091 śrīkr̥ṣṇavākyaḥ

pravēśa

।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।

śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita

śrī mahābhārata

udyōga parva

bhagavadyāna parva

adhyāya 91

sāra

āga kr̥ṣṇanu viduranige “bāṁdhavaralli mithya bhēdagaḷuṁṭādāga yāva mitranu adannu heccisadē sarvayatnadiṁda madhyastike māḍuttānō avanē nijavāda mitra eṁdu tiḷidavaru hēḷuttāre” eṁdū “pāṁḍavara oḷitige kaḍimemāḍadē kurugaḷalli śāṁtiyannu taṁdeneṁdādare nanage kurugaḷannu mr̥tyupāśadiṁda biḍugaḍemāḍida mahā arthavū, saccāritryavū, puṇyavū nannadāguttade” eṁdu yōcisi baṁdiddēne ennuvudu (1-22).

05091001 bhagavānuvāca।
05091001a yathā brūyānmahāprājñō yathā brūyādvicakṣaṇaḥ।
05091001c yathā vācyastvadvidhēna suhr̥dā madvidhaḥ suhr̥t।।

bhagavaṁtanu hēḷidanu: “mahāprājñanu hēḷuvaṁtide. dūradr̥ṣṭiyiruvavanu hēḷidaṁtide. ninnaṁthaha suhr̥dayanu nannaṁthaha suhr̥dayanige hēḷabēkādudē idu.

05091002a dharmārthayuktaṁ tathyaṁ ca yathā tvayyupapadyatē।
05091002c tathā vacanamuktō'smi tvayaitatpitr̥mātr̥vat।।

dharmārthayuktavāgide. ninage takkudāgide. taṁdetāyigaḷu āḍuvaṁta mātugaḷannu āḍiddīye.

05091003a satyaṁ prāptaṁ ca yuktaṁ cāpyēvamēva yathāttha māṁ।
05091003c śr̥ṇuṣvāgamanē hētuṁ vidurāvahitō bhava।।

nīnu nanage hēḷiddudu satyavādudu. īga naḍeyuttiruvudu. yuktavādudu mattu nanna oḷitigāgiyē iruvudu. ādarū vidura! nānu illige baṁdiruvudara kāraṇavannu gamanaviṭṭu kēḷu.

05091004a daurātmyaṁ dhārtarāṣṭrasya kṣatriyāṇāṁ ca vairitāṁ।
05091004c sarvamētadahaṁ jānan kṣattaḥ prāptō'dya kauravān।।

kṣatta! dhārtarāṣṭrana daurātma, kṣatriyara vairatva ivellavannū tiḷidē nānu iṁdu kauravarallige baṁdiddēne.

05091005a paryastāṁ pr̥thivīṁ sarvāṁ sāśvāṁ sarathakuṁjarāṁ।
05091005c yō mōcayēnmr̥tyupāśātprāpnuyāddharmamuttamaṁ।।

yāru vināśavāguva ī pr̥thviyannu, kudure, ratha, ānegaḷu mattu ivarellaroṁdige mr̥tyupāśadiṁda biḍugaḍe māḍuttānō avanu uttama dharmavannu hoṁduttāne.

05091006a dharmakāryaṁ yataṁ śaktyā na cēccaknōti mānavaḥ।
05091006c prāptō bhavati tatpuṇyamatra mē nāsti saṁśayaḥ।।

dharmakāryada yathā śakti prayatnamāḍuva mānavanige, koneyalli adu sādhyavāgadē hōdarū adara puṇyavu doreyuttade ennuvudaralli saṁśayavilla.

05091007a manasā ciṁtayanpāpaṁ karmaṇā nābhirōcayan।
05091007c na prāpnōti phalaṁ tasya ēvaṁ dharmavidō viduḥ।।

manassinalli pāpakarmagaḷannu yōcisi avugaḷannu māḍadē iddare adara phalavu avanige tagaluvudilla eṁdu dharmavidaru tiḷididdāre.

05091008a sō'haṁ yatiṣyē praśamaṁ kṣattaḥ kartumamāyayā।
05091008c kurūṇāṁ sr̥ṁjayānāṁ ca saṁgrāmē vinaśiṣyatāṁ।।

kṣatta! saṁgrāmadalli vināśahoṁduva kuru mattu sr̥ṁjayara naḍuve śāṁtiyannu taralu prayatnisuttiddēne.

05091009a sēyamāpanmahāghōrā kuruṣvēva samutthitā।
05091009c karṇaduryōdhanakr̥tā sarvē hyētē tadanvayāḥ।।

baṁdodagiruva ī mahāghōra āpattu kurugaḷiṁdalē huṭṭide. idu karṇa-duryōdhanaru māḍiddudu. uḷidavarellarū avarannu anusarisuttiddāre aṣṭe.

05091010a vyasanaiḥ kliśyamānaṁ hi yō mitraṁ nābhipadyatē।
05091010c anunīya yathāśakti taṁ nr̥śaṁsaṁ vidurbudhāḥ।।

vyasanagaḷige silukida mitranannu uḷisalu prayatnisada mitranannu tiḷidavaru kaṭukaneṁdu kareyuttāre.

05091011a ā kēśagrahaṇānmitramakāryātsamnivartayan।
05091011c avācyaḥ kasya cidbhavati kr̥tayatnō yathābalaṁ।।

keṭṭa kāryavannu māḍalu horaṭiruva mitranannu balavannupayōgisi, baiyuvudariṁdāgalī, talekūdalannu hiḍidu eḷedāgalī, ēnādarū māḍi taḍeyabēku.

05091012a tatsamarthaṁ śubhaṁ vākyaṁ dharmārthasahitaṁ hitaṁ।
05091012c dhārtarāṣṭraḥ sahāmātyō grahītuṁ vidurārhati।।

vidura! samarthavāda, dharmārthasahitavāda, hitavāda śubha mātugaḷu amātyaroṁdige dhārtarāṣṭranu svīkarisalu arhavādavugaḷu.

05091013a hitaṁ hi dhārtarāṣṭrāṇāṁ pāṁḍavānāṁ tathaiva ca।
05091013c pr̥thivyāṁ kṣatriyāṇāṁ ca yatiṣyē'hamamāyayā।।

dhārtarāṣṭrara, pāṁḍavara hāgū bhūmiya kṣatriyara hitakkāgi prayatnisalē nānu illige baṁdiddēne.

05091014a hitē prayatamānaṁ māṁ śaṁkēdduryōdhanō yadi।
05091014c hr̥dayasya ca mē prītirānr̥ṇyaṁ ca bhaviṣyati।।

hitakkāgi prayatnisuttiruva nannannu duryōdhananu śaṁkisidare, nānu anr̥ṇanāgiddēne eṁba saṁtōṣavu nanna hr̥dayakkāguttade.

05091015a jñātīnāṁ hi mithō bhēdē yanmitraṁ nābhipadyatē।
05091015c sarvayatnēna madhyasthaṁ na tanmitraṁ vidurbudhāḥ।।

bāṁdhavaralli mithya bhēdagaḷuṁṭādāga yāva mitranu adannu heccisadē sarvayatnadiṁda madhyastike māḍuttānō avanē nijavāda mitra eṁdu tiḷidavaru hēḷuttāre.

05091016a na māṁ brūyuradharmajñā mūḍhā asuhr̥dastathā।
05091016c śaktō nāvārayatkr̥ṣṇaḥ saṁrabdhānkurupāṁḍavān।।

śaktanāgiddarū kr̥ṣṇanu duḍukuttiruva kuru-pāṁḍavarannu taḍeyalillavalla eṁdu adharmajñaru, mūḍharu, asuhr̥dayaru muṁde hēḷabāradalla!

05091017a ubhayōḥ sādhayannarthamahamāgata ityuta।
05091017c tatra yatnamahaṁ kr̥tvā gaccēyaṁ nr̥ṣvavācyatāṁ।।

idariṁdalē ibbara naḍuve arthavannu sādhisalōsuga nānu illige baṁdiddēne. nanna prayatnavannu māḍi hōguttēne. innobbaru keṭṭadāgi mātanāḍikoḷḷabāradalla!

05091018a mama dharmārthayuktaṁ hi śrutvā vākyamanāmayaṁ।
05091018c na cēdādāsyatē bālō diṣṭasya vaśamēṣyati।।

dharmārthayuktavāda, anāmayavāda nanna mātugaḷannu kēḷi ā bālakanu naḍedukoḷḷadē iddare avanu daivada vaśavāguttāne.

05091019a ahāpayanpāṁḍavārthaṁ yathāvac camaṁ kurūṇāṁ yadi cācarēyaṁ।
05091019c puṇyaṁ ca mē syāccaritaṁ mahārthaṁ mucyēraṁśca kuravō mr̥tyupāśāt।।

pāṁḍavara oḷitige kaḍimemāḍadē kurugaḷalli śāṁtiyannu taṁdeneṁdādare kurugaḷannu mr̥tyupāśadiṁda biḍugaḍemāḍida mahā arthavū, saccāritryavū, puṇyavū nannadāguttade.

05091020a api vācaṁ bhāṣamāṇasya kāvyāṁ dharmārāmāmarthavatīmahiṁsrāṁ।
05091020c avēkṣērandhārtarāṣṭrāḥ samarthāṁ māṁ ca prāptaṁ kuravaḥ pūjayēyuḥ।।

nānu hēḷuva kāvya, dharma, arthavattāda, ahiṁseya mātugaḷannu dhārtarāṣṭraru kēḷi ālōcisalu samartharādare, kurugaḷū kūḍa nannannu pūjisuttāre.

05091021a na cāpi mama paryāptāḥ sahitāḥ sarvapārthivāḥ।
05091021c kruddhasya pramukhē sthātuṁ siṁhasyēvētarē mr̥gāḥ।।

badalāgi avaru nanna mēle ākramaṇa māḍidare alli sērida pārthivarellarū kupita siṁhada ediru nillalārada mr̥gagaḷaṁte āguttāre!””

05091022 vaiśaṁpāyana uvāca।
05091022a ityēvamuktvā vacanaṁ vr̥ṣṇīnāmr̥ṣabhastadā।
05091022c śayanē sukhasaṁsparśē śiśyē yadusukhāvahaḥ।।

vaiśaṁpāyananu hēḷidanu: “vr̥ṣṇigaḷa vr̥ṣabhanu hīge hēḷi hāsigeya sukhasaṁsparṣadalli sukhavāda niddeyannu māḍidanu.”

samāpti

iti śrī mahābhāratē udyōga parvaṇi bhagavadyāna parvaṇi śrīkr̥ṣṇavākyē ēkanavatitamō'dhyāyaḥ।
idu śrī mahābhāratadalli udyōga parvadalli bhagavadyāna parvadalli śrīkr̥ṣṇavākya ennuva toṁbhattoṁdaneya adhyāyavu.