praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
udyoga parva
bhagavadyāna parva
adhyāya 76
sāra
“pāṃḍavarigè yāvudu òl̤l̤èyadèṃdu til̤ididdīyo adannu begane māḍi, muṃdè māḍabekāgiruvudannu namagè biḍu!” èṃdu arjunanu kṛṣṇanigè til̤isidudu (1-20).
05076001 arjuna uvāca|
05076001a uktaṃ yudhiṣṭhireṇaiva yāvadvācyaṃ janārdana|
05076001c tava vākyaṃ tu me śrutvā pratibhāti paraṃtapa||
05076002a naiva praśamamatra tvaṃ manyase sukaraṃ prabho|
05076002c lobhādvā dhṛtarāṣṭrasya dainyādvā samupasthitāt||
arjunanu hel̤idanu: “janārdana! hel̤abekādudèllavannū yudhiṣṭhiranu hel̤iddānè. paraṃtapa! prabho! ninna mātannu kel̤idarè dhṛtarāṣṭrana lobhadiṃda athavā nammalli sākaṣṭu balavillade iruvudariṃda sulabhadalli śāṃtiyannu tarabahudu èṃdu ninagannisuvudilla èṃdannisuttadè.
05076003a aphalaṃ manyase cāpi puruṣasya parākramaṃ|
05076003c na cāṃtareṇa karmāṇi pauruṣeṇa phalodayaḥ||
hāgèye puruṣana parākramavu phalavannu nīḍade iruvudilla mattu puruṣa prayatnavillade yāvudū phalisuvudilla èṃdū abhiprāyapaḍuttiddīyè.
05076004a tadidaṃ bhāṣitaṃ vākyaṃ tathā ca na tathaiva ca|
05076004c na caitadevaṃ draṣṭavyamasādhyamiti kiṃ cana||
nīnu hel̤ida mātinaṃtèye āgabahudu āgadèyū irabahudu. ādarè yāvudannū asādhyavèṃdu kāṇabāradu.
05076005a kiṃ caitanmanyase kṛccramasmākaṃ pāpamāditaḥ|
05076005c kurvaṃti teṣāṃ karmāṇi yeṣāṃ nāsti phalodayaḥ||
mattu namma ī kaṣṭagal̤èllavakkū kāraṇa avaru māḍida pāpa èṃdu til̤idukòṃḍiddīyallave? ādarè avarigè idūvarègè yāva phalavū dòrètaṃtilla!
05076006a saṃpādyamānaṃ samyakca syātkarma saphalaṃ prabho|
05076006c sa tathā kṛṣṇa vartasva yathā śarma bhavetparaiḥ||
prabho! cènnāgi naḍèsida kāryakkè phalavòṃdiruttadèyallave? kṛṣṇa! itararòṃdigè śāṃtiyuṃṭāguvaṃtè vartisu.
05076007a pāṃḍavānāṃ kurūṇāṃ ca bhavānparamakaḥ suhṛt|
05076007c surāṇāmasurāṇāṃ ca yathā vīra prajāpatiḥ||
vīra! nīnu surāsurarigè prajāpatiyu hego hāgè pāṃḍava-kurugal̤igè nīnu parama mitra.
05076008a kurūṇāṃ pāṃḍavānāṃ ca pratipatsva nirāmayaṃ|
05076008c asmaddhitamanuṣṭhātuṃ na manye tava duṣkaraṃ||
kurugal̤igè mattu pāṃḍavarigè òl̤l̤èyadāguva hāgè māḍu. idannu naḍèsikòḍuvudu ninagè duṣkaravalla èṃdu til̤ididdevè.
05076009a evaṃ cetkāryatāmeti kāryaṃ tava janārdana|
05076009c gamanādevameva tvaṃ kariṣyasi na saṃśayaḥ||
janārdana! ī kāryavannu nīnu alli hoguvudara mūlakave māḍi mugisuttīyè ènnuvudaralli saṃśayavilla.
05076010a cikīrṣitamathānyatte tasminvīra durātmani|
05076010c bhaviṣyati tathā sarvaṃ yathā tava cikīrṣitaṃ||
vīra! ā durātmanòṃdigè yāva rītiyādarū nīnu bayasidaṃtè naḍèduko. āguvudèllavū nīnu bayasidaṃtèye āguttadè.
05076011a śarma taiḥ saha vā no'stu tava vā yaccikīrṣitaṃ|
05076011c vicāryamāṇo yaḥ kāmastava kṛṣṇa sa no guruḥ||
avaròṃdigè śāṃti nèlèsuttadèyo athavā illavo adu nīnu bayasidaṃtè. kṛṣṇa! ninna icchè mattu vicāragal̤u namagè dòḍḍavu.
05076012a na sa nārhati duṣṭātmā vadhaṃ sasutabāṃdhavaḥ|
05076012c yena dharmasute dṛṣṭvā na sā śrīrupamarṣitā||
dharmasutanalliruva śrīyannu kaṃḍu asūyègòṃḍa ā duṣṭātmanu makkal̤u bāṃdhavaròṃdigè vadhègè arhanallave?
05076013a yaccāpyapaśyatopāyaṃ dharmiṣṭhaṃ madhusūdana|
05076013c upāyena nṛśaṃsena hṛtā durdyūtadevinā||
madhusūdana! dharmiṣṭhavāda upāyavannu kāṇade avanu adannu kèṭṭa dyūtadalli paṇavāgi, mosada upāyadiṃda, apaharisidanu.
05076014a kathaṃ hi puruṣo jātaḥ kṣatriyeṣu dhanurdharaḥ|
05076014c samāhūto nivarteta prāṇatyāge'pyupasthite||
prāṇatyāgavannu māḍabekāgi baṃdarū kṣatriyaralli huṭṭida dhanurdhara puruṣanu hegè tāne yuddhakkè hiṃjariyaballa?
05076015a adharmeṇa jitāndṛṣṭvā vane pravrajitāṃstathā|
05076015c vadhyatāṃ mama vārṣṇeya nirgato'sau suyodhanaḥ||
vārṣṇeya! nammannu adharmadiṃda gèddudannu mattu vanakkè kal̤uhisududannu noḍidāgale suyodhananu nanagè vadhārhanāda.
05076016a na caitadadbhutaṃ kṛṣṇa mitrārthe yaccikīrṣasi|
05076016c kriyā kathaṃ nu mukhyā syānmṛdunā vetareṇa vā||
kṛṣṇa! mitrarigāgi nīnu enu māḍalikkè hòraṭiruviyo adu adbhutavenū alla. ādarè mukhya kāryavu hegè āguttadè - mṛdutvadiṃda athavā kalahadiṃda?
05076017a atha vā manyase jyāyānvadhasteṣāmanaṃtaraṃ|
05076017c tadeva kriyatāmāśu na vicāryamatastvayā||
athavā avarannu kūḍale vadhisuvudu òl̤l̤èyadu èṃdu ninagannisidarè adanne māḍoṇa. adaralli nīnu vicāramāḍabeḍa!
05076018a jānāsi hi yathā tena draupadī pāpabuddhinā|
05076018c parikliṣṭā sabhāmadhye tacca tasyāpi marṣitaṃ||
mādhava! ā pāpabuddhiyu hegè draupadiyannu sabhāmadhyadalli kāḍisida mattu hegè itararu adannu āgalu biṭṭaru ènnuvudannu nīnu til̤ididdīyè.
05076019a sa nāma samyagvarteta pāṃḍaveṣviti mādhava|
05076019c na me saṃjāyate buddhirbījamuptamivoṣare||
mādhava! aṃthaha manuṣyanu pāṃḍavaròṃdigè sariyāgi naḍèdukòl̤l̤uttānè èṃdu nanagè naṃbikèyilla. adu uppu nèladalli bījavannu bittidaṃtè.
05076020a tasmādyanmanyase yuktaṃ pāṃḍavānāṃ ca yaddhitaṃ|
05076020c tadāśu kuru vārṣṇeya yannaḥ kāryamanaṃtaraṃ||
ādudariṃda, vārṣṇeya! pāṃḍavarigè yāvudu òl̤l̤èyadèṃdu til̤ididdīyo adannu begane māḍi, muṃdè māḍabekāgiruvudannu namagè biḍu!”
samāpti
iti śrī mahābhārate udyoga parvaṇi bhagavadyāna parvaṇi arjunavākye ṣaṭsaptatitamo'dhyāyaḥ|
idu śrī mahābhāratadalli udyoga parvadalli bhagavadyāna parvadalli arjunavākya ènnuva èppattāranèya adhyāyavu.