praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
virāṭa parva
goharaṇa parva
adhyāya 62
sāra
al̤idul̤ida kuruyodharigè arjunanu abhayavannu nīḍi (1-5), nagarakkè vijayada viṣayavannu til̤isuvaṃtè gopālakarannu kal̤isèṃdu uttaranigè hel̤uvudu (6-11).
04062001 vaiśaṃpāyana uvāca|
04062001a tato vijitya saṃgrāme kurūngovṛṣabhekṣaṇaḥ|
04062001c samānayāmāsa tadā virāṭasya dhanaṃ mahat||
vaiśaṃpāyananu hel̤idanu: “anaṃtara yuddhadalli kauravarannu gèddu gūl̤igaṇṇina arjunanu virāṭana dòḍḍa godhanavannu maral̤i taṃdanu.
04062002a gateṣu ca prabhagneṣu dhārtarāṣṭreṣu sarvaśaḥ|
04062002c vanānniṣkramya gahanādbahavaḥ kurusainikāḥ||
04062003a bhayātsaṃtrastamanasaḥ samājagmustatastataḥ|
04062003c muktakeśā vyadṛśyaṃta sthitāḥ prāṃjalayastadā||
kauravaru èllarītiyiṃda bhagnarāgi hogalu bahumaṃdi kurusaininikaru aḍagidda kāḍiniṃda hòrabiddu bhayagòṃḍa manassul̤l̤avarāgi berèberè kaḍèyiṃda pārthana bal̤i baṃdaru. kèral̤ida talèyavarāgi kaṃḍubaṃda avaru āga kaijoḍisi niṃtaru.
04062004a kṣutpipāsāpariśrāṃtā videśasthā vicetasaḥ|
04062004c ūcuḥ praṇamya saṃbhrāṃtāḥ pārtha kiṃ karavāma te||
hasivu bāyārikègal̤iṃda bal̤aliddavarū videśadalliddavarū caitanyahīnarū āgidda avaru namaskarisi “pārtha! nāvu ninagè enu māḍabeku?” èṃdu digbhrāṃtarāgi kel̤idaru.
04062005 arjuna uvāca|
04062005a svasti vrajata bhadraṃ vo na bhetavyaṃ kathaṃ cana|
04062005c nāhamārtāṃ jighāṃsāmi bhṛśamāśvāsayāmi vaḥ||
arjunanu hel̤idanu: “òl̤l̤èyadu! hogi! nimagè maṃgal̤avāgali! yāvakāraṇadiṃdalū hèdarabekāgilla. ārtarannu nānu kòllabayasuvudilla. nimagè bahal̤avāgi bharavasèyannu kòḍuttenè.””
04062006 vaiśaṃpāyana uvāca|
04062006a tasya tāmabhayāṃ vācaṃ śrutvā yodhāḥ samāgatāḥ|
04062006c āyuḥkīrtiyaśodābhistamāśirbhiranaṃdayan||
vaiśaṃpāyananu hel̤idanu: “baṃdidda yodharu avana ā abhayavākyavannu kel̤i avanigè āyuṣya, kīrti, yaśassugal̤annu hāraisi avanannu abhinaṃdisidaru.
04062007a tato nivṛttāḥ kuravaḥ prabhagnā vaśamāsthitāḥ|
04062007c paṃthānamupasaṃgamya phalguno vākyamabravīt||
anaṃtara ā bhagna kuruyodharu hiṃdirugidaru. tanna dārihiḍida arjunananu uttaranigè ī mātannāḍidanu.
04062008a rājaputra pratyavekṣa samānītāni sarvaśaḥ|
04062008c gokulāni mahābāho vīra gopālakaiḥ saha||
04062009a tato'parāhṇe yāsyāmo virāṭanagaraṃ prati|
04062009c āśvāsya pāyayitvā ca pariplāvya ca vājinaḥ||
“rājaputra! mahābāho! vīra! gopālakaròḍanè gosamūhavannèlla hiṃdakkè taṃdiddīvèyo noḍu. kudurègal̤annu sāṃtvanagòl̤isi, nīru kuḍiyisi, mīyisi, anaṃtara sāyaṃkāla virāṭanagarakkè hogoṇa.
04062010a gacchaṃtu tvaritāścaiva gopālāḥ preṣitāstvayā|
04062010c nagare priyamākhyātuṃ ghoṣayaṃtu ca te jayaṃ||
nīnu kal̤uhisuva ī gopālakaru bega nagarakkè hogali. priyavannu hel̤uvudakkāgi ninna jayaghoṣa māḍali.””
04062011 vaiśaṃpāyana uvāca|
04062011a uttarastvaramāṇo'tha dūtānājñāpayattataḥ|
04062011c vacanādarjunasyaiva ācakṣadhvaṃ jayaṃ mama||
vaiśaṃpāyananu hel̤idanu: “bal̤ika uttaranu arjunana mātinaṃtè “nanna vijayavannu sāri!” èṃdu śīghravāgi dūtarigè appaṇè māḍidanu.”
samāpti
iti śrī mahābhārate virāṭa parvaṇi goharaṇa parvaṇi uttarāgamane dviṣaṣṭitamo'dhyāyaḥ|
idu śrī mahābhāratadalli virāṭa parvadalli goharaṇa parvadalli uttarāgamanadalli aravattèraḍanèya adhyāyavu.
iti śrī mahābhārate virāṭa parvaṇi goharaṇa parvaḥ|
idu śrī mahābhāratadalli virāṭa parvadalli goharaṇa parvavu.
idūvarègina òṭṭu mahāparvagal̤u-3/18, upaparvagal̤u-47/100, adhyāyagal̤u-658/1995, ślokagal̤u-21539/73784.