praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
udyoga parva
bhagavadyāna parva
adhyāya 91
sāra
āga kṛṣṇanu viduranigè “bāṃdhavaralli mithya bhedagal̤uṃṭādāga yāva mitranu adannu hèccisade sarvayatnadiṃda madhyastikè māḍuttāno avane nijavāda mitra èṃdu til̤idavaru hel̤uttārè” èṃdū “pāṃḍavara òl̤itigè kaḍimèmāḍade kurugal̤alli śāṃtiyannu taṃdènèṃdādarè nanagè kurugal̤annu mṛtyupāśadiṃda biḍugaḍèmāḍida mahā arthavū, saccāritryavū, puṇyavū nannadāguttadè” èṃdu yocisi baṃdiddenè ènnuvudu (1-22).
05091001 bhagavānuvāca|
05091001a yathā brūyānmahāprājño yathā brūyādvicakṣaṇaḥ|
05091001c yathā vācyastvadvidhena suhṛdā madvidhaḥ suhṛt||
bhagavaṃtanu hel̤idanu: “mahāprājñanu hel̤uvaṃtidè. dūradṛṣṭiyiruvavanu hel̤idaṃtidè. ninnaṃthaha suhṛdayanu nannaṃthaha suhṛdayanigè hel̤abekādude idu.
05091002a dharmārthayuktaṃ tathyaṃ ca yathā tvayyupapadyate|
05091002c tathā vacanamukto'smi tvayaitatpitṛmātṛvat||
dharmārthayuktavāgidè. ninagè takkudāgidè. taṃdètāyigal̤u āḍuvaṃta mātugal̤annu āḍiddīyè.
05091003a satyaṃ prāptaṃ ca yuktaṃ cāpyevameva yathāttha māṃ|
05091003c śṛṇuṣvāgamane hetuṃ vidurāvahito bhava||
nīnu nanagè hel̤iddudu satyavādudu. īga naḍèyuttiruvudu. yuktavādudu mattu nanna òl̤itigāgiye iruvudu. ādarū vidura! nānu illigè baṃdiruvudara kāraṇavannu gamanaviṭṭu kel̤u.
05091004a daurātmyaṃ dhārtarāṣṭrasya kṣatriyāṇāṃ ca vairitāṃ|
05091004c sarvametadahaṃ jānan kṣattaḥ prāpto'dya kauravān||
kṣatta! dhārtarāṣṭrana daurātma, kṣatriyara vairatva ivèllavannū til̤ide nānu iṃdu kauravaralligè baṃdiddenè.
05091005a paryastāṃ pṛthivīṃ sarvāṃ sāśvāṃ sarathakuṃjarāṃ|
05091005c yo mocayenmṛtyupāśātprāpnuyāddharmamuttamaṃ||
yāru vināśavāguva ī pṛthviyannu, kudurè, ratha, ānègal̤u mattu ivarèllaròṃdigè mṛtyupāśadiṃda biḍugaḍè māḍuttāno avanu uttama dharmavannu hòṃduttānè.
05091006a dharmakāryaṃ yataṃ śaktyā na ceccaknoti mānavaḥ|
05091006c prāpto bhavati tatpuṇyamatra me nāsti saṃśayaḥ||
dharmakāryada yathā śakti prayatnamāḍuva mānavanigè, kònèyalli adu sādhyavāgade hodarū adara puṇyavu dòrèyuttadè ènnuvudaralli saṃśayavilla.
05091007a manasā ciṃtayanpāpaṃ karmaṇā nābhirocayan|
05091007c na prāpnoti phalaṃ tasya evaṃ dharmavido viduḥ||
manassinalli pāpakarmagal̤annu yocisi avugal̤annu māḍade iddarè adara phalavu avanigè tagaluvudilla èṃdu dharmavidaru til̤ididdārè.
05091008a so'haṃ yatiṣye praśamaṃ kṣattaḥ kartumamāyayā|
05091008c kurūṇāṃ sṛṃjayānāṃ ca saṃgrāme vinaśiṣyatāṃ||
kṣatta! saṃgrāmadalli vināśahòṃduva kuru mattu sṛṃjayara naḍuvè śāṃtiyannu taralu prayatnisuttiddenè.
05091009a seyamāpanmahāghorā kuruṣveva samutthitā|
05091009c karṇaduryodhanakṛtā sarve hyete tadanvayāḥ||
baṃdòdagiruva ī mahāghora āpattu kurugal̤iṃdale huṭṭidè. idu karṇa-duryodhanaru māḍiddudu. ul̤idavarèllarū avarannu anusarisuttiddārè aṣṭè.
05091010a vyasanaiḥ kliśyamānaṃ hi yo mitraṃ nābhipadyate|
05091010c anunīya yathāśakti taṃ nṛśaṃsaṃ vidurbudhāḥ||
vyasanagal̤igè silukida mitranannu ul̤isalu prayatnisada mitranannu til̤idavaru kaṭukanèṃdu karèyuttārè.
05091011a ā keśagrahaṇānmitramakāryātsamnivartayan|
05091011c avācyaḥ kasya cidbhavati kṛtayatno yathābalaṃ||
kèṭṭa kāryavannu māḍalu hòraṭiruva mitranannu balavannupayogisi, baiyuvudariṃdāgalī, talèkūdalannu hiḍidu èl̤èdāgalī, enādarū māḍi taḍèyabeku.
05091012a tatsamarthaṃ śubhaṃ vākyaṃ dharmārthasahitaṃ hitaṃ|
05091012c dhārtarāṣṭraḥ sahāmātyo grahītuṃ vidurārhati||
vidura! samarthavāda, dharmārthasahitavāda, hitavāda śubha mātugal̤u amātyaròṃdigè dhārtarāṣṭranu svīkarisalu arhavādavugal̤u.
05091013a hitaṃ hi dhārtarāṣṭrāṇāṃ pāṃḍavānāṃ tathaiva ca|
05091013c pṛthivyāṃ kṣatriyāṇāṃ ca yatiṣye'hamamāyayā||
dhārtarāṣṭrara, pāṃḍavara hāgū bhūmiya kṣatriyara hitakkāgi prayatnisale nānu illigè baṃdiddenè.
05091014a hite prayatamānaṃ māṃ śaṃkedduryodhano yadi|
05091014c hṛdayasya ca me prītirānṛṇyaṃ ca bhaviṣyati||
hitakkāgi prayatnisuttiruva nannannu duryodhananu śaṃkisidarè, nānu anṛṇanāgiddenè èṃba saṃtoṣavu nanna hṛdayakkāguttadè.
05091015a jñātīnāṃ hi mitho bhede yanmitraṃ nābhipadyate|
05091015c sarvayatnena madhyasthaṃ na tanmitraṃ vidurbudhāḥ||
bāṃdhavaralli mithya bhedagal̤uṃṭādāga yāva mitranu adannu hèccisade sarvayatnadiṃda madhyastikè māḍuttāno avane nijavāda mitra èṃdu til̤idavaru hel̤uttārè.
05091016a na māṃ brūyuradharmajñā mūḍhā asuhṛdastathā|
05091016c śakto nāvārayatkṛṣṇaḥ saṃrabdhānkurupāṃḍavān||
śaktanāgiddarū kṛṣṇanu duḍukuttiruva kuru-pāṃḍavarannu taḍèyalillavalla èṃdu adharmajñaru, mūḍharu, asuhṛdayaru muṃdè hel̤abāradalla!
05091017a ubhayoḥ sādhayannarthamahamāgata ityuta|
05091017c tatra yatnamahaṃ kṛtvā gacceyaṃ nṛṣvavācyatāṃ||
idariṃdale ibbara naḍuvè arthavannu sādhisalosuga nānu illigè baṃdiddenè. nanna prayatnavannu māḍi hoguttenè. innòbbaru kèṭṭadāgi mātanāḍikòl̤l̤abāradalla!
05091018a mama dharmārthayuktaṃ hi śrutvā vākyamanāmayaṃ|
05091018c na cedādāsyate bālo diṣṭasya vaśameṣyati||
dharmārthayuktavāda, anāmayavāda nanna mātugal̤annu kel̤i ā bālakanu naḍèdukòl̤l̤ade iddarè avanu daivada vaśavāguttānè.
05091019a ahāpayanpāṃḍavārthaṃ yathāvac camaṃ kurūṇāṃ yadi cācareyaṃ|
05091019c puṇyaṃ ca me syāccaritaṃ mahārthaṃ mucyeraṃśca kuravo mṛtyupāśāt||
pāṃḍavara òl̤itigè kaḍimèmāḍade kurugal̤alli śāṃtiyannu taṃdènèṃdādarè kurugal̤annu mṛtyupāśadiṃda biḍugaḍèmāḍida mahā arthavū, saccāritryavū, puṇyavū nannadāguttadè.
05091020a api vācaṃ bhāṣamāṇasya kāvyāṃ dharmārāmāmarthavatīmahiṃsrāṃ|
05091020c avekṣerandhārtarāṣṭrāḥ samarthāṃ māṃ ca prāptaṃ kuravaḥ pūjayeyuḥ||
nānu hel̤uva kāvya, dharma, arthavattāda, ahiṃsèya mātugal̤annu dhārtarāṣṭraru kel̤i ālocisalu samartharādarè, kurugal̤ū kūḍa nannannu pūjisuttārè.
05091021a na cāpi mama paryāptāḥ sahitāḥ sarvapārthivāḥ|
05091021c kruddhasya pramukhe sthātuṃ siṃhasyevetare mṛgāḥ||
badalāgi avaru nanna melè ākramaṇa māḍidarè alli serida pārthivarèllarū kupita siṃhada èdiru nillalārada mṛgagal̤aṃtè āguttārè!””
05091022 vaiśaṃpāyana uvāca|
05091022a ityevamuktvā vacanaṃ vṛṣṇīnāmṛṣabhastadā|
05091022c śayane sukhasaṃsparśe śiśye yadusukhāvahaḥ||
vaiśaṃpāyananu hel̤idanu: “vṛṣṇigal̤a vṛṣabhanu hīgè hel̤i hāsigèya sukhasaṃsparṣadalli sukhavāda niddèyannu māḍidanu.”
samāpti
iti śrī mahābhārate udyoga parvaṇi bhagavadyāna parvaṇi śrīkṛṣṇavākye ekanavatitamo'dhyāyaḥ|
idu śrī mahābhāratadalli udyoga parvadalli bhagavadyāna parvadalli śrīkṛṣṇavākya ènnuva tòṃbhattòṃdanèya adhyāyavu.