praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
udyoga parva
bhagavadyāna parva
adhyāya 90
sāra
ūṭavāda naṃtara rātri viduranu kṛṣṇanigè “bahusaṃkhyèyalli seriruva ā duṣṭacetasa śatrugal̤a madhyè nīnu hegè hoguttīyè?” èṃdu kauravara duṣṭatanavannū aviśvāsavannū varṇisidudu (1-28).
05090001 vaiśaṃpāyana uvāca|
05090001a taṃ bhuktavaṃtamāśvastaṃ niśāyāṃ viduro'bravīt|
05090001c nedaṃ samyagvyavasitaṃ keśavāgamanaṃ tava||
vaiśaṃpāyananu hel̤idanu: “avanu ūṭamāḍi cetarisikòṃḍa naṃtara rātriyalli viduranu hel̤idanu: “keśava! ninna ī āgamanavu sariyāgi vicāramāḍiddudalla.
05090002a arthadharmātigo mūḍhaḥ saṃraṃbhī ca janārdana|
05090002c mānaghno mānakāmaśca vṛddhānāṃ śāsanātigaḥ||
yākèṃdarè janārdana! ivanu arthadharmagal̤annu til̤iyadavanu mattu duḍuku svabhāvadavanu. innòbbarannu hīyāl̤isuttānè ādarè tānu mātra gauravavannu bayasuttānè. vṛddhara mātannu mīri naḍèyuttānè.
05090003a dharmaśāstrātigo maṃdo durātmā pragrahaṃ gataḥ|
05090003c aneyaḥ śreyasāṃ pāpo dhārtarāṣṭro janārdana||
janārdana! dhārtarāṣṭranu dharmaśāstragal̤annu til̤iyadavanu. durātma. vidhiya gatigè silukidavanu. al̤atègè dòrakadavanu. śreyassannu bayasuvavarigè kèṭṭaddannu māḍuvavanu.
05090004a kāmātmā prājñāmānī ca mitradhruksarvaśaṃkitaḥ|
05090004c akartā cākṛtajñāśca tyaktadharmaḥ priyānṛtaḥ||
avanu kāmātma. tuṃbā til̤idukòṃḍiddenèṃdu abhimānapaḍuttānè. nijavāda mitrara śatru. èllarannū śaṃkisuttānè. enannū māḍuvudilla. māḍidavarigè akṛtajña. dharmavannu tyajisidavanu. sul̤l̤annu prītisuttānè.
05090005a etaiścānyaiśca bahubhirdoṣaireṣa samanvitaḥ|
05090005c tvayocyamānaḥ śreyo'pi saṃraṃbhānna grahīṣyati||
ivu mattu innū itara bahal̤aṣṭu doṣagal̤iṃda avanu kūḍiddānè. nīnu hel̤uvudu avanigè śreyaskaravādudādarū avanu duḍukiniṃda adannu svīkarisuvudilla.
05090006a senāsamudayaṃ dṛṣṭvā pārthivaṃ madhusūdana|
05090006c kṛtārthaṃ manyate bāla ātmānamavicakṣaṇaḥ||
madhusūdana! tanna senāsamudāyavannu noḍi ā bālaka pārthivanu tānu kṛtārthanādènèṃdu til̤idukòṃḍiddānè.
05090007a ekaḥ karṇaḥ parāṃ jetuṃ samartha iti niścitaṃ|
05090007c dhārtarāṣṭrasya durbuddheḥ sa śamaṃ nopayāsyati||
karṇanòbbane śatrugal̤annu gèllalu samartha èṃdu niścayisida durbuddhi dhārtarāṣṭranu śāṃtiyannu bayasuvudilla.
05090008a bhīṣme droṇe kṛpe karṇe droṇaputre jayadrathe|
05090008c bhūyasīṃ vartate vṛttiṃ na śame kurute manaḥ||
bhīṣma, droṇa, kṛpa, karṇa, droṇaputra mattu jayadrathara melè tuṃbā naṃbikèyannu iṭṭiddānè. ādudariṃda avanu śāṃtigè manassumāḍuvudilla.
05090009a niścitaṃ dhārtarāṣṭrāṇāṃ sakarṇānāṃ janārdana|
05090009c bhīṣmadroṇakṛpān pārthā na śaktāḥ prativīkṣituṃ||
janārdana! pārtharu bhīṣma-droṇa-kṛparannu noḍalū kūḍa śaktaralla èṃdu karṇanòṃdigè dhārtarāṣṭraru niścayisiddārè.
05090010a saṃvicca dhārtarāṣṭrāṇāṃ sarveṣāmeva keśava|
05090010c śame prayatamānasya tava saubhrātrakāṃkṣiṇaḥ||
keśava! saubhrātṛtvavannu bayasi śāṃtigè prayatnisuttiruva nīnu dhārtarāṣṭrarèllarannū cènnāgi til̤iduko.
05090011a na pāṃḍavānāmasmābhiḥ pratideyaṃ yathocitaṃ|
05090011c iti vyavasitāsteṣu vacanaṃ syānnirarthakaṃ||
pāṃḍavarigè yathocitavādudannu nāvu kòḍuvudilla èṃdu nirdharisida dhārtarāṣṭrarigè ninna mātu nirarthakavāguttadè.
05090012a yatra sūktaṃ duruktaṃ ca samaṃ syānmadhusūdana|
05090012c na tatra pralapetprājño badhireṣviva gāyanaḥ||
madhusūdana! èlli òl̤l̤èya mātu mattu kèṭṭa mātu samavèṃdu parigaṇisalpaḍuttadèyo alli prājñanu kivuḍanigè gāyana māḍidaṃtè èṃdu mātanāḍuvude illa.
05090013a avijānatsu mūḍheṣu nirmaryādeṣu mādhava|
05090013c na tvaṃ vākyaṃ bruvanyuktaścāṃḍāleṣu dvijo yathā||
mādhava! cāṃḍālara muṃdè dvijana mātu hego hāgè yuktavāda ninna mātugal̤u til̤uval̤ikèyilladiruvavara, mūḍhara mattu maryādèyannu nīḍadavara muṃdè.
05090014a so'yaṃ balastho mūḍhaśca na kariṣyati te vacaḥ|
05090014c tasminnirarthakaṃ vākyamuktaṃ saṃpatsyate tava||
balaśāliyāgiruva ī mūḍhanu ninna mātannu naḍèsuvudilla. nīnu avanigè enèlla mātugal̤annāḍuttīyo avu nirarthaka.
05090015a teṣāṃ samupaviṣṭānāṃ sarveṣāṃ pāpacetasāṃ|
05090015c tava madhyāvataraṇaṃ mama kṛṣṇa na rocate||
ā èlla pāpacetanaru seriruvavara madhyè nīnu hoguvudu nanagè sariyènisuttilla kṛṣṇa!
05090016a durbuddhīnāmaśiṣṭānāṃ bahūnāṃ pāpacetasāṃ|
05090016c pratīpaṃ vacanaṃ madhye tava kṛṣṇa na rocate||
bahusaṃkhyèyalliruva ā durbuddhigal̤a, aśiṣṭara mattu pāpacetasara viruddha avara madhyèye nīnu mātanāḍuvudu nanagè sariyènnisuvudilla, kṛṣṇa!
05090017a anupāsitavṛddhatvāccriyā mohācca darpitaḥ|
05090017c vayodarpādamarṣācca na te śreyo grahīṣyati||
vṛddhara sevèyannu māḍade iruva, saṃpattu mohagal̤iṃda darpitarāda, vayassiniṃda darpitarāda, krūrarāda avaru ninna śreyaskara mātugal̤annu svīkarisuvudilla.
05090018a balaṃ balavadapyasya yadi vakṣyasi mādhava|
05090018c tvayyasya mahatī śaṃkā na kariṣyati te vacaḥ||
mādhava! avanu balavāda senèyannu òṭṭugūḍisiddānè. avanigè ninna melè mahā śaṃkèyidè. ādudariṃda avanu ninna mātinaṃtè māḍuvudilla.
05090019a nedamadya yudhā śakyamiṃdreṇāpi sahāmaraiḥ|
05090019c iti vyavasitāḥ sarve dhārtarāṣṭrā janārdana||
janārdana! iṃdu yuddhadalli amararannòḍagūḍida iṃdranigū kūḍa tammòṃdigè horāḍalu sādhyavilla èṃdu dhārtarāṣṭrarèllarū naṃbiddārè.
05090020a teṣvevamupapanneṣu kāmakrodhānuvartiṣu|
05090020c samarthamapi te vākyamasamarthaṃ bhaviṣyati||
aṃthaha gāḍhanaṃbikèyanniṭṭiruvavana mattu kāmakrodhagal̤aṃtè naḍèdukòl̤l̤uvavana èdiru ninna mātugal̤u samarthavāgiddarū asamarthavāguttavè.
05090021a madhye tiṣṭhan hastyanīkasya maṃdo rathāśvayuktasya balasya mūḍhaḥ|
05090021c duryodhano manyate vītamanyuḥ kṛtsnā mayeyaṃ pṛthivī jiteti||
ānègal̤a, rathagal̤a, aśvagal̤a mattu senèya madhyè niṃtu ā mūḍha maṃda duryodhananu bhayavannu kal̤èdukòṃḍu īgāgale tānu iḍī bhūmiyanne gèddubiṭṭiddenè èṃdu til̤idukòṃḍiddānè.
05090022a āśaṃsate dhṛtarāṣṭrasya putro mahārājyamasapatnaṃ pṛthivyāṃ|
05090022c tasmiṃ śamaḥ kevalo nopalabhyo baddhaṃ saṃtamāgataṃ manyate'rthaṃ||
dhṛtarāṣṭrana putranu pratispardhigal̤illade bhūmiya mahārājyavannu āl̤uttiddānè. avaniṃda śāṃtiyu dòrèyuvudu asaṃbhava. tannalliruvudèlla kevala tanage seriddudu èṃdu til̤idukòṃḍiddānè.
05090023a paryasteyaṃ pṛthivī kālapakvā duryodhanārthe pāṃḍavānyoddhukāmāḥ|
05090023c samāgatāḥ sarvayodhāḥ pṛthivyāṃ rājānaśca kṣitipālaiḥ sametāḥ||
kāladiṃda pakvavāda pṛthviya nāśavu samīpisuttiruvaṃtidè. duryodhananigāgi pāṃḍavaròṃdigè yuddhamāḍalu bhūmiya sarva yodharū rājarū kṣitipālarū baṃdu seriddārè.
05090024a sarve caite kṛtavairāḥ purastāt tvayā rājāno hṛtasārāśca kṛṣṇa|
05090024c tavodvegātsaṃśritā dhārtarāṣṭrān susaṃhatāḥ saha karṇena vīrāḥ||
kṛṣṇa! ivarèllarū ninna melè hiṃdiniṃdalū vairavannu sādhisikòṃḍu baṃdiddārè. ī rājara sāravannū nīnu apaharisiddīyè. ninna kuritāda udvegadiṃda ā vīraru karṇana jòtèserikòṃḍu dhārtarāṣṭrarara pakṣadalliddārè.
05090025a tyaktātmānaḥ saha duryodhanena sṛṣṭā yoddhuṃ pāṃḍavānsarvayodhāḥ|
05090025c teṣāṃ madhye praviśethā yadi tvaṃ na tanmataṃ mama dāśārha vīra||
tammannu tāve tòrèdu ī èlla yodharū duryodhanana jòtègūḍi pāṃḍavaròṃdigè yuddhamāḍalu dòrakidèyèṃdu saṃtoṣadiṃdiddārè. nīnu avara madhyè praveśisuttīyè èṃdarè nanageno hiḍisuvudilla vīra dāśārha!
05090026a teṣāṃ samupaviṣṭānāṃ bahūnāṃ duṣṭacetasāṃ|
05090026c kathaṃ madhyaṃ prapadyethāḥ śatrūṇāṃ śatrukarśana||
śatrukarśana! bahusaṃkhyèyalli seriruva ā duṣṭacetasa śatrugal̤a madhyè nīnu hegè hoguttīyè?
05090027a sarvathā tvaṃ mahābāho devairapi durutsahaḥ|
05090027c prabhāvaṃ pauruṣaṃ buddhiṃ jānāmi tava śatruhan||
mahābāho! nīnu sarvathā devatègal̤igū gèllalasādhyanu. śatruhan! ninna prabhāva, pauruṣa mattu buddhiyannu til̤idukòṃḍiddenè.
05090028a yā me prītiḥ pāṃḍaveṣu bhūyaḥ sā tvayi mādhava|
05090028c premṇā ca bahumānācca sauhṛdācca bravīmyahaṃ||
ādarū mādhava! ninnalli mattu pāṃḍavaralli nanagè prītiyiruvudariṃda, premadiṃda, sauhārdatèyiṃda bahal̤a gauravadiṃda ninagè idannu hel̤uttiddenè.”
samāpti
iti śrī mahābhārate udyoga parvaṇi bhagavadyāna parvaṇi śrīkṛṣṇavidurasaṃvāde navatitamo'dhyāyaḥ|
idu śrī mahābhāratadalli udyoga parvadalli bhagavadyāna parvadalli śrīkṛṣṇavidurasaṃvāda ènnuva tòṃbhattanèya adhyāyavu.