praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
udyoga parva
bhagavadyāna parva
adhyāya 137
sāra
duryodhananu besaragòṃḍiddudannu kaṃḍu bhīṣma-droṇaru punaḥ avanigè pāṃḍavaròḍanè horāḍi gèlluvudu kaṣṭavèṃdū śāṃti māḍikòl̤l̤èṃdū hel̤idudu (1-22).
05137001 vaiśaṃpāyana uvāca|
05137001a evamuktastu vimanāstiryagdṛṣṭiradhomukhaḥ|
05137001c saṃhatya ca bhruvormadhyaṃ na kiṃ cidvyājahāra ha||
vaiśaṃpāyananu hel̤idanu: “avaru hīgè hel̤alu duryodhananu vimanaskanāgi, dṛṣṭiyannu kèl̤agèmāḍi, hubbugal̤a naḍuvè gaṃṭumāḍikòṃḍu ciṃtāmagnanādanu. enannū mātanāḍalilla.
05137002a taṃ vai vimanasaṃ dṛṣṭvā saṃprekṣyānyonyamaṃtikāt|
05137002c punarevottaraṃ vākyamuktavaṃtau nararṣabhau||
avanu besaragòṃḍiddudannu kaṃḍu ā ibbaru nararṣabharū paraspararannu noḍi punaḥ avanigè uttarisi hel̤idaru.
05137003 bhīṣma uvāca|
05137003a śuśrūṣumanasūyaṃ ca brahmaṇyaṃ satyasaṃgaraṃ|
05137003c pratiyotsyāmahe pārthamato duḥkhataraṃ nu kiṃ||
bhīṣmanu hel̤idanu: “śuśrūṣè māḍuva, anasūya, brahmaṇya, satyasaṃgara pārthanòṃdigè nāvu horāḍabeku èṃdarè adakkiṃta hèccina duḥkhavu yāvudidè?”
05137004 droṇa uvāca|
05137004a aśvatthāmni yathā putre bhūyo mama dhanaṃjaye|
05137004c bahumānaḥ paro rājansamnatiśca kapidhvaje||
droṇanu hel̤idanu: “nanna maga aśvatthāmana meliruvudakkiṃta hèccu prītiyu nanagè dhanaṃjayana melidè. rājan! kapidhvajana melè nanagè gauravavū idè.
05137005a taṃ cetputrātpriyataraṃ pratiyotsye dhanaṃjayaṃ|
05137005c kṣatradharmamanuṣṭhāya dhigastu kṣatrajīvikāṃ||
kṣatradharmavannu anusarisiruva nānu maganigiṃta priyakaranāgiruva dhanaṃjayanannu virodhisi horāḍabekalla! kṣatriyanāgi jīvisuvudakkè dhikkāra!
05137006a yasya loke samo nāsti kaścidanyo dhanurdharaḥ|
05137006c matprasādātsa bībhatsuḥ śreyānanyairdhanurdharaiḥ||
lokadalli yāra samanāda anya dhanurdharanillavo ā bībhatsuvu nanna kṛpèyiṃda anya dhanurdhararigiṃta yaśasviyāgiddānè.
05137007a mitradhrugduṣṭabhāvaśca nāstiko'thānṛjuḥ śaṭhaḥ|
05137007c na satsu labhate pūjāṃ yajñe mūrkha ivāgataḥ||
mitradrohi, duṣṭabhāvanèyul̤l̤avanu, nāstika, prāmāṇikanāgilladiruvavanu mattu śaṭhanu yajñakkè baṃdiruva mūrkhanaṃtè saṃtaralli gauravavannu paḍèyuvudilla.
05137008a vāryamāṇo'pi pāpebhyaḥ pāpātmā pāpamiccati|
05137008c codyamāno'pi pāpena śubhātmā śubhamiccati||
taḍèyalpaṭṭarū pāpātma pāpigal̤u pāpavannu māḍalu icchisuttārè. pāpadiṃda pracodisalpaṭṭarū śubhātmaru śubhavanne māḍalu bayasuttārè.
05137009a mithyopacaritā hyete vartamānā hyanu priye|
05137009c ahitatvāya kalpaṃte doṣā bharatasattama||
bharatasattama! mosakkòl̤agādarū avaru priyavāgi naḍèdukòl̤l̤uttārè. ādarè ninna ahitatvavu ninage doṣavannu taruttadè.
05137010a tvamuktaḥ kuruvṛddhena mayā ca vidureṇa ca|
05137010c vāsudevena ca tathā śreyo naivābhipadyase||
kuruvṛddharu, nānu, mattu viduraru, hāgèye vāsudevanū ninagè hel̤iddārè. ādarū ninagè śreyassādudu kāṇuttilla.
05137011a asti me balamityeva sahasā tvaṃ titīrṣasi|
05137011c sagrāhanakramakaraṃ gaṃgāvegamivoṣṇage||
nannalli balavidè èṃdu mòsal̤è, timiṃgilagal̤iṃda tuṃbida mal̤ègālada gaṃgèyannu kūḍale dāṭibiḍuttenè ènnuvavana hāgiddīyè.
05137012a vāsa eva yathā hi tvaṃ prāvṛṇvāno'dya manyase|
05137012c srajaṃ tyaktāmiva prāpya lobhādyaudhiṣṭhirīṃ śriyaṃ||
iṃdu nīnu yudhiṣṭhirana saṃpattannu paḍèdiddenè èṃdu til̤idukòṃḍiddīyè. ādarè nīnu lobhadiṃda kevala avanu bisuḍida mālèyannu hiḍidu kòṃḍu avana saṃpattu èṃdu bhramisikòṃḍiddīyè.
05137013a draupadīsahitaṃ pārthaṃ sāyudhairbhrātṛbhirvṛtaṃ|
05137013c vanasthamapi rājyasthaḥ pāṃḍavaṃ ko'tijīvati||
rājyavannu paḍèdiddarū vanasthanāgidda, draupadīsahitanāda, āyudha-bhrātṛgal̤iṃda āvṛtanāgiruva pāṃḍavanannu yāru atijīvisuttārè?
05137014a nideśe yasya rājānaḥ sarve tiṣṭhaṃti kiṃkarāḥ|
05137014c tamailavilamāsādya dharmarājo vyarājata||
yāra nirdeśanadaṃtè èlla rājarū kiṃkararāgi nilluttāro ā ailavilanannu seri dharmarājanu virājisuttiddānè.
05137015a kuberasadanaṃ prāpya tato ratnānyavāpya ca|
05137015c sphītamākramya te rāṣṭraṃ rājyamiccaṃti pāṃḍavāḥ||
kuberasadanavannu seri alliṃda ratnagal̤annu paḍèdu pāṃḍavaru samṛddhavāgiruva ninna rāṣṭravannu ākramaṇa māḍi rājyavāl̤alu bayasuttārè.
05137016a dattaṃ hutamadhītaṃ ca brāhmaṇāstarpitā dhanaiḥ|
05137016c āvayorgatamāyuśca kṛtakṛtyau ca viddhi nau||
nāvu dānamāḍiddevè. āhutigal̤annu nīḍiddevè. brāhmaṇarannu dhanadiṃda tṛptigòl̤isiddevè. namma āyussannu badukiddevè. ibbarū kṛtakṛtyarāgiddevèṃdu til̤i.
05137017a tvaṃ tu hitvā sukhaṃ rājyaṃ mitrāṇi ca dhanāni ca|
05137017c vigrahaṃ pāṃḍavaiḥ kṛtvā mahadvyasanamāpsyasi||
ādarè nīnu sukha, rājya, mitraru mattu aiśvaryagal̤annu kaḍègaṇisi pāṃḍavaròṃdigè kalaha māḍi mahā vyasanavannu hòṃduttīyè.
05137018a draupadī yasya cāśāste vijayaṃ satyavādinī|
05137018c tapoghoravratā devī na tvaṃ jeṣyasi pāṃḍavaṃ||
ā satyavādinī devi ghoratapasvi mattu vrataniratal̤āda draupadiyu yāra vijayavannu āśisuval̤o ā pāṃḍavarannu nīnu jayisalārè.
05137019a maṃtrī janārdano yasya bhrātā yasya dhanaṃjayaḥ|
05137019c sarvaśastrabhṛtāṃ śreṣṭhaṃ kathaṃ jeṣyasi pāṃḍavaṃ||
yāra maṃtriyu janārdanano, yāra tammanu sarvaśastrabhṛtaralli śreṣṭha dhanaṃjayano ā pāṃḍavanannu nīnu hegè jayisaballè?
05137020a sahāyā brāhmaṇā yasya dhṛtimaṃto jiteṃdriyāḥ|
05137020c tamugratapasaṃ vīraṃ kathaṃ jeṣyasi pāṃḍavaṃ||
dhṛtimaṃtarāda, jiteṃdriyarāda, ugratāpasi brāhmaṇaru yārigè sahāya māḍuttiddāro aṃtaha vīra pāṃḍavanannu nīnu hegè jayisaballè?
05137021a punaruktaṃ ca vakṣyāmi yatkāryaṃ bhūtimiccatā|
05137021c suhṛdā majjamāneṣu suhṛtsu vyasanārṇave||
vyasanavèṃba mahāsāgaradalli mul̤ugihoguttiruva snehitanigè snehitanu ul̤isalu bayasuvavanu māḍuvavanaṃtè punaḥ hel̤uttiddenè.
05137022a alaṃ yuddhena tairvīraiḥ śāmya tvaṃ kuruvṛddhaye|
05137022c mā gamaḥ sasutāmātyaḥ sabalaśca parābhavaṃ||
ī yuddhamāḍuvudannu nillisu. kuruvṛddhigāgi ā vīraròṃdigè śāṃtiyannu māḍiko. ninna makkal̤u, amātyaru, mattu senèyòṃdigè parābhavada kaḍè muṃduvarèyabeḍa!”
samāpti
iti śrī mahābhārate udyoga parvaṇi bhagavadyāna parvaṇi bhīṣmadroṇavākye saptatriṃśadadhikaśatatamo'dhyāyaḥ|
idu śrī mahābhāratadalli udyoga parvadalli bhagavadyāna parvadalli bhīṣmadroṇavākyadalli nūrāmūvattel̤anèya adhyāyavu.
iti śrī mahābhārate udyoga parvaṇi bhagavadyāna parvaḥ|
idu śrī mahābhāratadalli udyoga parvadalli bhagavadyāna parvavu.
idūvarègina òṭṭu mahāparvagal̤u-4-18, upaparvagal̤u-54/100, adhyāyagal̤u-800/1995, ślokagal̤u-26045/73784.