pravēśa
।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।
śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita
śrī mahābhārata
udyōga parva
yānasaṁdhi parva
adhyāya 69
sāra
dhr̥tarāṣṭranu mahāviṣṇuvannu prārthisidudu (1-7).
05069001 dhr̥tarāṣṭra uvāca।
05069001a cakṣuṣmatāṁ vai spr̥hayāmi saṁjaya drakṣyaṁti yē vāsudēvaṁ samīpē।
05069001c vibhrājamānaṁ vapuṣā parēṇa prakāśayaṁtaṁ pradiśō diśaśca।।
dhr̥tarāṣṭranu hēḷidanu: “saṁjaya! dikkugaḷannu diksūciyaṁte prakāśagoḷisuva parama śarīradiṁda beḷaguva vāsudēvanannu hattiradiṁda nōḍaballa kaṇṇuḷḷavara mēle asūyepaḍuttēne.
05069002a īrayaṁtaṁ bhāratīṁ bhāratānāṁ abhyarcanīyāṁ śaṁkarīṁ sr̥ṁjayānāṁ।
05069002c bubhūṣadbhirgrahaṇīyāmaniṁdyāṁ parāsūnāmagrahaṇīyarūpāṁ।।
avanu bhārataru gauravadiṁda kēḷuvahāge, sr̥ṁjayarige maṁgaḷavannu māḍuva, abhivr̥ddhiyannu bayasuvavaru kēḷabēkāda, yāvarītiyalliyū niṁdanīyavallada, sāyalu bayasuvavaru kēḷada mātugaḷannu āḍuttāne.
05069003a samudyaṁtaṁ sātvatamēkavīraṁ praṇētāramr̥ṣabhaṁ yādavānāṁ।
05069003c nihaṁtāraṁ kṣōbhaṇaṁ śātravāṇāṁ muṣṇaṁtaṁ ca dviṣatāṁ vai yaśāṁsi।।
sātvatara ēkavīranu nammallige baruttāne. yādavara praṇētāra ā vr̥ṣabha, śatrugaḷa kṣōbhaṇa mattu haṁtāra, mattu dvēṣisuvavara yaśassannu eḷedukoḷḷuvavanu.
05069004a draṣṭārō hi kuravastaṁ samētā mahātmānaṁ śatruhaṇaṁ varēṇyaṁ।
05069004c bruvaṁtaṁ vācamanr̥śaṁsarūpāṁ vr̥ṣṇiśrēṣṭhaṁ mōhayaṁtaṁ madīyān।।
kurugaḷu oṭṭigē ā mahātma, śatruharaṇa, varēṇya, ahiṁseya kuritāgi mātanāḍi nammavarannu mōhisuvaṁtaha ā vr̥ṣṇiśrēṣṭhanannu nōḍuttāre.
05069005a r̥ṣiṁ sanātanatamaṁ vipaścitaṁ vācaḥ samudraṁ kalaśaṁ yatīnāṁ।
05069005c ariṣṭanēmiṁ garuḍaṁ suparṇaṁ patiṁ prajānāṁ bhuvanasya dhāma।।
05069006a sahasraśīrṣaṁ puruṣaṁ purāṇaṁ anādimadhyāṁtamanaṁtakīrtiṁ।
05069006c śukrasya dhātāramajaṁ janitraṁ paraṁ parēbhyaḥ śaraṇaṁ prapadyē।।
ā r̥ṣi, atyaṁta sanātana, mātugaḷa samudra, yatigaḷa kalaśa, ariṣṭanēmi, garuḍa, suparṇa, prajegaḷa pati, bhuvanada dhāma, sahasraśīrṣa, puruṣa, purāṇa, ādi-madhya-aṁtyagaḷilladiruva, anaṁta kīrti, śukrada dhātāra, huṭṭirada janitra, parama parēbhyanige śaraṇu hōguttēne.
05069007a trailōkyanirmāṇakaraṁ janitraṁ dēvāsurāṇāmatha nāgarakṣasāṁ।
05069007c narādhipānāṁ viduṣāṁ pradhānaṁ iṁdrānujaṁ taṁ śaraṇaṁ prapadyē।।
mūrūlōkagaḷannu nirmisida, dēvāsurarannū nāga-rākṣasarannū, pradhāna narādhiparannū, viduṣarannū huṭṭisida, iṁdrana anujanige śaraṇu hōguttēne.””
samāpti
iti śrī mahābhāratē udyōga parvaṇi yānasaṁdhi parvaṇi dhr̥tarāṣṭravākyē ēkōnasaptatitamō'dhyāyaḥ।
idu śrī mahābhāratadalli udyōga parvadalli yānasaṁdhi parvadalli dhr̥tarāṣṭravākyadalli aravattoṁbhattaneya adhyāyavu.
iti śrī mahābhāratē udyōga parvaṇi yānasaṁdhi parvaḥ।
idu śrī mahābhāratadalli udyōga parvadalli yānasaṁdhi parvavu.
idūvaregina oṭṭu mahāparvagaḷu-4/18, upaparvagaḷu-53/100, adhyāyagaḷu-732/1995, ślōkagaḷu-23985/73784.