134 विदुलापुत्रानुशासनसमाप्तः

प्रवेश

।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।

श्री कृष्णद्वैपायन वेदव्यास विरचित

श्री महाभारत

उद्योग पर्व

भगवद्यान पर्व

अध्याय 134

सार

“राजनादवनु ऎंतहुदे आपत्तु बंदरू ऎंदू भयपडबारदु. ऒंदुवेळॆ हॆदरिदरू हॆदरिदवनंतॆ नडॆदुकॊळ्ळबारदु” ऎंदु तन्न मगनन्नु विदुलॆयु प्रचोदिसिदुदु (1-21).

05134001 मातोवाच।
05134001a नैव राज्ञा दरः कार्यो जातु कस्यां चिदापदि।
05134001c अथ चेदपि दीर्णः स्यान्नैव वर्तेत दीर्णवत्।।

मातॆयु हेळिदळु: “राजनादवनु ऎंतहुदे आपत्तु बंदरू ऎंदू भयपडबारदु. ऒंदुवेळॆ हॆदरिदरू हॆदरिदवनंतॆ नडॆदुकॊळ्ळबारदु.

05134002a दीर्णं हि दृष्ट्वा राजानं सर्वमेवानुदीर्यते।
05134002c राष्ट्रं बलममात्याश्च पृथक्कुर्वंति ते मतिं।।

राजनु हॆदरिदुदन्नु नोडि ऎल्लरू हॆदरुत्तारॆ. राष्ट्र, सेनॆ, मत्तु अमात्यरु निनगॆ विरुद्धवागिये माडुत्तारॆ.

05134003a शत्रूनेके प्रपद्यंते प्रजहत्यपरे पुनः।
05134003c अन्वेके प्रजिहीर्षंति ये पुरस्ताद्विमानिताः।।

कॆलवरु शत्रुगळॊडनॆ ऒंदागुत्तारॆ. इतररु राज्यवन्नु त्यजिसुत्तारॆ. हिंदॆ अपमानितरादवरु अवनन्नु कॊल्ललू प्रयत्निसुत्तारॆ.

05134004a य एवात्यंतसुहृदस्त एनं पर्युपासते।
05134004c अशक्तयः स्वस्तिकामा बद्धवत्सा इडा इव।।

आदरॆ अत्यंत आत्मीयरादवरु मात्र अवन सेवॆ माडुत्तिरुत्तारॆ. कट्टिहाकिद करुविनॊडनिरुव हसुविनंतॆ आ अशक्तरु ऒळ्ळॆयदन्ने आशिसुत्तिरुत्तारॆ.

05134004e शोचंतमनुशोचंति प्रतीतानिव बांधवान्।।
05134005a अपि ते पूजिताः पूर्वमपि ते सुहृदो मताः।

शोकिसुव बांधवरंतॆ अवरू कूड जॊतॆगॆ शोकिसुत्तारॆ. अंतह सुहृदयरु, हिंदॆ गौरविसल्पट्टवरु, निनगॆ यारादरू इद्दारॆये?

05134005c ये राष्ट्रमभिमन्यंते राज्ञो व्यसनमीयुषः।।
05134005e मा दीदरस्त्वं सुहृदो मा त्वां दीर्णं प्रहासिषुः।।

यारु राष्ट्रद अभिमानिगळो, यारु राजनु व्यसनदल्लिरुवाग सहायमाडलु बयसुत्तारो अंथह सुहृदयरन्नु दूरमाडबेड. अवरू निन्नन्नु अगलदिरलि.

05134006a प्रभावं पौरुषं बुद्धिं जिज्ञासंत्या मया तव।
05134006c उल्लपंत्या समाश्वासं बलवानिव दुर्बलं।।

निन्न प्रभाव, पौरुष मत्तु बुद्धियन्नु तिळिदुकॊंडे दुर्बलनंतिरुव निन्नन्नु बलवंतनागि ऎब्बिसि आश्वासनॆ नीडुवुदक्कागिये नानु निनगॆ ई रीति मातनाडिदॆ.

05134007a यद्येतत्संविजानासि यदि सम्यग्ब्रवीम्यहं।
05134007c कृत्वासौम्यमिवात्मानं जयायोत्तिष्ठ संजय।।

संजय! नानु हेळिदुदॆल्लवन्नू चॆन्नागि अर्थमाडिकॊंडिरुवॆयादरॆ निन्न सौम्य स्वभाववन्नु बदलायिसि जयक्कागि ऎद्दु निल्लु!

05134008a अस्ति नः कोशनिचयो महानविदितस्तव।
05134008c तमहं वेद नान्यस्तमुपसंपादयामि ते।।

नम्मल्लि इन्नू अपार धनविदॆ. अदु निनगॆ तिळियदु. बेरॆयारिगू अल्लदे ननगॊब्बळिगे तिळिदिरुव अदन्नु नानु निनगॆ कॊडुत्तेनॆ.

05134009a संति नैकशता भूयः सुहृदस्तव संजय।
05134009c सुखदुःखसहा वीर शतार्हा अनिवर्तिनः।।

संजय! वीर! ऒब्बरल्ल निन्न नूरारु सुहृदयरु, सुख-दुःखगळल्लि जॊतॆगिरुव, युद्धदिंद पलायन माडदिरुववरु इद्दारॆ.

05134010a तादृशा हि सहाया वै पुरुषस्य बुभूषतः।
05134010c ईषदुज्जिहतः किं चित्सचिवाः शत्रुकर्शनाः।।

शत्रुकर्शन! निन्न ऒळितन्ने बयसुव, युद्धमाडियादरू निन्न शत्रुविनिंद निनगिष्टवादुदन्नु कित्तु तरलु समर्थरादवरु निन्न सचिवरागबेकु.”

05134011 पुत्र उवाच।
05134011a कस्य त्वीदृशकं वाक्यं श्रुत्वापि स्वल्पचेतसः।
05134011c तमो न व्यपहन्येत सुचित्रार्थपदाक्षरं।।

मगनु हेळिदनु: “सुचित्रार्थ पदाक्षरगळिंद कूडिद, कत्तलॆयन्नु कळॆयुव ई वाक्यवन्नु केळि याव स्वल्पचेतसनु ताने मेलेळुवुदिल्ल?

05134012a उदके धूरियं धार्या सर्तव्यं प्रवणे मया।
05134012c यस्य मे भवती नेत्री भविष्यद्भूतदर्शिनी।।

शत्रुवॆंब नीरिनल्लि मुळुगि होगिरुव नन्न राज्यवन्नु उद्धरिसबेकु अथवा युद्धरूपद प्रपातदल्लि बिद्दु प्राणवन्नु नीगबेकॆंदु हेळि ननगॆ शिक्षकियागिरुवॆ.

05134013a अहं हि वचनं त्वत्तः शुश्रूषुरपरापरं।
05134013c किं चित्किं चित्प्रतिवदंस्तूष्णीमासं मुहुर्मुहुः।।

नानु निन्न मातन्नु अर्थमाडिकॊंडरू इन्नू हॆच्चु केळुव आसॆयिंद नीनु हेळिदुदक्कॆ मत्तॆ मत्तॆ एनादरू विरोधवागि मातनाडि सुम्मनागुत्तिद्दॆ.

05134014a अतृप्यन्नमृतस्येव कृच्च्राल्लब्धस्य बांधवात्।
05134014c उद्यच्चाम्येष शत्रूणां नियमाय जयाय च।।

कष्टवन्नु अनुभविसिद्दुदरिंदले अमृतोपमवाद ई मातुगळन्नु केळलु अवकाशवायितु. केळुत्तिद्दरू इन्नष्टु केळबेकॆन्निसुत्तदॆ. ईग नानु शत्रुगळ दमनक्कू नम्म विजयक्कू बांधवरॊडनॆ कार्यगतनागुत्तेनॆ.””

05134015 कुंत्युवाच।
05134015a सदश्व इव स क्षिप्तः प्रणुन्नो वाक्यसायकैः।
05134015c तच्चकार तथा सर्वं यथावदनुशासनं।।

कुंतियु हेळिदळु: “मातिन बाणगळिंद चुच्चल्पट्टवनागि चावटियिंद हॊडॆयल्पट्ट उत्तम कुदुरॆयंतॆ अवनु अवळु हेळिदुदॆल्लवन्नू हागॆये माडिदनु.

05134016a इदमुद्धर्षणं भीमं तेजोवर्धनमुत्तमं।
05134016c राजानं श्रावयेन्मंत्री सीदंतं शत्रुपीडितं।।

हेडिगळिगॆ भयंकरवू उत्तमरिगॆ तेजोवर्धनवू आद इदन्नु शत्रुपीडितनागि हताशनागिरुव राजनिगॆ मंत्रिगळु इदन्नु हेळबेकु.

05134017a जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा।
05134017c महीं विजयते क्षिप्रं श्रुत्वा शत्रूंश्च मर्दति।।

जय ऎंब हॆसरिन ई इतिहासवन्नु जयवन्नु बयसुववरु केळबेकु. इदन्नु केळि महियन्नु जयिसुत्तानॆ मत्तु बेगने क्षत्रुगळन्नु मर्दिसुत्तानॆ.

05134018a इदं पुंसवनं चैव वीराजननमेव च।
05134018c अभीक्ष्णं गर्भिणी श्रुत्वा ध्रुवं वीरं प्रजायते।।

गर्भिणियरु इदन्नु केळिदरॆ वीर गंडुमक्कळन्नु पडॆयुत्तारॆ. सामान्यरु केळिदरू वीररागुत्तारॆ ऎन्नुवुदु निश्चय.

05134019a विद्याशूरं तपःशूरं दमशूरं तपस्विनं।
05134019c ब्राह्म्या श्रिया दीप्यमानं साधुवादेन सम्मतं।।
05134020a अर्चिष्मंतं बलोपेतं महाभागं महारथं।
05134020c धृष्टवंतमनाधृष्यं जेतारमपराजितं।।
05134021a नियंतारमसाधूनां गोप्तारं धर्मचारिणां।
05134021c तदर्थं क्षत्रिया सूते वीरं सत्यपराक्रमं।।

गर्भिणि क्षत्रिणियु इदन्नु केळिदरॆ विद्याशूर, तपःशूर, दमशूर, तपस्विनि, ब्राह्म्यद श्रीयिंद बॆळगुव, साधुवाददिंद सम्मतनागिरुव, प्रकाशमाननाद, बलोपेतनाद, महाभाग, महारथ, धृष्टवंत, अनाधृष्ठ, जेतार, अपराजित, दुष्टर नियंतार, धर्मचारिगळ गोप्तार, वीर, सत्यपराक्रमिगॆ जन्म नीडुत्ताळॆ.”

समाप्ति

इति श्री महाभारते उद्योग पर्वणि भगवद्यान पर्वणि विदुलापुत्रानुशासनसमाप्तौ चतुस्त्रिंशदधिकशततमोऽध्यायः।
इदु श्री महाभारतदल्लि उद्योग पर्वदल्लि भगवद्यान पर्वदल्लि विदुलापुत्रानुशासनसमाप्तियल्लि नूरामूवत्नाल्कनॆय अध्यायवु.