praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
udyoga parva
bhagavadyāna parva
adhyāya 123
sāra
“kulaghna-aṃtakanènisikòl̤l̤abeḍa. durmatiyāgabeḍa! kèṭṭa dāriyalli hogabeḍa! vṛddha taṃdè-tāyaṃdirigè śokavannu kòḍabeḍa!” èṃdu bhīṣmanu duryodhananigè hel̤alu (1-8), droṇanu “èlli vāsudeva-arjunaru iruvaro alli senèyu ajeyavèṃdu til̤iduko!” èṃdu hel̤idudu (9-17). anaṃtara viduranū (18-21), dhṛtarāṣṭranū duryodhananigè hitavākyagal̤annu nuḍidudu (22-27).
05123001 vaiśaṃpāyana uvāca|
05123001a tataḥ śāṃtanavo bhīṣmo duryodhanamamarṣaṇaṃ|
05123001c keśavasya vacaḥ śrutvā provāca bharatarṣabha||
vaiśaṃpāyananu hel̤idanu: “bharatarṣabha! āga keśavana mātannu kel̤i śāṃtanava bhīṣmanu amarṣaṇa duryodhananigè hīgè hel̤idanu:
05123002a kṛṣṇena vākyamukto'si suhṛdāṃ śamamiccatā|
05123002c anupaśyasva tattāta mā manyuvaśamanvagāḥ||
“suhṛdayaralli śāṃtiyannu bayasi kṛṣṇanu ninagè hel̤iddānè. magū! adannu anusarisu. siṭṭina vaśadalli barabeḍa, sādhisabeḍa.
05123003a akṛtvā vacanaṃ tāta keśavasya mahātmanaḥ|
05123003c śreyo na jātu na sukhaṃ na kalyāṇamavāpsyasi||
ayyā! mahātma keśavana mātinaṃtè māḍade iddarè ninagè śreyassāgalī, saṃpattāgalī, sukhavāgalī, kalyāṇavāgalī dòrakuvudilla.
05123004a dharmyamarthaṃ mahābāhurāha tvāṃ tāta keśavaḥ|
05123004c tamarthamabhipadyasva mā rājannīnaśaḥ prajāḥ||
magū! mahābāhu keśavanu dharmavū arthavū ul̤l̤a mātugal̤annu ninagè hel̤iddānè. nīnu adaraṃtè naḍèduko. rājan! prajègal̤annu nāśagòl̤isabeḍa!
05123005a imāṃ śriyaṃ prajvalitāṃ bhāratīṃ sarvarājasu|
05123005c jīvato dhṛtarāṣṭrasya daurātmyād bhraṃśayiṣyasi||
dhṛtarāṣṭranu jīvaṃtavāgirisiruva, èlla rājaralli śrīyiṃda prajvalisuttiruva ī bhāratavannu ninna daurātmadiṃda bhraṃśagòl̤isuttiruvè.
05123006a ātmānaṃ ca sahāmātyaṃ saputrapaśubāṃdhavaṃ|
05123006c sahamitramasadbuddhyā jīvitād bhraṃśayiṣyasi||
amātyaròṃdigè, putra-paśu-bāṃdhavaròṃdigè, mitraròṃdigè ninna jīvanavannū asadbuddhiyiṃda bhraṃśagòl̤isuttiruvè!
05123007a atikrāmankeśavasya tathyaṃ vacanamarthavat|
05123007c pituśca bharataśreṣṭha vidurasya ca dhīmataḥ||
05123008a mā kulaghno'ṃtapuruṣo durmatiḥ kāpathaṃ gamaḥ|
05123008c pitaraṃ mātaraṃ caiva vṛddhau śokāya mā dadaḥ||
bharataśreṣṭha! tathyavāda, arthavattāda keśavana, ninna taṃdèya, dhīmata vidurana mātannu atikramisi kulaghna-aṃtakanènisikòl̤l̤abeḍa. durmatiyāgabeḍa! kèṭṭa dāriyalli hogabeḍa! vṛddha taṃdè-tāyaṃdirigè śokavannu kòḍabeḍa!”
05123009a atha droṇo'bravīttatra duryodhanamidaṃ vacaḥ|
05123009c amarṣavaśamāpannaṃ niḥśvasaṃtaṃ punaḥ punaḥ||
āga alli kopāviṣṭanāgi punaḥ punaḥ niṭṭusiru biḍuttiruva duryodhananigè droṇanu hel̤idanu:
05123010a dharmārthayuktaṃ vacanamāha tvāṃ tāta keśavaḥ|
05123010c tathā bhīṣmaḥ śāṃtanavastajjuṣasva narādhipa||
“magū! narādhipa! keśavanū hāgè śāṃtanava bhīṣmanū ninagè dharmārthayuktavāda mātugal̤anne hel̤iddārè. ivugal̤annu svīkarisu.
05123011a prājñau medhāvinau dāṃtāvarthakāmau bahuśrutau|
05123011c āhatustvāṃ hitaṃ vākyaṃ tadādatsva paraṃtapa||
paraṃtapa! ivaribbarū prājñaru, medhāvigal̤u, artha-kāmagal̤alli dāṃtaru, bahal̤a vidyāvaṃtaru. ninagè hitavādudanne āḍiddārè. adannu tègèduko!
05123012a anutiṣṭha mahāprājñā kṛṣṇabhīṣmau yadūcatuḥ|
05123012c mā vaco laghubuddhīnāṃ samāsthāstvaṃ paraṃtapa||
mahāprājñarāda kṛṣṇa-bhīṣmaru hel̤idudannu anusarisi naḍè. paraṃtapa! laghu buddhiyiṃda ī mātugal̤annu nīnu allagal̤èyabeḍa.
05123013a ye tvāṃ protsāhayaṃtyete naite kṛtyāya karhi cit|
05123013c vairaṃ pareṣāṃ grīvāyāṃ pratimokṣyaṃti saṃyuge||
ninnannu yāru protsāhisuttiruvaro avaru enannū māḍalāraru. yuddhadalli ivaru vairavannu innòbbara kòral̤igè kaṭṭuttārè.
05123014a mā kurūṃ jīghanaḥ sarvānputrān bhrātṝntathaiva ca|
05123014c vāsudevārjunau yatra viddhyajeyaṃ balaṃ hi tat||
èlla makkal̤a mattu sahodarara kòlè māḍabeḍa. èlli vāsudeva-arjunaru iruvaro alli senèyu ajeyavèṃdu til̤iduko!
05123015a etaccaiva mataṃ satyaṃ suhṛdoḥ kṛṣṇabhīṣmayoḥ|
05123015c yadi nādāsyase tāta paścāttapsyasi bhārata||
suhṛdayarāda ī kṛṣṇa-bhīṣmara satya matavannu nīnu ādarisade iddarè magū! bhārata! paścāttāpa paḍuttīyè.
05123016a yathoktaṃ jāmadagnyena bhūyāneva tato'rjunaḥ|
05123016c kṛṣṇo hi devakīputro devairapi durutsahaḥ||
arjunanu jāmadagniyu hel̤idudakkiṃtalū hèccinavanu. devakī putra kṛṣṇanu devatègal̤igū durutsahanu.
05123017a kiṃ te sukhapriyeṇeha proktena bharatarṣabha|
05123017c etatte sarvamākhyātaṃ yatheccasi tathā kuru|
05123017e na hi tvāmutsahe vaktuṃ bhūyo bharatasattama||
bharatarṣabha! ninagè sukhavū priyavū ādudannu hel̤uvudaralli innenidè? ivaru èllavannū hel̤iddārè. ninagè iṣṭavāda hāgè māḍu! bharatasattama! idakkiṃtalū hèccigè ninagè hel̤alu utsāhavilla.”
05123018a tasminvākyāṃtare vākyaṃ kṣattāpi viduro'bravīt|
05123018c duryodhanamabhiprekṣya dhārtarāṣṭramamarṣaṇaṃ||
ā mātu mugida naṃtara kṣatta viduranū kūḍa kopāviṣṭanāgidda dhārtarāṣṭra duryodhananannu noḍi hel̤idanu:
05123019a duryodhana na śocāmi tvāmahaṃ bharatarṣabha|
05123019c imau tu vṛddhau śocāmi gāṃdhārīṃ pitaraṃ ca te||
“duryodhana! bharatarṣabha! ninna kuritu nānu śokisuttilla! vṛddharāgiruva ī gāṃdhārī mattu ninna taṃdèya kuritu śokisuttiddenè.
05123020a yāvanāthau cariṣyete tvayā nāthena durhṛdā|
05123020c hatamitrau hatāmātyau lūnapakṣāviva dvijau||
duṣṭanāda ninnannu nāthanannāgi paḍèdiruva ivaru mitrarannu kal̤èdukòṃḍu, amātyarannu kal̤èdukòṃḍu, rèkkègal̤annu kal̤èdukòṃḍa pakṣigal̤aṃtè anātharāgi tiruga bekāguttadè.
05123021a bhikṣukau vicariṣyete śocaṃtau pṛthivīmimāṃ|
05123021c kulaghnamīdṛśaṃ pāpaṃ janayitvā kupūruṣaṃ||
ninnaṃtaha kulaghna, pāpi, kèṭṭapuruṣanigè janmavittu bhikṣukaraṃtè śokisuttā ī bhūmiyalli alèyabekāguttadè.”
05123022a atha duryodhanaṃ rājā dhṛtarāṣṭro'bhyabhāṣata|
05123022c āsīnaṃ bhrātṛbhiḥ sārdhaṃ rājabhiḥ parivāritaṃ||
āga sahodararòṃdigè, rājariṃda suttuvarèyalpaṭṭu kul̤itidda duryodhananigè rājā dhṛtarāṣṭranu hel̤idanu:
05123023a duryodhana nibodhedaṃ śauriṇoktaṃ mahātmanā|
05123023c ādatsva śivamatyaṃtaṃ yogakṣemavadavyayaṃ||
“duryodhana! mahātma śauriyu hel̤idudannu kel̤u. avana ā atyaṃta maṃgal̤akara, avyaya yoga-kṣemagal̤annu nīḍuva mātannu svīkarisu.
05123024a anena hi sahāyena kṛṣṇenākliṣṭakarmaṇā|
05123024c iṣṭānsarvānabhiprāyānprāpsyāmaḥ sarvarājasu||
ekèṃdarè ī akliṣṭakarmi kṛṣṇana sahāyadiṃdale nāvu èlla rājarū tamma iṣṭa abhiprāyagal̤annu sādhisaballèvu.
05123025a susaṃhitaḥ keśavena gacca tāta yudhiṣṭhiraṃ|
05123025c cara svastyayanaṃ kṛtsnaṃ bhāratānāmanāmayaṃ||
magū! keśavanòṃdigè hogi yudhiṣṭhiranannu seru. bhāratara ī anāmaya saṃpūrṇa maṃgal̤a kāryavannu māḍi adaraṃtè naḍèduko.
05123026a vāsudevena tīrthena tāta gaccasva saṃgamaṃ|
05123026c kālaprāptamidaṃ manye mā tvaṃ duryodhanātigāḥ||
magū! vāsudevana mūlaka saṃgamavannu hòṃdu. kālavu prāptavāgidè èṃdènisuttidè. duryodhana! ī avakāśavannu kal̤èdukòl̤l̤abeḍa!
05123027a śamaṃ cedyācamānaṃ tvaṃ pratyākhyāsyasi keśavaṃ|
05123027c tvadarthamabhijalpaṃtaṃ na tavāstyaparābhavaḥ||
ādarè ninna òl̤l̤èyadakkāgiye punaḥ punaḥ hel̤uttiruva keśavanannu nīnu anādarisi śāṃtiyannu māḍikòl̤l̤ade iddarè parābhavavu ninnadāguttadè.””
samāpti
iti śrī mahābhārate udyoga parvaṇi bhagavadyāna parvaṇi bhīṣmādivākye triviṃśatyadhikaśatatamo'dhyāyaḥ|
idu śrī mahābhāratadalli udyoga parvadalli bhagavadyāna parvadalli bhīṣmādivākyadalli nūrāippattmūranèya adhyāyavu.