040 viduranītivākyaḥ

pravēśa

।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।

śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita

śrī mahābhārata

udyōga parva

prajāgara parva

adhyāya 40

sāra

viduranu dhr̥tarāṣṭranige tanna nītivākyagaḷannu muṁduvaresidudu (1-30).

05040001 vidura uvāca।
05040001a yō'bhyarthitaḥ sadbhirasajjamānaḥ karōtyarthaṁ śaktimahāpayitvā।
05040001c kṣipraṁ yaśastaṁ samupaiti saṁtamalaṁ prasannā hi sukhāya saṁtaḥ।।

viduranu hēḷidanu: “oḷḷeyavaru hēḷidaṁte, ēnū siddhategaḷilladē, bahaḷa śaktiyannupayōgisidē kāryavannu māḍuvavarige bēganē yaśassu doreyuttade. prasannavāgiddāgalē oḷḷeyadu sukhavannu taruttade.

05040002a mahāṁtamapyarthamadharmayuktaṁ yaḥ saṁtyajatyanupākruṣṭa ēva।
05040002c sukhaṁ sa duḥkhānyavamucya śētē jīrṇāṁ tvacaṁ sarpa ivāvamucya।।

adharmayuktavāda mahā kāryavannu yāva saṁtanu eccarikeyannu nīḍadē nillisuttānō avanu sukhavāda niddeyannu paḍeyuttāne mattu sarpavu porebiḍuvaṁte tanna duḥkhagaḷannu kaḷacikoḷḷuttāne.

05040003a anr̥taṁ ca samutkarṣē rājagāmi ca paiśunaṁ।
05040003c gurōścālīkanirbaṁdhaḥ samāni brahmahatyayā।।

oḷḷeyadakkāgi carcenaḍeyuttiruvāga suḷḷannu hēḷuvudu, rāja drōha, mattu guruvina ediru apramāṇīkanāgiruvudu ivu brahmahatyeya sama.

05040004a asūyaikapadaṁ mr̥tyurativādaḥ śriyō vadhaḥ।
05040004c aśuśrūṣā tvarā ślāghā vidyāyāḥ śatravastrayaḥ।।

asūye, mr̥tyu mattu ativādada oṁdē oṁdu padavū śrīyannu kolluttade. avidhēyate, avasara mattu ślāghanegaḷu vidyeya mūru śatrugaḷu.

05040005a sukhārthinaḥ kutō vidyā nāsti vidyārthinaḥ sukhaṁ।
05040005c sukhārthī vā tyajēdvidyāṁ vidyārthī vā sukhaṁ tyajēt।।

sukhārthiyu hēge vidyeyannu paḍeyuttāne? vidyārthige sukhavilla. sukhārthiyu vidyeyannu toreyabēku athavā vidyārthiyu sukhavannu tyajisabēku.

05040006a nāgnistr̥pyati kāṣṭhānāṁ nāpagānāṁ mahōdadhiḥ।
05040006c nāṁtakaḥ sarvabhūtānāṁ na puṁsāṁ vāmalōcanā।।

agnige kaṭṭigeya tr̥ptiyeṁbudilla, sāgarakke nadigaḷa tr̥ptiyāyitu ennuvudilla, yamanige sarvabhūtagaḷa mattu puruṣarige suṁdara kaṇṇina strīyara tr̥ptiyennuvudilla.

05040007a āśā dhr̥tiṁ haṁti samr̥ddhimaṁtakaḥ krōdhaḥ śriyaṁ haṁti yaśaḥ kadaryatā।
05040007c apālanaṁ haṁti paśūṁśca rājann ēkaḥ kruddhō brāhmaṇō haṁti rāṣṭraṁ।।

rājan! āseyu dhr̥tiyannu kolluttade. samr̥ddhiyannu maraṇavu kolluttade. krōdhavu śrīyannu mattu kadaryateyu yaśassannu kolluttade. apālaneyu paśugaḷannu kolluttade mattu kr̥ddhanāda obbanē brāhmaṇanu rāṣṭravannu kolluttāne.

05040008a ajaśca kāṁsyaṁ ca rathaśca nityaṁ madhvākarṣaḥ śakuniḥ śrōtriyaśca।
05040008c vr̥ddhō jñātiravasannō vayasya ētāni tē saṁtu gr̥hē sadaiva।।

maneyalli yāvāgalū ivugaḷannu iṭṭukoṁḍirabēku: āḍu, kaṁcu, ratha, madhu, auṣadhi, pakṣi, śrōtri, saṁbaṁdhikanāda vr̥ddha, mattu kaṣṭada dinagaḷannu edurisuttiruva geḷeya.

05040009a ajōkṣā caṁdanaṁ vīṇā ādarśō madhusarpiṣī।
05040009c viṣamauduṁbaraṁ śaṁkhaḥ svarṇaṁ nābhiśca rōcanā।।
05040010a gr̥hē sthāpayitavyāni dhanyāni manurabravīt।
05040010c dēvabrāhmaṇapūjārthamatithīnāṁ ca bhārata।।

bhārata! adr̥ṣṭakke mattu dēva, brāhmaṇa mattu atithigaḷa pūjanakkāgi maneyalli ivannu iṭṭukoḷḷabēkeṁdu manuvu hēḷiddāne: āḍu, ettu, caṁdana, vīṇe, kannaḍi, jēnutuppa mattu beṇṇe, viṣa, auduṁbara, śaṁkha, suvarṇa, sugaṁdha, mattu rōcana.

05040011a idaṁ ca tvāṁ sarvaparaṁ bravīmi puṇyaṁ padaṁ tāta mahāviśiṣṭaṁ।
05040011c na jātu kāmānna bhayānna lōbhād dharmaṁ tyajējjīvitasyāpi hētōḥ।।

ayyā! īga nānu hēḷuvudu sarvaparavādudu, puṇya padavādudu mattu mahāviśiṣṭavādudu. kāmakkāgalī, bhayakkāgalī, lōbhakkāgalī mattu jīvada kāraṇakkāgalī dharmavannu tyajisabāradu.

05040012a nityō dharmaḥ sukhaduḥkhē tvanityē nityō jīvō dhāturasya tvanityaḥ।
05040012c tyaktvānityaṁ pratitiṣṭhasva nityē saṁtuṣya tvaṁ tōṣaparō hi lābhaḥ।।

dharmavu nitya. sukha-duḥkhagaḷu anitya. jīvavu nitya. dēhavu anitya. anityavannu toredu nityadalli nelesu. adariṁda saṁtōṣa, atiyāda tr̥pti, mattu lābhavannū paḍeyuttīye.

05040013a mahābalānpaśya mahānubhāvān praśāsya bhūmiṁ dhanadhānyapūrṇāṁ।
05040013c rājyāni hitvā vipulāṁśca bhōgān gatānnarēṁdrānvaśamaṁtakasya।।

mahāsēnegaḷannu mahānubhāvarannu nōḍu: dhanadhānyagaḷiṁda tuṁbida bhūmiyannu āḷi, vipula bhōgagaḷannū, rājyagaḷannū toredu narēṁdraru aṁtakana vaśarāgi hōdaru.

05040014a mr̥taṁ putraṁ duḥkhapuṣṭaṁ manuṣyā utkṣipya rājansvagr̥hānnirharaṁti 05040014c taṁ muktakēśāḥ karuṇaṁ rudaṁtaś citāmadhyē kāṣṭhamiva kṣipaṁti।।

mr̥tana putranu duḥkhadiṁda tuṁbiralu manuṣyaru avanannu ettikoṁḍu svagr̥hada horage tegedukoṁḍu hōgi, ā kūdalu kedarida, karuṇavāgi rōdisuttiruvavaru avanannu citeya madhyadalli kaṭṭigeyaṁte eseyuttāre.

05040015a anyō dhanaṁ prētagatasya bhuṁktē vayāṁsi cāgniśca śarīradhātūn।
05040015c dvābhyāmayaṁ saha gaccatyamutra puṇyēna pāpēna ca vēṣṭyamānaḥ।।

tīrikoṁḍavana śarīravannu kāge-agnigaḷu mugisuvaṁte avana dhanavannu bēreyavaru bhōgisuttāre. illiṁda allige eraḍē viṣayagaḷannu tegedukoṁḍu hōguttēve: puṇya mattu pāpa.

05040016a utsr̥jya vinivartaṁtē jñātayaḥ suhr̥daḥ sutāḥ।
05040016c agnau prāstaṁ tu puruṣaṁ karmānvēti svayaṁkr̥taṁ।।

bāṁdhavaru, snēhitaru mattu makkaḷu agnige hāki hiṁdirugi hōguttāre. svayaṁkr̥ta karmagaḷē puruṣanannu hiṁbālisi baruttave.

05040017a asmāllōkādūrdhvamamuṣya cādhō mahattamastiṣṭhati hyaṁdhakāraṁ।
05040017c tadvai mahāmōhanamiṁdriyāṇāṁ budhyasva mā tvāṁ pralabhēta rājan।।

ī lōkada mēlū mattu keḷagū mahā aṁdhakārada lōkagaḷive. rājan! alliyē iṁdriyagaḷu mahā mōhakkoḷagāguttave eṁdu tiḷidukō.

05040018a idaṁ vacaḥ śakṣyasi cēdyathāvan niśamya sarvaṁ pratipattumēvaṁ।
05040018c yaśaḥ paraṁ prāpsyasi jīvalōkē bhayaṁ na cāmutra na cēha tē'sti।।

ī mātugaḷannu jāgrateyiṁda kēḷikoṁḍu adaraṁteyē naḍedukoṁḍare nīnu jīva lōkadalli parama yaśassannu paḍeyuttīye. illi athavā alli ninage bhayaviruvudilla.

05040019a ātmā nadī bhārata puṇyatīrthā satyōdakā dhr̥tikūlā damōrmiḥ।
05040019c tasyāṁ snātaḥ pūyatē puṇyakarmā puṇyō hyātmā nityamaṁbhōṁ'bha ēva।।

bhārata! ātmavannu nadiyeṁdū, māḍida puṇyagaḷu adara tīrthagaḷeṁdu, satyavu adaralliruva nīreṁdū, dhr̥tiyu adara daḍaveṁdū, karuṇeyu adara alegaḷeṁdū hēḷuttāre. puṇyakarmiyu adaralli snānamāḍi śuddhanāguttāne. ātmavu puṇyakaravu.

05040020a kāmakrōdhagrāhavatīṁ paṁcēṁdriyajalāṁ nadīṁ।
05040020c kr̥tvā dhr̥timayīṁ nāvaṁ janmadurgāṇi saṁtara।

kāmakrōdhagaḷu ī nadiya mosaḷegaḷu, paṁcēṁdriyagaḷu nīru. dhr̥tiyannu nāveyannāgi māḍikoṁḍu janmavennuva kaṁdaravannu dāṭu.

05040021a prajñāvr̥ddhaṁ dharmavr̥ddhaṁ svabaṁdhuṁ vidyāvr̥ddhaṁ vayasā cāpi vr̥ddhaṁ।
05040021c kāryākāryē pūjayitvā prasādya yaḥ saṁpr̥ccēnna sa muhyētkadā cit।

yāru prajñāvr̥ddha, dharmavr̥ddha, vidyāvr̥ddha mattu vayassinalliyū vr̥ddhanāda svabaṁdhuvannu kāryākāryagaḷalli pūjisi, saṁtōṣagoḷisi, kēḷi tiḷidukoḷḷuttānō avanu eṁdū dāri tappuvudilla.

05040022a dhr̥tyā śiśnōdaraṁ rakṣētpāṇipādaṁ ca cakṣuṣā।
05040022c cakṣuḥśrōtrē ca manasā manō vācaṁ ca karmaṇā।।

dhr̥tiyiṁda śiśna-hoṭṭegaḷannu, kaṇṇiniṁda kaikālugaḷannu, manassiniṁda kaṇṇu-kivigaḷannu mattu karmagaḷiṁda manassu-mātugaḷannu rakṣisikoḷḷabēku.

05040023a nityōdakī nityayajñōpavītī nityasvādhyāyī patitānnavarjī।
05040023c r̥taṁ bruvanguravē karma kurvan na brāhmaṇaścyavatē brahmalōkāt।।

nityavū snānamāḍuva, nityavū yajñōpavītavannu dharisuva, nityavū svādhyāyadalli toḍagiruva, aśuddha āhāravannu varjisuva, satyavannu hēḷuva, guruvina kelasavannu māḍikoḍuva brāhmaṇanu brahmalōkadiṁda bīḷuvudilla.

05040024a adhītya vēdānparisaṁstīrya cāgnīn iṣṭvā yajñaiḥ pālayitvā prajāśca।
05040024c gōbrāhmaṇārthē śastrapūtāṁtarātmā hataḥ saṁgrāmē kṣatriyaḥ svargamēti।।

vēdādhyayana māḍi, agniyannu iṣṭi-yajñagaḷiṁda paripālisikoṁḍu prajegaḷannu pālisuva, gō-brāhmaṇara saluvāgi śastragaḷannupayōgisi aṁtarātmanannu śuddhīkarisikoṁḍa, mattu saṁgrāmadalli hatanāda kṣatriyanu svargavannēruttāne.

05040025a vaiśyō'dhītya brāhmaṇān kṣatriyāṁśca dhanaiḥ kālē saṁvibhajyāśritāṁśca।
05040025c trētāpūtaṁ dhūmamāghrāya puṇyaṁ prētya svargē dēvasukhāni bhuṁktē।।

adhyayana māḍida, kālakke takkaṁte dhanavannu brāhmaṇaralli, kṣatriyaralli mattu āśritaralli haṁcikoṁḍa, mūru agnigaḷiṁda śuddhīkarisalpaṭṭa puṇya dhūmavannu āghrāṇisida vaiśyanu maraṇada naṁtara svargadalli dēvasukhavannu bhōgisuttāne.

05040026a brahmakṣatraṁ vaiśyavarṇaṁ ca śūdraḥ kramēṇaitānnyāyataḥ pūjayānaḥ।
05040026c tuṣṭēṣvētēṣvavyathō dagdhapāpas tyaktvā dēhaṁ svargasukhāni bhuṁktē।।

kramēṇavāgi brāhmaṇa, kṣatriya mattu vaiśyavarṇadavarannu sariyāgi pūjisida śūdranu, tanna pāpagaḷannu dahisikoṁḍu, dēhavannu toreda naṁtara, vyathegaḷillada svargasukhagaḷannu bhōgisuttāne.

05040027a cāturvarṇyasyaiṣa dharmastavōktō hētuṁ cātra bruvatō mē nibōdha।
05040027c kṣātrāddharmāddhīyatē pāṁḍuputras taṁ tvaṁ rājanrājadharmē niyuṁkṣva।।

nānu ēke ninage cātrurvaṇyagaḷa dharmada kuritu hēḷidenennuvudannu kēḷu. pāṁḍuputranu kṣātradharmada korateyalliddāne. rājan! nīnu avanige rājadharmadoṁdige jōḍisu.”

05040028 dhr̥tarāṣṭra uvāca।
05040028a ēvamētadyathā māṁ tvamanuśāsasi nityadā।
05040028c mamāpi ca matiḥ saumya bhavatyēvaṁ yathāttha māṁ।।

dhr̥tarāṣṭranu hēḷidanu: “saumya! idannē nīnu nityavū nanage hēḷikoṁḍu baṁdiddīye. nanna buddhiyū kūḍa nīnu hēḷuvudakke spaṁdisuttade.

05040029a sā tu buddhiḥ kr̥tāpyēvaṁ pāṁḍavānprati mē sadā।
05040029c duryōdhanaṁ samāsādya punarviparivartatē।।

sadā nanna buddhiyu pāṁḍavara kaḍeyē iruttade. ādare duryōdhananoḍane iruvāga punaḥ adu hiṁdiruguttade.

05040030a na diṣṭamabhyatikrāṁtuṁ śakyaṁ martyēna kēna cit।
05040030c diṣṭamēva kr̥taṁ manyē pauruṣaṁ tu nirarthakaṁ।।

yāva manuṣyanū tanna vidhiyannu atikramisalu śakyanilla. vidhiyē ellavannū māḍuttade. puruṣa prayatnavu nirarthaka eṁdu nanagannisuttade.”

samāpti

iti śrī mahābhāratē udyōga parvaṇi prajāgara parvaṇi viduranītivākyē catvāriṁśō'dhyāyaḥ।
idu śrī mahābhāratadalli udyōga parvadalli prajāgara parvadalli viduranītivākyadalli nalvattaneya adhyāyavu.