प्रवेश
।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।
श्री कृष्णद्वैपायन वेदव्यास विरचित
श्री महाभारत
उद्योग पर्व
भगवद्यान पर्व
अध्याय 97
सार
नारदनु मातलिगॆ नागलोकद नाभिस्थळवाद दैत्यर पातालपुरवन्नु तोरिसिदुदु (1-20).
05097001 नारद उवाच।
05097001a एतत्तु नागलोकस्य नाभिस्थाने स्थितं पुरं।
05097001c पातालमिति विख्यातं दैत्यदानवसेवितं।।
नारदनु हेळिदनु: “इल्लि, नागलोकद नाभिस्थळदल्लि पातालवॆंदु विख्यात दैत्य-दानव सेवित पुरविदॆ.
05097002a इदमद्भिः समं प्राप्ता ये के चिद्ध्रुवजंगमाः।
05097002c प्रविशंतो महानादं नदंति भयपीडिताः।।
नीरिन प्रवाहदिंद ऎळॆदु तरल्पट्ट भूमिय जीविगळु भयपीडितरागि जोरागि चीरुत्ता इदन्नु प्रवेशिसुत्तवॆ.
05097003a अत्रासुरोऽग्निः सततं दीप्यते वारिभोजनः।
05097003c व्यापारेण धृतात्मानं निबद्धं समबुध्यत।।
नीरन्ने उण्णुव असुरोग्नियु सततवू इल्लि उरियुत्तिरुत्तदॆ. धृतात्मर व्यापारदिंद निबद्धवागि चलिसदे निंतिदॆ.
05097004a अत्रामृतं सुरैः पीत्वा निहितं निहतारिभिः।
05097004c अतः सोमस्य हानिश्च वृद्धिश्चैव प्रदृश्यते।।
इल्लिये सुररु शत्रुगळन्नु संहरिसि अमृतवन्नु कुडिदु, उळिदुदन्नु इट्टरु. इल्लिये चंद्रन हानि-वृद्धिगळु तोरुत्तवॆ.
05097005a अत्र दिव्यं हयशिरः काले पर्वणि पर्वणि।
05097005c उत्तिष्ठति सुवर्णाभं वार्भिरापूरयं जगत्।।
अल्लिये दिव्य हयशिरनु पर्व पर्वगळ कालगळल्लि मेलॆद्दु जगत्तन्नु सुवर्ण प्रकाशदिंद मत्तु वेदघोषदिंद तुंबिसुत्तानॆ.
05097006a यस्मादत्र समग्रास्ताः पतंति जलमूर्तयः।
05097006c तस्मात्पातालमित्येतत्ख्यायते पुरमुत्तमं।।
ऎल्ल जलमूर्तयगळु इल्लि नीरन्नु सुरिसुवुदरिंद ई उत्तम पुरवन्नु पातालवॆंदु करॆयुत्तारॆ.
05097007a ऐरावतोऽस्मात्सलिलं गृहीत्वा जगतो हितः।
05097007c मेघेष्वामुंचते शीतं यन्महेंद्रः प्रवर्षति।।
इल्लिंदले जगत्तिन हितक्कागि ऐरावतवु नीरन्नु हिडिदु मेघगळ मेलॆ चॆल्लुत्तदॆ. अदन्ने महेंद्रनु शीतल मळॆयागि सुरिसुत्तानॆ.
05097008a अत्र नानाविधाकारास्तिमयो नैकरूपिणः।
05097008c अप्सु सोमप्रभां पीत्वा वसंति जलचारिणः।।
अल्लि नाना विधद, आकारद, तिमि मॊदलाद जलचारिणिगळु सोमप्रभॆयन्नु कुडिदु नीरिनल्लि वासिसुत्तवॆ.
05097009a अत्र सूर्यांशुभिर्भिन्नाः पातालतलमाश्रिताः।
05097009c मृता दिवसतः सूत पुनर्जीवंति ते निशि।।
सूत! अल्लि पातालतलदल्लि वासिसुववु सूर्यन किरणगळिंद सीळि हगलिनल्लि सायुत्तवॆ मत्तु अवु रात्रियल्लि पुनः जीविसुत्तवॆ.
05097010a उदये नित्यशश्चात्र चंद्रमा रश्मिभिर्वृतः।
05097010c अमृतं स्पृश्य संस्पर्शात्संजीवयति देहिनः।।
नित्यवू रात्रियल्लि उदयिसुव चंद्रनु तन्न रश्मिगळिंद अमृतवन्नु मुट्टि देहिगळन्नु मुट्टि अवुगळन्नु जीवंतगॊळिसुत्तानॆ.
05097011a अत्र तेऽधर्मनिरता बद्धाः कालेन पीडिताः।
05097011c दैतेया निवसंति स्म वासवेन हृतश्रियः।।
अल्लि अधर्मनिरत दैत्यरु कालनिंद कट्टल्पट्टु पीडितरागि, वासवनिंद श्रीयन्नु कळॆदुकॊंडु वासिसुत्तिद्दारॆ.
05097012a अत्र भूतपतिर्नाम सर्वभूतमहेश्वरः।
05097012c भूतये सर्वभूतानामचरत्तप उत्तमं।।
अल्लि सर्वभूतमहेश्वर भूतपतियु सर्वभूतगळिगागि उत्तम तपस्सन्नु तपिसिद्दनु.
05097013a अत्र गोव्रतिनो विप्राः स्वाध्यायाम्नायकर्शिताः।
05097013c त्यक्तप्राणा जितस्वर्गा निवसंति महर्षयः।।
अल्लि स्वाध्यायदिंद बडकलागि प्राणगळन्नु तॊरॆदु स्वर्गगळन्नु गॆद्द गोव्रति विप्र महर्षिगळु वासिसुत्तारॆ.
05097014a यत्रतत्रशयो नित्यं येनकेनचिदाशितः।
05097014c येनकेनचिदाच्चन्नः स गोव्रत इहोच्यते।।
ऎल्लिरुवनो अल्लिये नित्यवू मलगुव, इतररु नीडिदुदन्नु तिन्नुव, इतररु नीडिदुदन्नु उट्टुकॊळ्ळुववनन्नु गोव्रत ऎंदु हेळुत्तारॆ.
05097015a ऐरावतो नागराजो वामनः कुमुदोऽंजनः।
05097015c प्रसूताः सुप्रतीकस्य वंशे वारणसत्तमाः।।
सुप्रतीकन वंशदल्लि वारणसत्तमराद नागराज ऐरावत, वामन, कुमुद, मत्तु अंजनरु जनिसिदरु.
05097016a पश्य यद्यत्र ते कश्चिद्रोचते गुणतो वरः।
05097016c वरयिष्याव तं गत्वा यत्नमास्थाय मातले।।
मातली! इल्लि यारादरू निनगिष्टनाद गुणवंत वरनिद्दानॆयो नोडु. अवनल्लिगॆ होगि निन्न मगळन्नु वरिसुवंतॆ प्रयत्निसोण.
05097017a अंडमेतज्जले न्यस्तं दीप्यमानमिव श्रिया।
05097017c आ प्रजानां निसर्गाद्वै नोद्भिद्यति न सर्पति।।
ई नीरिनल्लि श्रीयिंद बॆळगुत्तिरुव अंडवन्नु नोडु! सृष्टिय समयदिंद इदु इल्लिदॆ. ऒडॆयुवुदू इल्ल, चलिसुवुदू इल्ल.
05097018a नास्य जातिं निसर्गं वा कथ्यमानं शृणोमि वै।
05097018c पितरं मातरं वापि नास्य जानाति कश्चन।।
इदर हुट्टिन अथवा स्वभावद कुरितु मातनाडिद्दुदन्नु नानु केळलिल्ल. इदर तंदॆ-तायियरन्नु कूड यारू अरियरु.
05097019a अतः किल महानग्निरंतकाले समुत्थितः।
05097019c धक्ष्यते मातले सर्वं त्रैलोक्यं सचराचरं।।
मातली! अंतकालवु बंदाग इदरिंद महान् अग्नियु हॊरहॊम्मि, मूरु लोकगळल्लिरुव सर्व सचराचरगळन्नू सुडुत्तदॆ ऎंदु केळिद्देवॆ.””
05097020 कण्व उवाच।
05097020a मातलिस्त्वब्रवीच्च्रुत्वा नारदस्याथ भाषितं।
05097020c न मेऽत्र रोचते कश्चिदन्यतो व्रज माचिरं।।
कण्वनु हेळिदनु: “नारदन मातुगळन्नु केळिद मातलियु “इल्लि ननगॆ यारू इष्टवागलिल्ल. बेरॆ ऎल्लियादरू बेगने होगोण!” ऎंदनु.
समाप्ति
इति श्री महाभारते उद्योग पर्वणि भगवद्यान पर्वणि मातलिवरान्वेषणे सप्तनवतितमोऽध्यायः।
इदु श्री महाभारतदल्लि उद्योग पर्वदल्लि भगवद्यान पर्वदल्लि मातलिवरान्वेषणॆयल्लि तॊंभत्तेळनॆय अध्यायवु.