096 mātalivarānvēṣaṇaḥ

pravēśa

।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।

śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita

śrī mahābhārata

udyōga parva

bhagavadyāna parva

adhyāya 96

sāra

mārgadalli mātaliyu varuṇanannu kāṇalu hōguttidda nāradanannu bhēṭiyāgi, ibbarū oṭṭigē varuṇanannu kaṁḍidudu; nāradaniṁda varuṇa sabheya varṇane (1-25).

05096001 kaṇva uvāca।
05096001a mātalistu vrajanmārgē nāradēna maharṣiṇā।
05096001c varuṇaṁ gaccatā draṣṭuṁ samāgaccadyadr̥ccayā।।

kaṇvanu hēḷidanu: “mārgadalli muṁduvareyuttiruvāga mātaliyu varuṇanannu kāṇalu bayasi hōguttiruva maharṣi nāradanannu bhēṭi māḍidanu.

05096002a nāradō'thābravīdēnaṁ kva bhavāngaṁtumudyataḥ।
05096002c svēna vā sūta kāryēṇa śāsanādvā śatakratōḥ।।

āga nāradanu avanannu kēḷidanu: “sūta! nīnu ellige hōguttiruve? ninnadē kāraṇakke athavā śatakratuvina śāsanadaṁte hōguttiddīyō?”

05096003a mātalirnāradēnaivaṁ saṁpr̥ṣṭaḥ pathi gaccatā।
05096003c yathāvatsarvamācaṣṭa svakāryaṁ varuṇaṁ prati।।

dāriyalli hōguttiruvāga nāradaniṁda hīge praśnisalpaṭṭa mātaliyu avanige varuṇanalli tanagiruva kelasada kuritu ellavannū hēḷidanu.

05096004a tamuvācātha sa munirgaccāvaḥ sahitāviti।
05096004c salilēśadidr̥kṣārthamahamapyudyatō divaḥ।।

āga ā maniyu avanige “ibbarū oṭṭigē hōgōṇa! nānū kūḍa salilēśanannu kāṇalu divadiṁda iḷidu baṁdiddēne.

05096005a ahaṁ tē sarvamākhyāsyē darśayanvasudhātalaṁ।
05096005c dr̥ṣṭvā tatra varaṁ kaṁ cidrōcayiṣyāva mātalē।।

vasudhātalavannu nōḍuttā nānu ninage ellavannū hēḷuttēne. mātali! alli nōḍi yārādarū varanannu ārisōṇa!”

05096006a avagāhya tatō bhūmimubhau mātalināradau।
05096006c dadr̥śātē mahātmānau lōkapālamapāṁ patiṁ।।

āga mātali-nāradaribbarū bhūmiyannu hokku lōkapālaka apāṁpatiyannu kaṁḍaru.

05096007a tatra dēvarṣisadr̥śīṁ pūjāṁ prāpa sa nāradaḥ।
05096007c mahēṁdrasadr̥śīṁ caiva mātaliḥ pratyapadyata।।

alli nāradanu dēvarṣige takkudāda pūjeyannū, mātaliyu mahēṁdranige takkudāda pūjeyannū paḍedaru.

05096008a tāvubhau prītamanasau kāryavattāṁ nivēdya ha।
05096008c varuṇēnābhyanujñātau nāgalōkaṁ vicēratuḥ।।

avaribbarū saṁtōṣagoṁḍu tamma kāryada kuritu nivēdisidaru. naṁtara varuṇana appaṇeyannu paḍedu nāgalōkadalli saṁcarisidaru.

05096009a nāradaḥ sarvabhūtānāmaṁtarbhūminivāsināṁ।
05096009c jānaṁścakāra vyākhyānaṁ yaṁtuḥ sarvamaśēṣataḥ।।

bhūmiya oḷage nivāsisuttiruva ellarannū tiḷididda nāradanu ellara kuritū vivarisuttā hōdanu.

05096010 nārada uvāca।
05096010a dr̥ṣṭastē varuṇastāta putrapautrasamāvr̥taḥ।
05096010c paśyōdakapatēḥ sthānaṁ sarvatōbhadramr̥ddhimat।।

nāradanu hēḷidanu: “ayyā! nīnu putrapautrariṁda āvr̥tanāgiruva varuṇanannu nōḍide. sarvatōbhadravāgiruva samr̥ddhavāgiruva udakapatiya sthānavannu nōḍu!

05096011a ēṣa putrō mahāprājñō varuṇasyēha gōpatēḥ।
05096011c ēṣa taṁ śīlavr̥ttēna śaucēna ca viśiṣyatē।।

ivanu gōpati varuṇana mahāprājña maga. avanu śīladalli, śaucadalli viśiṣṭanāgiddāne.

05096012a ēṣō'sya putrō'bhimataḥ puṣkaraḥ puṣkarēkṣaṇaḥ।
05096012c rūpavāndarśanīyaśca sōmaputryā vr̥taḥ patiḥ।।

puṣkarēkṣaṇa ī puṣkaranu avana prītipātra maga - rūpavaṁta, suṁdara. ivanannu sōmana putriyu patiyannāgi varisiddāḷe.

05096013a jyōtsnākālīti yāmāhurdvitīyāṁ rūpataḥ śriyaṁ।
05096013c ādityasyaiva gōḥ putrō jyēṣṭhaḥ putraḥ kr̥taḥ smr̥taḥ।।

rūpadalli lakṣmige eraḍaneyavaḷāgiruva avaḷannu jyōtsnākālī eṁdu kareyuttāre. hiṁde avaḷu aditiya śēṣṭha putranannu patiyannāgi varisiddaḷeṁdu kēḷiddēve.

05096014a bhavanaṁ paśya vāruṇyā yadētatsarvakāṁcanaṁ।
05096014c yāṁ prāpya suratāṁ prāptāḥ surāḥ surapatēḥ sakhē।।

elleḍeyū kāṁcanadiṁda kūḍida varuṇana bhavanavannu nōḍu! surapatiya sakhanalliruva sureyannu kuḍidu suraru suratvavannu paḍedaru.

05096015a ētāni hr̥tarājyānāṁ daitēyānāṁ sma mātalē।
05096015c dīpyamānāni dr̥śyaṁtē sarvapraharaṇānyuta।।

mātali! nīnu nōḍuttiruva ī dīpyamāna āyudhagaḷellavū rājyavannu kaḷedukoṁḍa daityarige sēridavu.

05096016a akṣayāṇi kilaitāni vivartaṁtē sma mātalē।
05096016c anubhāvaprayuktāni surairavajitāni ha।।

mātali! ī āyudhagaḷu akṣayavādavugaḷu: śatrugaḷa mēle prayōgisuvavana kaigē hiṁdirugi baṁdu sēruttave. suraru geddiruva ī āyudhavannu prayōgisalu anubhavavirabēkāguttade.

05096017a atra rākṣasajātyaśca bhūtajātyaśca mātalē।
05096017c divyapraharaṇāścāsanpūrvadaivatanirmitāḥ।।

mātali! hiṁde illi divyapraharaṇa māḍuva halavāru rākṣasa jātiya mattu bhūtajātiyavaru vāsisuttiddaru. avaru dēvategaḷiṁda jayisalpaṭṭaru.

05096018a agnirēṣa mahārciṣmāṁ jāgarti varuṇahradē।
05096018c vaiṣṇavaṁ cakramāviddhaṁ vidhūmēna haviṣmatā।।

alli varuṇa sarōvaradalli cennāgi uriyuttiruva agniyide. hogeyillada beṁkiyiṁda āvr̥tavāgiruva idu viṣṇuvina cakra.

05096019a ēṣa gāṁḍīmayaścāpō lōkasaṁhārasaṁbhr̥taḥ।
05096019c rakṣyatē daivatairnityaṁ yatastadgāṁḍivaṁ dhanuḥ।।

ī cāpavu lōkasaṁhārasaṁbhr̥ta gāṁḍīvavu. ī gāṁḍīva dhanussannu dēvategaḷu nityavū rakṣisuttāre.

05096020a ēṣa kr̥tyē samutpannē tattaddhārayatē balaṁ।
05096020c sahasraśatasaṁkhyēna prāṇēna satataṁ dhruvaṁ।।

kālavu baṁdāga idu sahasraśata saṁkhyegaḷalli prāṇagaḷannu huṭṭisuttade mattu dharisuttade.

05096021a aśāsyānapi śāstyēṣa rakṣōbaṁdhuṣu rājasu।
05096021c sr̥ṣṭaḥ prathamajō daṁḍō brahmaṇā brahmavādinā।।

idu rākṣasara pakṣavannu sērida aśāsanīya rājarannu niyaṁtrisalu iruva, brahmavādini brahmanu sr̥ṣṭisida prathama daṁḍa.

05096022a ētaccatraṁ narēṁdrāṇāṁ mahaccakrēṇa bhāṣitaṁ।
05096022c putrāḥ salilarājasya dhārayaṁti mahōdayaṁ।।

idu śakraniṁda bhāṣitavāda, narēṁdrara mahā śastra. idu mahōdaya salilarājana putrarannu dharisuttade.

05096023a ētatsalilarājasya chatraṁ chatragr̥hē sthitaṁ।
05096023c sarvataḥ salilaṁ śītaṁ jīmūta iva varṣati।।

salilarājana chatragr̥hadalliruva ī chatravu mōḍadaṁte ella kaḍeyiṁdalū śītala maḷeyannu surisuttade.

05096024a ētaccatrātparibhraṣṭaṁ salilaṁ sōmanirmalaṁ।
05096024c tamasā mūrcitaṁ yāti yēna nārcati darśanaṁ।।

ī chatradiṁda bīḷuva nīru caṁdranaṁte nirmalavāgiruttade. ādare kattaleyiṁda tuṁbida idu yārigū kāṇisuvudilla.

05096025a bahūnyadbhutarūpāṇi draṣṭavyānīha mātalē।
05096025c tava kāryōparōdhastu tasmādgaccāva māciraṁ।।

mātali! illi innū itara adbhuta rūpagaḷannu nōḍabahudu. ādare adu ninna kāryadalli aḍḍiyannu taruttave. ādudariṁda bēganē muṁduvareyōṇa!”

samāpti

iti śrī mahābhāratē udyōga parvaṇi bhagavadyāna parvaṇi mātalivarānvēṣaṇē ṣaṇṇānavatitamō'dhyāyaḥ।
idu śrī mahābhāratadalli udyōga parvadalli bhagavadyāna parvadalli mātalivarānvēṣaṇeyalli toṁbhattāraneya adhyāyavu.