123 bhīṣmādivākyaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

udyoga parva

bhagavadyāna parva

adhyāya 123

sāra

“kulaghna-aṃtakanènisikòl̤l̤abeḍa. durmatiyāgabeḍa! kèṭṭa dāriyalli hogabeḍa! vṛddha taṃdè-tāyaṃdirigè śokavannu kòḍabeḍa!” èṃdu bhīṣmanu duryodhananigè hel̤alu (1-8), droṇanu “èlli vāsudeva-arjunaru iruvaro alli senèyu ajeyavèṃdu til̤iduko!” èṃdu hel̤idudu (9-17). anaṃtara viduranū (18-21), dhṛtarāṣṭranū duryodhananigè hitavākyagal̤annu nuḍidudu (22-27).

05123001 vaiśaṃpāyana uvāca|
05123001a tataḥ śāṃtanavo bhīṣmo duryodhanamamarṣaṇaṃ|
05123001c keśavasya vacaḥ śrutvā provāca bharatarṣabha||

vaiśaṃpāyananu hel̤idanu: “bharatarṣabha! āga keśavana mātannu kel̤i śāṃtanava bhīṣmanu amarṣaṇa duryodhananigè hīgè hel̤idanu:

05123002a kṛṣṇena vākyamukto'si suhṛdāṃ śamamiccatā|
05123002c anupaśyasva tattāta mā manyuvaśamanvagāḥ||

“suhṛdayaralli śāṃtiyannu bayasi kṛṣṇanu ninagè hel̤iddānè. magū! adannu anusarisu. siṭṭina vaśadalli barabeḍa, sādhisabeḍa.

05123003a akṛtvā vacanaṃ tāta keśavasya mahātmanaḥ|
05123003c śreyo na jātu na sukhaṃ na kalyāṇamavāpsyasi||

ayyā! mahātma keśavana mātinaṃtè māḍade iddarè ninagè śreyassāgalī, saṃpattāgalī, sukhavāgalī, kalyāṇavāgalī dòrakuvudilla.

05123004a dharmyamarthaṃ mahābāhurāha tvāṃ tāta keśavaḥ|
05123004c tamarthamabhipadyasva mā rājannīnaśaḥ prajāḥ||

magū! mahābāhu keśavanu dharmavū arthavū ul̤l̤a mātugal̤annu ninagè hel̤iddānè. nīnu adaraṃtè naḍèduko. rājan! prajègal̤annu nāśagòl̤isabeḍa!

05123005a imāṃ śriyaṃ prajvalitāṃ bhāratīṃ sarvarājasu|
05123005c jīvato dhṛtarāṣṭrasya daurātmyād bhraṃśayiṣyasi||

dhṛtarāṣṭranu jīvaṃtavāgirisiruva, èlla rājaralli śrīyiṃda prajvalisuttiruva ī bhāratavannu ninna daurātmadiṃda bhraṃśagòl̤isuttiruvè.

05123006a ātmānaṃ ca sahāmātyaṃ saputrapaśubāṃdhavaṃ|
05123006c sahamitramasadbuddhyā jīvitād bhraṃśayiṣyasi||

amātyaròṃdigè, putra-paśu-bāṃdhavaròṃdigè, mitraròṃdigè ninna jīvanavannū asadbuddhiyiṃda bhraṃśagòl̤isuttiruvè!

05123007a atikrāmankeśavasya tathyaṃ vacanamarthavat|
05123007c pituśca bharataśreṣṭha vidurasya ca dhīmataḥ||
05123008a mā kulaghno'ṃtapuruṣo durmatiḥ kāpathaṃ gamaḥ|
05123008c pitaraṃ mātaraṃ caiva vṛddhau śokāya mā dadaḥ||

bharataśreṣṭha! tathyavāda, arthavattāda keśavana, ninna taṃdèya, dhīmata vidurana mātannu atikramisi kulaghna-aṃtakanènisikòl̤l̤abeḍa. durmatiyāgabeḍa! kèṭṭa dāriyalli hogabeḍa! vṛddha taṃdè-tāyaṃdirigè śokavannu kòḍabeḍa!”

05123009a atha droṇo'bravīttatra duryodhanamidaṃ vacaḥ|
05123009c amarṣavaśamāpannaṃ niḥśvasaṃtaṃ punaḥ punaḥ||

āga alli kopāviṣṭanāgi punaḥ punaḥ niṭṭusiru biḍuttiruva duryodhananigè droṇanu hel̤idanu:

05123010a dharmārthayuktaṃ vacanamāha tvāṃ tāta keśavaḥ|
05123010c tathā bhīṣmaḥ śāṃtanavastajjuṣasva narādhipa||

“magū! narādhipa! keśavanū hāgè śāṃtanava bhīṣmanū ninagè dharmārthayuktavāda mātugal̤anne hel̤iddārè. ivugal̤annu svīkarisu.

05123011a prājñau medhāvinau dāṃtāvarthakāmau bahuśrutau|
05123011c āhatustvāṃ hitaṃ vākyaṃ tadādatsva paraṃtapa||

paraṃtapa! ivaribbarū prājñaru, medhāvigal̤u, artha-kāmagal̤alli dāṃtaru, bahal̤a vidyāvaṃtaru. ninagè hitavādudanne āḍiddārè. adannu tègèduko!

05123012a anutiṣṭha mahāprājñā kṛṣṇabhīṣmau yadūcatuḥ|
05123012c mā vaco laghubuddhīnāṃ samāsthāstvaṃ paraṃtapa||

mahāprājñarāda kṛṣṇa-bhīṣmaru hel̤idudannu anusarisi naḍè. paraṃtapa! laghu buddhiyiṃda ī mātugal̤annu nīnu allagal̤èyabeḍa.

05123013a ye tvāṃ protsāhayaṃtyete naite kṛtyāya karhi cit|
05123013c vairaṃ pareṣāṃ grīvāyāṃ pratimokṣyaṃti saṃyuge||

ninnannu yāru protsāhisuttiruvaro avaru enannū māḍalāraru. yuddhadalli ivaru vairavannu innòbbara kòral̤igè kaṭṭuttārè.

05123014a mā kurūṃ jīghanaḥ sarvānputrān bhrātṝntathaiva ca|
05123014c vāsudevārjunau yatra viddhyajeyaṃ balaṃ hi tat||

èlla makkal̤a mattu sahodarara kòlè māḍabeḍa. èlli vāsudeva-arjunaru iruvaro alli senèyu ajeyavèṃdu til̤iduko!

05123015a etaccaiva mataṃ satyaṃ suhṛdoḥ kṛṣṇabhīṣmayoḥ|
05123015c yadi nādāsyase tāta paścāttapsyasi bhārata||

suhṛdayarāda ī kṛṣṇa-bhīṣmara satya matavannu nīnu ādarisade iddarè magū! bhārata! paścāttāpa paḍuttīyè.

05123016a yathoktaṃ jāmadagnyena bhūyāneva tato'rjunaḥ|
05123016c kṛṣṇo hi devakīputro devairapi durutsahaḥ||

arjunanu jāmadagniyu hel̤idudakkiṃtalū hèccinavanu. devakī putra kṛṣṇanu devatègal̤igū durutsahanu.

05123017a kiṃ te sukhapriyeṇeha proktena bharatarṣabha|
05123017c etatte sarvamākhyātaṃ yatheccasi tathā kuru|
05123017e na hi tvāmutsahe vaktuṃ bhūyo bharatasattama||

bharatarṣabha! ninagè sukhavū priyavū ādudannu hel̤uvudaralli innenidè? ivaru èllavannū hel̤iddārè. ninagè iṣṭavāda hāgè māḍu! bharatasattama! idakkiṃtalū hèccigè ninagè hel̤alu utsāhavilla.”

05123018a tasminvākyāṃtare vākyaṃ kṣattāpi viduro'bravīt|
05123018c duryodhanamabhiprekṣya dhārtarāṣṭramamarṣaṇaṃ||

ā mātu mugida naṃtara kṣatta viduranū kūḍa kopāviṣṭanāgidda dhārtarāṣṭra duryodhananannu noḍi hel̤idanu:

05123019a duryodhana na śocāmi tvāmahaṃ bharatarṣabha|
05123019c imau tu vṛddhau śocāmi gāṃdhārīṃ pitaraṃ ca te||

“duryodhana! bharatarṣabha! ninna kuritu nānu śokisuttilla! vṛddharāgiruva ī gāṃdhārī mattu ninna taṃdèya kuritu śokisuttiddenè.

05123020a yāvanāthau cariṣyete tvayā nāthena durhṛdā|
05123020c hatamitrau hatāmātyau lūnapakṣāviva dvijau||

duṣṭanāda ninnannu nāthanannāgi paḍèdiruva ivaru mitrarannu kal̤èdukòṃḍu, amātyarannu kal̤èdukòṃḍu, rèkkègal̤annu kal̤èdukòṃḍa pakṣigal̤aṃtè anātharāgi tiruga bekāguttadè.

05123021a bhikṣukau vicariṣyete śocaṃtau pṛthivīmimāṃ|
05123021c kulaghnamīdṛśaṃ pāpaṃ janayitvā kupūruṣaṃ||

ninnaṃtaha kulaghna, pāpi, kèṭṭapuruṣanigè janmavittu bhikṣukaraṃtè śokisuttā ī bhūmiyalli alèyabekāguttadè.”

05123022a atha duryodhanaṃ rājā dhṛtarāṣṭro'bhyabhāṣata|
05123022c āsīnaṃ bhrātṛbhiḥ sārdhaṃ rājabhiḥ parivāritaṃ||

āga sahodararòṃdigè, rājariṃda suttuvarèyalpaṭṭu kul̤itidda duryodhananigè rājā dhṛtarāṣṭranu hel̤idanu:

05123023a duryodhana nibodhedaṃ śauriṇoktaṃ mahātmanā|
05123023c ādatsva śivamatyaṃtaṃ yogakṣemavadavyayaṃ||

“duryodhana! mahātma śauriyu hel̤idudannu kel̤u. avana ā atyaṃta maṃgal̤akara, avyaya yoga-kṣemagal̤annu nīḍuva mātannu svīkarisu.

05123024a anena hi sahāyena kṛṣṇenākliṣṭakarmaṇā|
05123024c iṣṭānsarvānabhiprāyānprāpsyāmaḥ sarvarājasu||

ekèṃdarè ī akliṣṭakarmi kṛṣṇana sahāyadiṃdale nāvu èlla rājarū tamma iṣṭa abhiprāyagal̤annu sādhisaballèvu.

05123025a susaṃhitaḥ keśavena gacca tāta yudhiṣṭhiraṃ|
05123025c cara svastyayanaṃ kṛtsnaṃ bhāratānāmanāmayaṃ||

magū! keśavanòṃdigè hogi yudhiṣṭhiranannu seru. bhāratara ī anāmaya saṃpūrṇa maṃgal̤a kāryavannu māḍi adaraṃtè naḍèduko.

05123026a vāsudevena tīrthena tāta gaccasva saṃgamaṃ|
05123026c kālaprāptamidaṃ manye mā tvaṃ duryodhanātigāḥ||

magū! vāsudevana mūlaka saṃgamavannu hòṃdu. kālavu prāptavāgidè èṃdènisuttidè. duryodhana! ī avakāśavannu kal̤èdukòl̤l̤abeḍa!

05123027a śamaṃ cedyācamānaṃ tvaṃ pratyākhyāsyasi keśavaṃ|
05123027c tvadarthamabhijalpaṃtaṃ na tavāstyaparābhavaḥ||

ādarè ninna òl̤l̤èyadakkāgiye punaḥ punaḥ hel̤uttiruva keśavanannu nīnu anādarisi śāṃtiyannu māḍikòl̤l̤ade iddarè parābhavavu ninnadāguttadè.””

samāpti

iti śrī mahābhārate udyoga parvaṇi bhagavadyāna parvaṇi bhīṣmādivākye triviṃśatyadhikaśatatamo'dhyāyaḥ|
idu śrī mahābhāratadalli udyoga parvadalli bhagavadyāna parvadalli bhīṣmādivākyadalli nūrāippattmūranèya adhyāyavu.