प्रवेश
।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।
श्री कृष्णद्वैपायन वेदव्यास विरचित
श्री महाभारत
उद्योग पर्व
भगवद्यान पर्व
अध्याय 101
सार
नारदनु वासुकिय भोगवती पुरवन्नु मातलिगॆ तोरिसिदुदु (1-16). अल्लि आर्यकन पक्कदल्लि निंतिद्द युवकनन्नु नोडि मातलियु अवनु तन्न अळियनागबहुदॆंदु योचिसिदुदु (17-22). अवनु सुमुखनॆन्नुव नागराजनॆंदू, अवन तंदॆयन्नु गरुडनु संहरिसिद्दनॆंदू नारदनु मातलिगॆ हेळुवुदु (23-26).
05101001 नारद उवाच।
05101001a इयं भोगवती नाम पुरी वासुकिपालिता।
05101001c यादृशी देवराजस्य पुरीवर्यामरावती।।
नारदनु हेळिदनु: “इदु वासुकियिंद पालिसल्पट्ट भोगवती ऎंब हॆसरिन पुरि. इदु देवराजन अमरावतियंतिदॆ.
05101002a एष शेषः स्थितो नागो येनेयं धार्यते सदा।
05101002c तपसा लोकमुख्येन प्रभावमहता मही।।
महा तपस्सिन प्रभावदिंद सदा महियन्नु ऎत्तिहिडिदिरुव लोकमुख्य शेषनागनु इल्लिद्दानॆ.
05101003a श्वेतोच्चयनिभाकारो नानाविधविभूषणः।
05101003c सहस्रं धारयन्मूर्ध्नां ज्वालाजिह्वो महाबलः।।
श्वेतपर्वतद आकारदल्लिरुव, नानाविध विभूषणनाद आ महाबलनु सहस्र मुखगळन्नू ज्वलिसुव नालिगॆगळन्नू धरिसिद्दानॆ.
05101004a इह नानाविधाकारा नानाविधविभूषणाः।
05101004c सुरसायाः सुता नागा निवसंति गतव्यथाः।।
इल्लि नानाविध आकारगळ, नानाविध विभूषितराद नागिणि सुरसॆय मक्कळु निश्चिंतरागि वासिसुत्तिद्दारॆ.
05101005a मणिस्वस्तिकचक्रांकाः कमंडलुकलक्षणाः।
05101005c सहस्रसंख्या बलिनः सर्वे रौद्राः स्वभावतः।।
सहस्रसंख्यॆगळल्लिरुव अवरॆल्लरू मणि-स्वस्तिक-चक्रद चिह्नॆगळन्नुळ्ळवरु, कमंडलुक लक्षणरु, बलशालिगळु मत्तु स्वभावतः रौद्ररु.
05101006a सहस्रशिरसः के चित्के चित्पंचशताननाः।
05101006c शतशीर्षास्तथा के चित्के चित्त्रिशिरसोऽपि च।।
कॆलवरिगॆ साविरतलॆगळिवॆ, कॆलवरिगॆ ऐदु मुखगळिवॆ, कॆलवरिगॆ नूरु शीर्षगळिवॆ, इन्नु कॆलवरिगॆ मूरु शिरगळिवॆ.
05101007a द्विपंचशिरसः के चित्के चित्सप्तमुखास्तथा।
05101007c महाभोगा महाकायाः पर्वताभोगभोगिनः।।
कॆलवरिगॆ हत्तु तलॆगळिद्दरॆ कॆलवरिगॆ एळु मुखगळिवॆ. आ महाभोगरु भूमियल्लि पसरिसुव पर्वतदंतॆ महाकायवुळ्ळवरु.
05101008a बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च।
05101008c नागानामेकवंशानां यथाश्रेष्ठांस्तु मे शृणु।।
अवरु सहस्र, प्रयुत, अर्बुद संख्यॆयल्लिद्दारॆ. ऒंदे वंशद नागगळु अनेक. अवरल्लि श्रेष्ठरादवरन्नु नन्निंद केळु.
05101009a वासुकिस्तक्षकश्चैव कर्कोटकधनंजयौ।
05101009c कालीयो नहुषश्चैव कंबलाश्वतरावुभौ।।
05101010a बाह्यकुंडो मणिर्नागस्तथैवापूरणः खगः।
05101010c वामनश्चैलपत्रश्च कुकुरः कुकुणस्तथा।।
05101011a आर्यको नंदकश्चैव तथा कलशपोतकौ।
05101011c कैलासकः पिंजरको नागश्चैरावतस्तथा।।
05101012a सुमनोमुखो दधिमुखः शंखो नंदोपनंदकौ।
05101012c आप्तः कोटनकश्चैव शिखी निष्ठूरिकस्तथा।।
05101013a तित्तिरिर्हस्तिभद्रश्च कुमुदो माल्यपिंडकः।
05101013c द्वौ पद्मौ पुंडरीकश्च पुष्पो मुद्गरपर्णकः।।
05101014a करवीरः पीठरकः संवृत्तो वृत्त एव च।
05101014c पिंडारो बिल्वपत्रश्च मूषिकादः शिरीषकः।।
05101015a दिलीपः शंखशीर्षश्च ज्योतिष्कोऽथापराजितः।
05101015c कौरव्यो धृतराष्ट्रश्च कुमारः कुशकस्तथा।।
05101016a विरजा धारणश्चैव सुबाहुर्मुखरो जयः।
05101016c बधिरांधौ विकुंडश्च विरसः सुरसस्तथा।।
वासुकि, तक्षक, कर्कोटक, धनंजय, कालीय, नहुष, कंबल, अश्वतर, बाह्यकुंड, मणिर्नाग, अपूरण, खग, वामन, शैलपत्र, कुकुर, कुकुण, आर्यक, नंदक, कलश, पोतक, कैलासक, पिंजरक, नाग, ऐरावत, सुमनोमुख, दधिमुख, शंख, नंद, उपनंदक, आप्त, कोटकन, शिखी, निष्ठूरिक, तित्तिरि, हस्तिभद्र, कुमुद, माल्यपिंडक, इब्बरु पद्मरु, पुंडरीक, पुष्प, मुद्गरपर्णक, करवीर, पीठरक, संवृत्त, वृत्त, पिंडार, बिल्वपत्र, मूषिकाद, शिरीषक, दिलीप, शंखशीर्ष, ज्योतिष्क, अपराजित, कौरव्य, धृतराष्ट्र, कुमार, कुशक, विरज, धारण, सुबाहु, मुखर, जय, बधिर, अंध, विकुंड, विरस मत्तु सुरस.
05101017a एते चान्ये च बहवः कश्यपस्यात्मजाः स्मृताः।
05101017c मातले पश्य यद्यत्र कश्चित्ते रोचते वरः।।
इवरु मत्तु इन्नू इतर बहळष्टु कश्यपन मक्कळ कुरितु केळिद्देवॆ. मातले! इल्लि यारादरू वरनागि इष्टवागुत्तानो नोडु!””
05101018 कण्व उवाच।
05101018a मातलिस्त्वेकमव्यग्रः सततं संनिरीक्ष्य वै।
05101018c पप्रच्च नारदं तत्र प्रीतिमानिव चाभवत्।।
कण्वनु हेळिदनु: “आग मातलियु अल्लिद्द ओर्वनन्नु सततवागि एकाग्रचित्तनागि नोडुत्तिद्दनु. अवनु नारदनन्नु संतोषदिंद केळिदनु.
05101019a स्थितो य एष पुरतः कौरव्यस्यार्यकस्य च।
05101019c द्युतिमान्दर्शनीयश्च कस्यैष कुलनंदनः।।
05101020a कः पिता जननी चास्य कतमस्यैष भोगिनः।
05101020c वंशस्य कस्यैष महान्केतुभूत इव स्थितः।।
“कौरव्य आर्यकन ऎदिरु निंतिरुव ई द्युतिमान, दर्शनीयनु यारु? इवनु याव कुलनंदननु? इवन तंदॆ तायियरु यारु? इवनु याव नाग वंशदवनु? इवनु याव महाकुलद बावुटदंतॆ निंतिरुवनु?
05101021a प्रणिधानेन धैर्येण रूपेण वयसा च मे।
05101021c मनः प्रविष्टो देवर्षे गुणकेश्याः पतिर्वरः।।
अवन बुद्धि, धैर्य, रूप, वयस्सिनिंद नन्न मनस्सु हर्षितवागिदॆ. देवर्षे! इवने गुणकेशिगॆ पति मत्तु वर.”
05101022a मातलिं प्रीतिमनसं दृष्ट्वा सुमुखदर्शनात्।
05101022c निवेदयामास तदा माहात्म्यं जन्म कर्म च।।
सुमुखनन्नु नोडि मातलियु संतोषगॊंडिदुदन्नु कंडु नारदनु अवन महात्मॆ, जन्म-कर्मगळन्नु निवेदिसिदनु.
05101023a ऐरावतकुले जातः सुमुखो नाम नागराट्।
05101023c आर्यकस्य मतः पौत्रो दौहित्रो वामनस्य च।।
“ऐरावत कुलदल्लि जनिसिद ई नागराजन हॆसरु सुमुख. आर्यकन मॊम्मग मत्तु वामनन मगळ मग.
05101024a एतस्य हि पिता नागश्चिकुरो नाम मातले।
05101024c नचिराद्वैनतेयेन पंचत्वमुपपादितः।।
मातले! इवन तंदॆ चिकुर ऎंब हॆसरिन नाग. स्वल्पवे समयद हिंदॆ अवनु वैनतेयनिंद पंचत्ववन्नु पडॆदनु.”
05101025a ततोऽब्रवीत्प्रीतमना मातलिर्नारदं वचः।
05101025c एष मे रुचितस्तात जामाता भुजगोत्तमः।।
नारदन मातन्नु केळि मातलियु प्रीतमनस्कनागि “अय्या! ई भुजगोत्तमनु नन्न अळियनागबेकॆंदु बयसुत्तेनॆ.
05101026a क्रियतामत्र यत्नो हि प्रीतिमानस्म्यनेन वै।
05101026c अस्य नागपतेर्दातुं प्रियां दुहितरं मुने।।
मुने! अवनन्ने पडॆयलु प्रयत्निसोण. ई नागपतिगॆ नन्न प्रिय मगळन्नु कॊडलु बयसुत्तेनॆ.”
समाप्ति
इति श्री महाभारते उद्योग पर्वणि भगवद्यान पर्वणि मातलिवरान्वेषणे एकाधिकशततमोऽध्यायः।
इदु श्री महाभारतदल्लि उद्योग पर्वदल्लि भगवद्यान पर्वदल्लि मातलिवरान्वेषणॆयल्लि नूराऒंदनॆय अध्यायवु.