प्रवेश
।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।
श्री कृष्णद्वैपायन वेदव्यास विरचित
श्री महाभारत
उद्योग पर्व
उद्योग पर्व
अध्याय 21
सार
दूतनु हेळिदुदॆल्लवू सत्यवागिद्दरू अवनु ब्राह्मणनागिरुवुदरिंद मातु तीक्ष्णवागिदॆयॆंदू, अर्जुननन्नु ऎदुरिसुव समर्थरु यारू इल्लवॆंदु भीष्मनु सभॆयल्लि नुडिदुदु (1-7). अष्टरल्लिये कर्णनु मध्य मातनाडुत्ता ऒप्पंदवन्नु आदरिसदे पांडवरु बलवन्नु ऒट्टुगूडिसि राज्यवन्नु केळुत्तिद्दारॆंदू, आदरॆ दुर्योधननु बॆदरिकॆगॆ ऒळगागि ऒंदडि भूमियन्नू कॊडुवुदिल्लवॆंदू हेळुवुदु (8-15). भीष्मनु राधेयनन्नु अल्लगळॆदु दूतनु हेळिदुदन्नु समर्थिसलु धृतराष्ट्रनु आलोचिसि संजयनन्नु पांडवर बळि कळुहिसुत्तेनॆंदु हेळि दूतनन्नु सत्करिसि कळुहिसिदुदु (16-21).
05021001 वैशंपायन उवाच।
05021001a तस्य तद्वचनं श्रुत्वा प्रज्ञावृद्धो महाद्युतिः।
05021001c संपूज्यैनं यथाकालं भीष्मो वचनमब्रवीत्।।
वैशंपायननु हेळिदनु: “अवन आ मातन्नु केळि प्रज्ञावृद्ध, महाद्युति भीष्मनु अवनन्नु गौरविसि कालक्कॆ तक्कंतह ई मातुगळन्नाडिदनु:
05021002a दिष्ट्या कुशलिनः सर्वे पांडवाः सह बांधवैः।
05021002c दिष्ट्या सहायवंतश्च दिष्ट्या धर्मे च ते रताः।।
“पांडवरॆल्लरू बांधवरॊंदिगॆ कुशलरागिद्दारॆंदरॆ ऒळ्ळॆयदे आयितु. ऒळ्ळॆयदायितु अवरिगॆ सहायवु दॊरकिदॆ. मत्तु अवरु धर्मनिरतरागिद्दारॆ.
05021003a दिष्ट्या च संधिकामास्ते भ्रातरः कुरुनंदनाः।
05021003c दिष्ट्या न युद्धमनसः सह दामोदरेण ते।।
ऒळ्ळॆयदायितु आ कुरुनंदरु तम्म भ्रातृगळॊंदिगॆ संधियन्नु बयसुत्तिद्दारॆ. ऒळ्ळॆयदायितु दामोदरनन्नू सेरि अवरु युद्धद मनस्सु माडुत्तिल्ल.
05021004a भवता सत्यमुक्तं च सर्वमेतन्न संशयः।
05021004c अतितीक्ष्णं तु ते वाक्यं ब्राह्मण्यादिति मे मतिः।।
नीनु हेळिदुदॆल्लवू सत्य ऎन्नुवुदरल्लि संशयविल्ल. आदरॆ निन्न मातुगळु अति तीक्ष्णवागिवॆ. नीनु ब्राह्मणनागिरुवुदे इदक्कॆ कारणवागिरबहुदॆंदु ननगन्निसुत्तदॆ.
05021005a असंशयं क्लेशितास्ते वने चेह च पांडवाः।
05021005c प्राप्ताश्च धर्मतः सर्वं पितुर्धनमसंशयं।।
पांडवरु इल्लि मत्तु वनदल्लि कष्टगळन्ननुभविसिदरु ऎन्नुवुदरल्लि संशयविल्ल. धर्मतः अवरु सर्व पितुर्धनवन्नू पडॆयबेकु ऎन्नुवुदरल्लू संशयविल्ल.
05021006a किरीटी बलवान्पार्थः कृतास्त्रश्च महाबलः।
05021006c को हि पांडुसुतं युद्धे विषहेत धनंजयं।।
किरीटी पार्थनु महाबलशालि, बलवंत मत्तु कृतास्त्र. यारुताने पांडुसुत धनंजयनन्नु युद्धदल्लि ऎदुरिसियारु?
05021007a अपि वज्रधरः साक्षात्किमुतान्ये धनुर्भृतः।
05021007c त्रयाणामपि लोकानां समर्थ इति मे मतिः।।
साक्षात् वज्रधरनिगे साध्यविल्लदिरुवाग इन्नु इतर धनुष्पाणिगळेनु? मूरु लोकगळल्लियू समर्थरिल्ल ऎंदु नन्न अभिप्राय.”
05021008a भीष्मे ब्रुवति तद्वाक्यं धृष्टमाक्षिप्य मन्युमान्।
05021008c दुर्योधनं समालोक्य कर्णो वचनमब्रवीत्।।
भीष्मनु हीगॆ मातन्नाडुत्तिरुवागले सिट्टिगॆद्द कर्णनु दुर्योधननन्नु नोडुत्ता मध्य मातनाडिदनु:
05021009a न तन्न विदितं ब्रह्मन्ल्लोके भूतेन केन चित्।
05021009c पुनरुक्तेन किं तेन भाषितेन पुनः पुनः।।
“ब्रह्मन्! ई लोकदल्लि इदन्नु तिळियदे इरुववरु यारू इल्ल. पुनः पुनः नीनु अदन्ने एकॆ हेळुत्तिरुवॆ?
05021010a दुर्योधनार्थे शकुनिर्द्यूते निर्जितवान्पुरा।
05021010c समयेन गतोऽरण्यं पांडुपुत्रो युधिष्ठिरः।।
हिंदॆ दुर्योधननिगागि शकुनियु द्यूतदल्लि गॆद्दनु. ऒप्पंददंतॆ पांडुपुत्र युधिष्ठिरनु अरण्यक्कॆ होदनु.
05021011a न तं समयमादृत्य राज्यमिच्चति पैतृकं।
05021011c बलमाश्रित्य मत्स्यानां पांचालानां च पार्थिवः।।
आ पार्थिवनु ईग आ ऒप्पंदवन्नु आदरिसदे1, मत्स्य मत्तु पांचालर बलवन्नु आश्रयिसि पित्रार्जित राज्यवन्नु इच्छिसुत्तानॆ.
05021012a दुर्योधनो भयाद्विद्वन्न दद्यात्पदमंततः।
05021012c धर्मतस्तु महीं कृत्स्नां प्रदद्याच्चत्रवेऽपि च।।
दुर्योधननु बॆदरिकॆगॊळगागि ऒंदडि भूमियन्नू कॊडुवुदिल्ल. आदरॆ धर्मदंतादरॆ अवनु शत्रुविगॆ कूड इडी महियन्नु कॊट्टानु.
05021013a यदि कांक्षंति ते राज्यं पितृपैतामहं पुनः।
05021013c यथाप्रतिज्ञां कालं तं चरंतु वनमाश्रिताः।।
ऒंदुवेळॆ अवरु पितृपितामहर राज्यवन्नु बयसुवरादरॆ, प्रतिज्ञॆमाडिदष्टु समय पुनः वनवासवन्नु नडॆसलि.
05021014a ततो दुर्योधनस्यांके वर्तंतामकुतोभयाः।
05021014c अधार्मिकामिमां बुद्धिं कुर्युर्मौर्ख्याद्धि केवलं।।
आग दुर्योधनन आळ्विकॆयल्लि निर्भयरागि वासिसलि. केवल मूर्खतनदिंद अधर्मकार्यवन्नॆसगुत्तिद्दारॆ.
05021015a अथ ते धर्ममुत्सृज्य युद्धमिच्चंति पांडवाः।
05021015c आसाद्येमान्कुरुश्रेष्ठान्स्मरिष्यंति वचो मम।।
ईग आ पांडवरु धर्मवन्नु तॊरॆदु युद्धवन्नु बयसुत्तिद्दारॆ. ई कुरुश्रेष्ठरन्नु ऎदुरिसुवाग नन्न ई मातन्नु स्मरिसिकॊळ्ळुत्तारॆ.”
05021016 भीष्म उवाच।
05021016a किं नु राधेय वाचा ते कर्म तत्स्मर्तुमर्हसि।
05021016c एक एव यदा पार्थः षड्रथां जितवान्युधि।।
भीष्मनु हेळिदनु: “राधेय! निन्न मातिन प्रयोजनवेनु? युद्धदल्लि पार्थनु ऒब्बने नम्म षड्रथरन्नु गॆद्दुदन्नु नीनु स्मरिसिकॊळ्ळबेकु.
05021017a न चेदेवं करिष्यामो यदयं ब्राह्मणोऽब्रवीत्।
05021017c ध्रुवं युधि हतास्तेन भक्षयिष्याम पांसुकान्।।
ई ब्राह्मणनु हेळिदंतॆ नावु माडदे इद्दरॆ युद्धदल्लि अवनिंद हतरागुत्तेवॆ ऎन्नुवुदु निश्चित.””
05021018 वैशंपायन उवाच।
05021018a धृतराष्ट्रस्ततो भीष्ममनुमान्य प्रसाद्य च।
05021018c अवभर्त्स्य च राधेयमिदं वचनमब्रवीत्।।
वैशंपायननु हेळिदनु: “आग धृतराष्ट्रनु भीष्मनन्नु मॆच्चिसि राधेयनन्नु हळिदु संधिय ई मातन्नाडिदनु:
05021019a अस्मद्धितमिदं वाक्यं भीष्मः शांतनवोऽब्रवीत्।
05021019c पांडवानां हितं चैव सर्वस्य जगतस्तथा।।
“शांतनव भीष्मनु हेळिद मातु नमगॆ मत्तु पांडवरिगॆ नमस्कृत्यवादुदु. सर्व जगत्तिगू कूड इदु हितवादुदु.
05021020a चिंतयित्वा तु पार्थेभ्यः प्रेषयिष्यामि संजयं।
05021020c स भवान्प्रतियात्वद्य पांडवानेव माचिरं।।
आदरॆ आलोचिसि नानु संजयनन्नु पांडवर बळि कळुहिसुत्तेनॆ. नीनु इंदे तडमाडदे पांडवरल्लिगॆ हिंदिरुगु.”
05021021a स तं सत्कृत्य कौरव्यः प्रेषयामास पांडवान्।
05021021c सभामध्ये समाहूय संजयं वाक्यमब्रवीत्।।
कौरव्यनु अवनन्नु सत्करिसि पांडवरल्लिगॆ कळुहिसिदनु. सभामध्यदल्लि संजयनन्नु करॆयिसि ई मातुगळन्नाडिदनु.
समाप्ति
इति श्री महाभारते उद्योग पर्वणि उद्योग पर्वणि पुरोहितयाने एकविंशोऽध्यायः।
इदु श्री महाभारतदल्लि उद्योग पर्वदल्लि उद्योग पर्वदल्लि पुरोहितयानदल्लि इप्पत्तॊंदनॆय अध्यायवु.
इति श्री महाभारते उद्योग पर्वणि उद्योग पर्वः।
इदु श्री महाभारतदल्लि उद्योग पर्वदल्लि उद्योग पर्ववु।
इदूवरॆगिन ऒट्टु महापर्वगळु-4/18, उपपर्वगळु-49/100, अध्यायगळु-684/1995, श्लोकगळु-22286/73784.
-
अज्ञातवासवु मुगियुवुदरॊळगे अर्जुननन्नु कौरवरु गुरुतिसिदुदरिंद पांडवरु पुनः 12 वर्ष वनवास मत्तु 1 वर्ष अज्ञातवासवन्नु माडबेकॆंब ऒप्पंदवन्नु अवरु मुरिदरॆंब कर्णन वादवे इदु? ↩︎