090 śrīkṛṣṇavidurasaṃvādaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

udyoga parva

bhagavadyāna parva

adhyāya 90

sāra

ūṭavāda naṃtara rātri viduranu kṛṣṇanigè “bahusaṃkhyèyalli seriruva ā duṣṭacetasa śatrugal̤a madhyè nīnu hegè hoguttīyè?” èṃdu kauravara duṣṭatanavannū aviśvāsavannū varṇisidudu (1-28).

05090001 vaiśaṃpāyana uvāca|
05090001a taṃ bhuktavaṃtamāśvastaṃ niśāyāṃ viduro'bravīt|
05090001c nedaṃ samyagvyavasitaṃ keśavāgamanaṃ tava||

vaiśaṃpāyananu hel̤idanu: “avanu ūṭamāḍi cetarisikòṃḍa naṃtara rātriyalli viduranu hel̤idanu: “keśava! ninna ī āgamanavu sariyāgi vicāramāḍiddudalla.

05090002a arthadharmātigo mūḍhaḥ saṃraṃbhī ca janārdana|
05090002c mānaghno mānakāmaśca vṛddhānāṃ śāsanātigaḥ||

yākèṃdarè janārdana! ivanu arthadharmagal̤annu til̤iyadavanu mattu duḍuku svabhāvadavanu. innòbbarannu hīyāl̤isuttānè ādarè tānu mātra gauravavannu bayasuttānè. vṛddhara mātannu mīri naḍèyuttānè.

05090003a dharmaśāstrātigo maṃdo durātmā pragrahaṃ gataḥ|
05090003c aneyaḥ śreyasāṃ pāpo dhārtarāṣṭro janārdana||

janārdana! dhārtarāṣṭranu dharmaśāstragal̤annu til̤iyadavanu. durātma. vidhiya gatigè silukidavanu. al̤atègè dòrakadavanu. śreyassannu bayasuvavarigè kèṭṭaddannu māḍuvavanu.

05090004a kāmātmā prājñāmānī ca mitradhruksarvaśaṃkitaḥ|
05090004c akartā cākṛtajñāśca tyaktadharmaḥ priyānṛtaḥ||

avanu kāmātma. tuṃbā til̤idukòṃḍiddenèṃdu abhimānapaḍuttānè. nijavāda mitrara śatru. èllarannū śaṃkisuttānè. enannū māḍuvudilla. māḍidavarigè akṛtajña. dharmavannu tyajisidavanu. sul̤l̤annu prītisuttānè.

05090005a etaiścānyaiśca bahubhirdoṣaireṣa samanvitaḥ|
05090005c tvayocyamānaḥ śreyo'pi saṃraṃbhānna grahīṣyati||

ivu mattu innū itara bahal̤aṣṭu doṣagal̤iṃda avanu kūḍiddānè. nīnu hel̤uvudu avanigè śreyaskaravādudādarū avanu duḍukiniṃda adannu svīkarisuvudilla.

05090006a senāsamudayaṃ dṛṣṭvā pārthivaṃ madhusūdana|
05090006c kṛtārthaṃ manyate bāla ātmānamavicakṣaṇaḥ||

madhusūdana! tanna senāsamudāyavannu noḍi ā bālaka pārthivanu tānu kṛtārthanādènèṃdu til̤idukòṃḍiddānè.

05090007a ekaḥ karṇaḥ parāṃ jetuṃ samartha iti niścitaṃ|
05090007c dhārtarāṣṭrasya durbuddheḥ sa śamaṃ nopayāsyati||

karṇanòbbane śatrugal̤annu gèllalu samartha èṃdu niścayisida durbuddhi dhārtarāṣṭranu śāṃtiyannu bayasuvudilla.

05090008a bhīṣme droṇe kṛpe karṇe droṇaputre jayadrathe|
05090008c bhūyasīṃ vartate vṛttiṃ na śame kurute manaḥ||

bhīṣma, droṇa, kṛpa, karṇa, droṇaputra mattu jayadrathara melè tuṃbā naṃbikèyannu iṭṭiddānè. ādudariṃda avanu śāṃtigè manassumāḍuvudilla.

05090009a niścitaṃ dhārtarāṣṭrāṇāṃ sakarṇānāṃ janārdana|
05090009c bhīṣmadroṇakṛpān pārthā na śaktāḥ prativīkṣituṃ||

janārdana! pārtharu bhīṣma-droṇa-kṛparannu noḍalū kūḍa śaktaralla èṃdu karṇanòṃdigè dhārtarāṣṭraru niścayisiddārè.

05090010a saṃvicca dhārtarāṣṭrāṇāṃ sarveṣāmeva keśava|
05090010c śame prayatamānasya tava saubhrātrakāṃkṣiṇaḥ||

keśava! saubhrātṛtvavannu bayasi śāṃtigè prayatnisuttiruva nīnu dhārtarāṣṭrarèllarannū cènnāgi til̤iduko.

05090011a na pāṃḍavānāmasmābhiḥ pratideyaṃ yathocitaṃ|
05090011c iti vyavasitāsteṣu vacanaṃ syānnirarthakaṃ||

pāṃḍavarigè yathocitavādudannu nāvu kòḍuvudilla èṃdu nirdharisida dhārtarāṣṭrarigè ninna mātu nirarthakavāguttadè.

05090012a yatra sūktaṃ duruktaṃ ca samaṃ syānmadhusūdana|
05090012c na tatra pralapetprājño badhireṣviva gāyanaḥ||

madhusūdana! èlli òl̤l̤èya mātu mattu kèṭṭa mātu samavèṃdu parigaṇisalpaḍuttadèyo alli prājñanu kivuḍanigè gāyana māḍidaṃtè èṃdu mātanāḍuvude illa.

05090013a avijānatsu mūḍheṣu nirmaryādeṣu mādhava|
05090013c na tvaṃ vākyaṃ bruvanyuktaścāṃḍāleṣu dvijo yathā||

mādhava! cāṃḍālara muṃdè dvijana mātu hego hāgè yuktavāda ninna mātugal̤u til̤uval̤ikèyilladiruvavara, mūḍhara mattu maryādèyannu nīḍadavara muṃdè.

05090014a so'yaṃ balastho mūḍhaśca na kariṣyati te vacaḥ|
05090014c tasminnirarthakaṃ vākyamuktaṃ saṃpatsyate tava||

balaśāliyāgiruva ī mūḍhanu ninna mātannu naḍèsuvudilla. nīnu avanigè enèlla mātugal̤annāḍuttīyo avu nirarthaka.

05090015a teṣāṃ samupaviṣṭānāṃ sarveṣāṃ pāpacetasāṃ|
05090015c tava madhyāvataraṇaṃ mama kṛṣṇa na rocate||

ā èlla pāpacetanaru seriruvavara madhyè nīnu hoguvudu nanagè sariyènisuttilla kṛṣṇa!

05090016a durbuddhīnāmaśiṣṭānāṃ bahūnāṃ pāpacetasāṃ|
05090016c pratīpaṃ vacanaṃ madhye tava kṛṣṇa na rocate||

bahusaṃkhyèyalliruva ā durbuddhigal̤a, aśiṣṭara mattu pāpacetasara viruddha avara madhyèye nīnu mātanāḍuvudu nanagè sariyènnisuvudilla, kṛṣṇa!

05090017a anupāsitavṛddhatvāccriyā mohācca darpitaḥ|
05090017c vayodarpādamarṣācca na te śreyo grahīṣyati||

vṛddhara sevèyannu māḍade iruva, saṃpattu mohagal̤iṃda darpitarāda, vayassiniṃda darpitarāda, krūrarāda avaru ninna śreyaskara mātugal̤annu svīkarisuvudilla.

05090018a balaṃ balavadapyasya yadi vakṣyasi mādhava|
05090018c tvayyasya mahatī śaṃkā na kariṣyati te vacaḥ||

mādhava! avanu balavāda senèyannu òṭṭugūḍisiddānè. avanigè ninna melè mahā śaṃkèyidè. ādudariṃda avanu ninna mātinaṃtè māḍuvudilla.

05090019a nedamadya yudhā śakyamiṃdreṇāpi sahāmaraiḥ|
05090019c iti vyavasitāḥ sarve dhārtarāṣṭrā janārdana||

janārdana! iṃdu yuddhadalli amararannòḍagūḍida iṃdranigū kūḍa tammòṃdigè horāḍalu sādhyavilla èṃdu dhārtarāṣṭrarèllarū naṃbiddārè.

05090020a teṣvevamupapanneṣu kāmakrodhānuvartiṣu|
05090020c samarthamapi te vākyamasamarthaṃ bhaviṣyati||

aṃthaha gāḍhanaṃbikèyanniṭṭiruvavana mattu kāmakrodhagal̤aṃtè naḍèdukòl̤l̤uvavana èdiru ninna mātugal̤u samarthavāgiddarū asamarthavāguttavè.

05090021a madhye tiṣṭhan hastyanīkasya maṃdo rathāśvayuktasya balasya mūḍhaḥ|
05090021c duryodhano manyate vītamanyuḥ kṛtsnā mayeyaṃ pṛthivī jiteti||

ānègal̤a, rathagal̤a, aśvagal̤a mattu senèya madhyè niṃtu ā mūḍha maṃda duryodhananu bhayavannu kal̤èdukòṃḍu īgāgale tānu iḍī bhūmiyanne gèddubiṭṭiddenè èṃdu til̤idukòṃḍiddānè.

05090022a āśaṃsate dhṛtarāṣṭrasya putro mahārājyamasapatnaṃ pṛthivyāṃ|
05090022c tasmiṃ śamaḥ kevalo nopalabhyo baddhaṃ saṃtamāgataṃ manyate'rthaṃ||

dhṛtarāṣṭrana putranu pratispardhigal̤illade bhūmiya mahārājyavannu āl̤uttiddānè. avaniṃda śāṃtiyu dòrèyuvudu asaṃbhava. tannalliruvudèlla kevala tanage seriddudu èṃdu til̤idukòṃḍiddānè.

05090023a paryasteyaṃ pṛthivī kālapakvā duryodhanārthe pāṃḍavānyoddhukāmāḥ|
05090023c samāgatāḥ sarvayodhāḥ pṛthivyāṃ rājānaśca kṣitipālaiḥ sametāḥ||

kāladiṃda pakvavāda pṛthviya nāśavu samīpisuttiruvaṃtidè. duryodhananigāgi pāṃḍavaròṃdigè yuddhamāḍalu bhūmiya sarva yodharū rājarū kṣitipālarū baṃdu seriddārè.

05090024a sarve caite kṛtavairāḥ purastāt tvayā rājāno hṛtasārāśca kṛṣṇa|
05090024c tavodvegātsaṃśritā dhārtarāṣṭrān susaṃhatāḥ saha karṇena vīrāḥ||

kṛṣṇa! ivarèllarū ninna melè hiṃdiniṃdalū vairavannu sādhisikòṃḍu baṃdiddārè. ī rājara sāravannū nīnu apaharisiddīyè. ninna kuritāda udvegadiṃda ā vīraru karṇana jòtèserikòṃḍu dhārtarāṣṭrarara pakṣadalliddārè.

05090025a tyaktātmānaḥ saha duryodhanena sṛṣṭā yoddhuṃ pāṃḍavānsarvayodhāḥ|
05090025c teṣāṃ madhye praviśethā yadi tvaṃ na tanmataṃ mama dāśārha vīra||

tammannu tāve tòrèdu ī èlla yodharū duryodhanana jòtègūḍi pāṃḍavaròṃdigè yuddhamāḍalu dòrakidèyèṃdu saṃtoṣadiṃdiddārè. nīnu avara madhyè praveśisuttīyè èṃdarè nanageno hiḍisuvudilla vīra dāśārha!

05090026a teṣāṃ samupaviṣṭānāṃ bahūnāṃ duṣṭacetasāṃ|
05090026c kathaṃ madhyaṃ prapadyethāḥ śatrūṇāṃ śatrukarśana||

śatrukarśana! bahusaṃkhyèyalli seriruva ā duṣṭacetasa śatrugal̤a madhyè nīnu hegè hoguttīyè?

05090027a sarvathā tvaṃ mahābāho devairapi durutsahaḥ|
05090027c prabhāvaṃ pauruṣaṃ buddhiṃ jānāmi tava śatruhan||

mahābāho! nīnu sarvathā devatègal̤igū gèllalasādhyanu. śatruhan! ninna prabhāva, pauruṣa mattu buddhiyannu til̤idukòṃḍiddenè.

05090028a yā me prītiḥ pāṃḍaveṣu bhūyaḥ sā tvayi mādhava|
05090028c premṇā ca bahumānācca sauhṛdācca bravīmyahaṃ||

ādarū mādhava! ninnalli mattu pāṃḍavaralli nanagè prītiyiruvudariṃda, premadiṃda, sauhārdatèyiṃda bahal̤a gauravadiṃda ninagè idannu hel̤uttiddenè.”

samāpti

iti śrī mahābhārate udyoga parvaṇi bhagavadyāna parvaṇi śrīkṛṣṇavidurasaṃvāde navatitamo'dhyāyaḥ|
idu śrī mahābhāratadalli udyoga parvadalli bhagavadyāna parvadalli śrīkṛṣṇavidurasaṃvāda ènnuva tòṃbhattanèya adhyāyavu.