruvṛddharu, nānu, mattu viduraru, hāgèye vāsudevanū ninagè hel̤iddārè. ādarū ninagè śreyassādudu kāṇuttilla.

05137011a asti me balamityeva sahasā tvaṃ titīrṣasi|
05137011c sagrāhanakramakaraṃ gaṃgāvegamivoṣṇage||

nannalli balavidè èṃdu mòsal̤è, timiṃgilagal̤iṃda tuṃbida mal̤ègālada gaṃgèyannu kūḍale dāṭibiḍuttenè ènnuvavana hāgiddīyè.

05137012a vāsa eva yathā hi tvaṃ prāvṛṇvāno'dya manyase|
05137012c srajaṃ tyaktāmiva prāpya lobhādyaudhiṣṭhirīṃ śriyaṃ||

iṃdu nīnu yudhiṣṭhirana saṃpattannu paḍèdiddenè èṃdu til̤idukòṃḍiddīyè. ādarè nīnu lobhadiṃda kevala avanu bisuḍida mālèyannu hiḍidu kòṃḍu avana saṃpattu èṃdu bhramisikòṃḍiddīyè.

05137013a draupadīsahitaṃ pārthaṃ sāyudhairbhrātṛbhirvṛtaṃ|
05137013c vanasthamapi rājyasthaḥ pāṃḍavaṃ ko'tijīvati||

rājyavannu paḍèdiddarū vanasthanāgidda, draupadīsahitanāda, āyudha-bhrātṛgal̤iṃda āvṛtanāgiruva pāṃḍavanannu yāru atijīvisuttārè?

05137014a nideśe yasya rājānaḥ sarve tiṣṭhaṃti kiṃkarāḥ|
05137014c tamailavilamāsādya dharmarājo vyarājata||

yāra nirdeśanadaṃtè èlla rājarū kiṃkararāgi nilluttāro ā ailavilanannu seri dharmarājanu virājisuttiddānè.

05137015a kuberasadanaṃ prāpya tato ratnānyavāpya ca|
05137015c sphītamākramya te rāṣṭraṃ rājyamiccaṃti pāṃḍavāḥ||

kuberasadanavannu seri alliṃda ratnagal̤annu paḍèdu pāṃḍavaru samṛddhavāgiruva ninna rāṣṭravannu ākramaṇa māḍi rājyavāl̤alu bayasuttārè.

05137016a dattaṃ hutamadhītaṃ ca brāhmaṇāstarpitā dhanaiḥ|
05137016c āvayorgatamāyuśca kṛtakṛtyau ca viddhi nau||

nāvu dānamāḍiddevè. āhutigal̤annu nīḍiddevè. brāhmaṇarannu dhanadiṃda tṛptigòl̤isiddevè. namma āyussannu badukiddevè. ibbarū kṛtakṛtyarāgiddevèṃdu til̤i.

05137017a tvaṃ tu hitvā sukhaṃ rājyaṃ mitrāṇi ca dhanāni ca|
05137017c vigrahaṃ pāṃḍavaiḥ kṛtvā mahadvyasanamāpsyasi||

ādarè nīnu sukha, rājya, mitraru mattu aiśvaryagal̤annu kaḍègaṇisi pāṃḍavaròṃdigè kalaha māḍi mahā vyasanavannu hòṃduttīyè.

05137018a draupadī yasya cāśāste vijayaṃ satyavādinī|
05137018c tapoghoravratā devī na tvaṃ jeṣyasi pāṃḍavaṃ||

ā satyavādinī devi ghoratapasvi mattu vrataniratal̤āda draupadiyu yāra vijayavannu āśisuval̤o ā pāṃḍavarannu nīnu jayisalārè.

05137019a maṃtrī janārdano yasya bhrātā yasya dhanaṃjayaḥ|
05137019c sarvaśastrabhṛtāṃ śreṣṭhaṃ kathaṃ jeṣyasi pāṃḍavaṃ||

yāra maṃtriyu janārdanano, yāra tammanu sarvaśastrabhṛtaralli śreṣṭha dhanaṃjayano ā pāṃḍavanannu nīnu hegè jayisaballè?

05137020a sahāyā brāhmaṇā yasya dhṛtimaṃto jiteṃdriyāḥ|
05137020c tamugratapasaṃ vīraṃ kathaṃ jeṣyasi pāṃḍavaṃ||

dhṛtimaṃtarāda, jiteṃdriyarāda, ugratāpasi brāhmaṇaru yārigè sahāya māḍuttiddāro aṃtaha vīra pāṃḍavanannu nīnu hegè jayisaballè?

05137021a punaruktaṃ ca vakṣyāmi yatkāryaṃ bhūtimiccatā|
05137021c suhṛdā majjamāneṣu suhṛtsu vyasanārṇave||

vyasanavèṃba mahāsāgaradalli mul̤ugihoguttiruva snehitanigè snehitanu ul̤isalu bayasuvavanu māḍuvavanaṃtè punaḥ hel̤uttiddenè.

05137022a alaṃ yuddhena tairvīraiḥ śāmya tvaṃ kuruvṛddhaye|
05137022c mā gamaḥ sasutāmātyaḥ sabalaśca parābhavaṃ||

ī yuddhamāḍuvudannu nillisu. kuruvṛddhigāgi ā vīraròṃdigè śāṃtiyannu māḍiko. ninna makkal̤u, amātyaru, mattu senèyòṃdigè parābhavada kaḍè muṃduvarèyabeḍa!”

samāpti

iti śrī mahābhārate udyoga parvaṇi bhagavadyāna parvaṇi bhīṣmadroṇavākye saptatriṃśadadhikaśatatamo'dhyāyaḥ|
idu śrī mahābhāratadalli udyoga parvadalli bhagavadyāna parvadalli bhīṣmadroṇavākyadalli nūrāmūvattel̤anèya adhyāyavu. iti śrī mahābhārate udyoga parvaṇi bhagavadyāna parvaḥ|
idu śrī mahābhāratadalli udyoga parvadalli bhagavadyāna parvavu. idūvarègina òṭṭu mahāparvagal̤u-4-18, upaparvagal̤u-54/100, adhyāyagal̤u-800/1995, ślokagal̤u-26045/73784.