pravēśa
।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।
śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita
śrī mahābhārata
udyōga parva
udyōga parva
adhyāya 20
sāra
pāṁḍavaru hēge pitr̥ saṁpattannu paḍeyalē illaveṁdū, hiṁdāda kilbiṣagaḷellavannū maretu avaru kurugaḷoṁdige sāmadiṁdiralu icchisuttāreṁdū, balaśāligaḷāgiddarū avaru kurugaḷoṁdige yuddhamāḍuvudillaveṁdū, īgāgalē ēḷu akṣōhiṇī sēneyū, dhanaṁjayanē modalāda sahasra akṣōhiṇī sēnegaḷigū samānarāda yōdharu yudhiṣṭhiranannu sērikoṁḍiddāreṁdū drupadana purōhitanu pāṁḍavara dūtanāgi baṁdu kurusabheyalli hēḷidudu (1-21).
05020001 vaiśaṁpāyana uvāca।
05020001a sa tu kauravyamāsādya drupadasya purōhitaḥ।
05020001c satkr̥tō dhr̥tarāṣṭrēṇa bhīṣmēṇa vidurēṇa ca।।
vaiśaṁpāyananu hēḷidanu: “drupadana purōhitanu kauravyana baḷisāri dhr̥tarāṣṭra, bhīṣma mattu viduraniṁda satkr̥tanādanu.
05020002a sarvaṁ kauśalyamuktvādau pr̥ṣṭvā caivamanāmayaṁ।
05020002c sarvasēnāpraṇētr̥̄ṇāṁ madhyē vākyamuvāca ha।।
ellara kauśalyada kuritū hēḷi, avara kauśalyada kuritū kēḷi avanu sarvasēnāpraṇītara madhye ī mātugaḷannāḍidanu:
05020003a sarvairbhavadbhirviditō rājadharmaḥ sanātanaḥ।
05020003c vākyōpādānahētōstu vakṣyāmi viditē sati।।
“nīvellarū sanātana rājadharmavannu tiḷididdīri. tiḷididdarū nanna mātina pīṭhikeyāgi hēḷuttēne.
05020004a dhr̥tarāṣṭraśca pāṁḍuśca sutāvēkasya viśrutau।
05020004c tayōḥ samānaṁ draviṇaṁ paitr̥kaṁ nātra saṁśayaḥ।।
dhr̥tarāṣṭra mattu pāṁḍu ibbarū obbanē taṁdeya makkaḷeṁdu viśrutaru. pitr̥ saṁpattige avaribbarū samānaru ennuvudaralli saṁśayavilla.
05020005a dhr̥tarāṣṭrasya yē putrāstē prāptāḥ paitr̥kaṁ vasu।
05020005c pāṁḍuputrāḥ kathaṁ nāma na prāptāḥ paitr̥kaṁ vasu।।
dhr̥tarāṣṭrana putraru pitr̥saṁpattannu paḍediddāre. pāṁḍuputraru hēge ī pitr̥ saṁpattannu paḍeyalē illa?
05020006a ēvaṁ gatē pāṁḍavēyairviditaṁ vaḥ purā yathā।
05020006c na prāptaṁ paitr̥kaṁ dravyaṁ dhārtarāṣṭrēṇa saṁvr̥taṁ।।
dhārtarāṣṭraru tammadannāgisikoṁḍa pitr̥saṁpattannu hiṁde hēge pāṁḍavēyaru paḍeyalilla ennuvudu nimage tiḷidē ide.
05020007a prāṇāṁtikairapyupāyaiḥ prayatadbhiranēkaśaḥ।
05020007c śēṣavaṁtō na śakitā nayituṁ yamasādanaṁ।।
anēka upāyagaḷiṁda avara prāṇagaḷannu konegoḷisalu prayatnisidarū śēṣavaṁtarāda avarannu yamasādanakke kaḷuhisalu sādhyavāgalilla.
05020008a punaśca vardhitaṁ rājyaṁ svabalēna mahātmabhiḥ।
05020008c cadmanāpahr̥taṁ kṣudrairdhārtarāṣṭraiḥ sasaubalaiḥ।।
ā mahātmaru svabaladiṁda abhivr̥ddhigoḷisida rājyavannu kṣudra dhārtarāṣṭraru saubalanoṁdige punaḥ mōsadiṁda apaharisidaru.
05020009a tadapyanumataṁ karma tathāyuktamanēna vai।
05020009c vāsitāśca mahāraṇyē varṣāṇīha trayōdaśa।।
yāvāginaṁte ā kelasakke kūḍa anumatiyu doreyitu. hadimūru varṣagaḷu mahāraṇyadalli vāsisalu kaḷuhisalāyitu.
05020010a sabhāyāṁ klēśitairvīraiḥ sahabhāryaistathā bhr̥śaṁ।
05020010c araṇyē vividhāḥ klēśāḥ saṁprāptāstaiḥ sudāruṇāḥ।।
bhāryeyoṁdige ā vīraru sabheyalli tuṁbā klēśagaḷannu anubhavisidudalladē araṇyadalliyū vividha sudāruṇa klēśagaḷannu hoṁdidaru.
05020011a tathā virāṭanagarē yōnyaṁtaragatairiva।
05020011c prāptaḥ paramasaṁklēśō yathā pāpairmahātmabhiḥ।।
pāpigaḷu kīḷu yōnigaḷannu sēri paḍeyuvaṁte ā mahātmaru virāṭanagaradalli parama saṁklēśagaḷannu hoṁdidaru.
05020012a tē sarvē pr̥ṣṭhataḥ kr̥tvā tatsarvaṁ pūrvakilbiṣaṁ।
05020012c sāmaiva kurubhiḥ sārdhamiccaṁti kurupuṁgavāḥ।।
hiṁdāda ī ella kilbiṣagaḷannū hiṁde sarisi ā kurupuṁgavaru kurugaḷoṁdige sāmadiṁda joteyiralu icchisuttāre.
05020013a tēṣāṁ ca vr̥ttamājñāya vr̥ttaṁ duryōdhanasya ca।
05020013c anunētumihārhaṁti dhr̥tarāṣṭraṁ suhr̥jjanāḥ।।
avara naḍateyannū duryōdhanana naḍateyannū tiḷidukoṁḍu dhr̥tarāṣṭrana suhr̥jjanaru śāṁtiyannu tarabēku.
05020014a na hi tē vigrahaṁ vīrāḥ kurvaṁti kurubhiḥ saha।
05020014c avināśēna lōkasya kāṁkṣaṁtē pāṁḍavāḥ svakaṁ।।
ā vīraru kurugaḷoṁdige yuddhavannu māḍuvudilla. svayaṁ pāṁḍavaru lōkada avināśavannu bayasuvudilla.
05020015a yaścāpi dhārtarāṣṭrasya hētuḥ syādvigrahaṁ prati।
05020015c sa ca hēturna maṁtavyō balīyāṁsastathā hi tē।।
dhārtarāṣṭraru yuddhada paravāgi ēnādarū kāraṇavannittarū adu sariyāda kāraṇavenisikoḷḷuvudilla. avaru balaśāligaḷāgiddārallavē?
05020016a akṣauhiṇyō hi saptaiva dharmaputrasya saṁgatāḥ।
05020016c yuyutsamānāḥ kurubhiḥ pratīkṣaṁtē'sya śāsanaṁ।।
kurugaḷoṁdige hōrāḍalu utsāhitarāgi avana śāsanavannu pratīkṣisuttā ēḷu akṣauhiṇigaḷu dharmaputranannu sēriyāgive.
05020017a aparē puruṣavyāghrāḥ sahasrākṣauhiṇīsamāḥ।
05020017c sātyakirbhīmasēnaśca yamau ca sumahābalau।।
sahasra akṣauhiṇige samanāda itara puruṣavyāghrariddāre: sātyaki, bhīmasēna mattu sumahābala yamaḷarīrvaru.
05020018a ēkādaśaitāḥ pr̥tanā ēkataśca samāgatāḥ।
05020018c ēkataśca mahābāhurbahurūpō dhanaṁjayaḥ।।
hannoṁdu akṣauhiṇigaḷu oṁdu kaḍe samāgatarāgiddārennuvudu satya. ādare innoṁdukaḍe bahurūpī mahābāhu dhanaṁjayaniddāne.
05020019a yathā kirīṭī sēnābhyaḥ sarvābhyō vyatiricyatē।
05020019c ēvamēva mahābāhurvāsudēvō mahādyutiḥ।।
hēge kirīṭiyu ī ella sēnegaḷannū mīruttānō hāgeyē mahādyuti mahābāhu vāsudēvanū iddāne.
05020020a bahulatvaṁ ca sēnānāṁ vikramaṁ ca kirīṭinaḥ।
05020020c buddhimattāṁ ca kr̥ṣṇasya buddhvā yudhyēta kō naraḥ।।
sēnegaḷa bahulatvada, kirīṭiya vikramada, mattu kr̥ṣṇana buddhivaṁtikeya viruddha yāva naranu yuddha māḍiyānu?
05020021a tē bhavaṁtō yathādharmaṁ yathāsamayamēva ca।
05020021c prayaccaṁtu pradātavyaṁ mā vaḥ kālō'tyagādayaṁ।।
ādudariṁda yathādharmavāgi, oppaṁdadaṁte koḍabēkādudannu koḍabēkeṁdu kēḷikoḷḷuttēne. ī avakāśavu tappihōgadaṁte māḍi.””
samāpti
iti śrī mahābhāratē udyōga parvaṇi udyōga parvaṇi purōhitayānē viṁśō'dhyāyaḥ।
idu śrī mahābhāratadalli udyōga parvadalli udyōga parvadalli purōhitayānadalli ippattaneya adhyāyavu.