040 uttaragōgrahē uttarārjunavākyaḥ

pravēśa

।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।

śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita

śrī mahābhārata

virāṭa parva

gōharaṇa parva

adhyāya 40

sāra

arjunanige napuṁsakatvavu hēguṁṭāyiteṁdu uttaranu kēḷalu tānu aṇṇana ājñeyaṁte dharmayuktanāgi oṁdu varṣada brahmacaryavratavannu kaigoṁḍiruvavaneṁdu arjunanu hēḷuvudu (1-13). arjunanu yuddha sannaddhanāgi gāṁḍīvavannu ṭēṁkarisuvudu (14-27).

04040001 uttara uvāca।
04040001a āsthāya vipulaṁ vīra rathaṁ sārathinā mayā।
04040001c katamaṁ yāsyasē'nīkamuktō yāsyāmyahaṁ tvayā।।

uttaranu hēḷidanu: “vīra! nānu sārathiyāgiruva ī doḍḍa rathadalli kuḷitu nīnu yāva sainyadatta hōgabayasi hēḷuttīyō allige ninnannu oyyuttēne.”

04040002 arjuna uvāca।
04040002aprītō'smi puruṣavyāghra na bhayaṁ vidyatē tava।
04040002c sarvānnudāmi tē śatrūnraṇē raṇaviśārada।।

arjunanu hēḷidanu: “puruṣaśrēṣṭha! ninna viṣayadalli saṁtuṣṭanāgiddēne. ninaginnu bhayavilla. yuddhaviśāradanē! raṇadalli ninna vairigaḷannu ōḍisibiḍuttēne.

04040003a svasthō bhava mahābuddhē paśya māṁ śatrubhiḥ saha।
04040003c yudhyamānaṁ vimardē'sminkurvāṇaṁ bhairavaṁ mahat।।

mahābuddhiśāli! svasthanāgiru. nānu ī yuddhadalli bayaṁkaravū mahattū ādudannu sādhisuttā śatrugaḷoḍane hōrāḍuvudannu nōḍu.

04040004a ētānsarvānupāsaṁgān kṣipraṁ badhnīhi mē rathē।
04040004c ētaṁ cāhara nistriṁśaṁ jātarūpapariṣkr̥taṁ।
04040004e ahaṁ vai kurubhiryōtsyāmyavajēṣyāmi tē paśūn।।

ī ella battaḷikegaḷannū nanna rathakke bēga bigi. ī suvarṇakhacita kattiyannu tegedukō. nānu kurugaḷoḍane hōrāḍuttēne. ninna gōvugaḷannu geddu koḍuttēne.

04040005a saṁkalpapakṣavikṣēpaṁ bāhuprākāratōraṇaṁ।
04040005c tridaṁḍatūṇasaṁbādhamanēkadhvajasaṁkulaṁ।।
04040006a jyākṣēpaṇaṁ krōdhakr̥taṁ nēmīninadaduṁdubhi।
04040006c nagaraṁ tē mayā guptaṁ rathōpasthaṁ bhaviṣyati।।

ninna nagaravu ī rathada madhyabhāgadalli ideyō eṁbaṁte nanniṁda rakṣitavāgide. nanna saṁkalpavē nagarada dārigaḷu mattu ōṇigaḷu. bāhugaḷē kōṭe mattu hebbāgilugaḷu. rathada mūru daṁḍagaḷē mūrubageya sēnegaḷu. battaḷikeyē rakṣaṇasāmagri. nanna ī dhvajavē nagarada dhvajasamūha. ī nanna billina hedeyē nagara rakṣaṇeya phiraṁgi. śatrunāśaka kōpavē dr̥ḍhacitta kārya. rathacakrada śabdhavē nagarada duṁdubhigaḷu.

04040007a adhiṣṭhitō mayā saṁkhyē rathō gāṁḍīvadhanvanā।
04040007c ajēyaḥ śatrusainyānāṁ vairāṭē vyētu tē bhayaṁ।।

virāṭaputra! gāṁḍīva dhanuvannuḷḷa nānu kuḷitiruva ī rathavu yuddhadalli śatrusēnege ajēyavādudu. ninna hedarikeyu tolagali.”

04040008 uttara uvāca।
04040008a bibhēmi nāhamētēṣāṁ jānāmi tvāṁ sthiraṁ yudhi।
04040008c kēśavēnāpi saṁgrāmē sākṣādiṁdrēṇa vā samaṁ।।

uttaranu hēḷidanu: “ivarige nānu innu hedaruvudilla. yuddhadalli nīnu sthiraneṁbuvudannu nānu balle. saṁgrāmadalli nīnu sākṣāt kēśavanige athavā iṁdranige samānaneṁdū balle.

04040009a idaṁ tu ciṁtayannēva parimuhyāmi kēvalaṁ।
04040009c niścayaṁ cāpi durmēdhā na gacchāmi kathaṁ cana।।

ādare idannu ālōcisutta nānu saṁpūrṇa digbhrāṁtanāguttiddēne. maṁda buddhiyavanāda nānu yāvudē nirdhārakke baralāradavanāgiddēne.

04040010a ēvaṁ vīrāṁgarūpasya lakṣaṇairucitasya ca।
04040010c kēna karmavipākēna klībatvamidamāgataṁ।।

iṁthaha vīrāṁgagaḷiṁda kūḍida rūpavuḷḷa mattu sulakṣaṇagaḷiṁda ślāghyanāda ninage yāva karmavipākadiṁda ī napuṁsakatvavu uṁṭāyitu?

04040011a manyē tvāṁ klībavēṣēṇa caraṁtaṁ śūlapāṇinaṁ।
04040011c gaṁdharvarājapratimaṁ dēvaṁ vāpi śatakratuṁ।।

napuṁsaka vēśadalli saṁcarisuva śūlapāṇiyeṁdu, gaṁdharvarājasamānaneṁdu athavā dēvēṁdraneṁdu ninnannu tiḷiyuttēne.”

04040012 arjuna uvāca।
04040012a bhrāturniyōgājjyēṣṭhasya saṁvatsaramidaṁ vrataṁ।
04040012c carāmi brahmacaryaṁ vai satyamētadbravīmi tē।।

arjunanu hēḷidanu: “idō nānu ninage hēḷuttiruvudu satya. aṇṇana ājñeyaṁte ī brahmacaryavratavannu oṁdu varṣakāla ācarisuttiddēne.

04040013a nāsmi klībō mahābāhō paravāndharmasamyutaḥ।
04040013c samāptavratamuttīrṇaṁ viddhi māṁ tvaṁ nr̥pātmaja।।

mahābāhō! nānu napuṁsakanalla. parādhīnanāgi, dharmayuktanāgi vratavannu mugisi daḍamuṭṭida rājaputraneṁdu nīnu nannannu tiḷi.”

04040014 uttara uvāca।
04040014a paramō'nugrahō mē'dya yatpratarkō na mē vr̥thā।
04040014c na hīdr̥śāḥ klībarūpā bhavaṁtīha narōttamāḥ।।

uttaranu hēḷidanu: “nanage nīniṁdu paramānugravannuṁṭumāḍiruve. nanna tarka vyarthavāgalilla. iṁtaha narōttamaru lōkadalli napuṁsakarūpadalliruvudilla.

04040015a sahāyavānasmi raṇē yudhyēyamamarairapi।
04040015c sādhvasaṁ tatpranaṣṭaṁ mē kiṁ karōmi bravīhi mē।।

yuddhadalli nanage nīnu sahāyamāḍuttīye. īga nānu dēvategaḷoḍane kūḍa hōrāḍaballe. ā nanna hedarikeyu aḷiduhōyitu. muṁde ēnu māḍali? nanage hēḷu.

04040016a ahaṁ tē saṁgrahīṣyāmi hayāṁ śatrurathārujaḥ।
04040016c śikṣitō hyasmi sārathyē tīrthataḥ puruṣarṣabha।।

śatrurathagaḷannu muriyaballa ninna kuduregaḷannu nānu hiḍidukoḷḷuttēne. puruṣaśrēṣṭha! sārathyadalli nānu ācāryaniṁda śikṣaṇa paḍediddēne.

04040017a dārukō vāsudēvasya yathā śakrasya mātaliḥ।
04040017c tathā māṁ viddhi sārathyē śikṣitaṁ narapuṁgava।।

naraśrēṣṭha! sārathyadalli vāsudēvanige dārukanu hēgō iṁdranige mātaliyu hēgō hāge nānu ninage suśikṣita sārathi eṁdu tiḷidukō.

04040018a yasya yātē na paśyaṁti bhūmau prāptaṁ padaṁ padaṁ।
04040018c dakṣiṇaṁ yō dhuraṁ yuktaḥ sugrīvasadr̥śō hayaḥ।।

balagaḍeyalli nogakke kaṭṭida kudure sugrīvadaṁtide. adu calisuvāga hejjegaḷu bhūmiyannu sōkiddu kāṇuvudilla.

04040019a yō'yaṁ dhuraṁ dhuryavarō vāmaṁ vahati śōbhanaḥ।
04040019c taṁ manyē mēghapuṣpasya javēna sadr̥śaṁ hayaṁ।।

rathada eḍagaḍeya nogakke kaṭṭida suṁdaravū kuduregaḷalli śrēṣṭhavū āda innoṁdu kudure vēgadalli mēghapuṣpakke samānavāgideyeṁdu bhāvisuttēne.

04040020a yō'yaṁ kāṁcanasannāhaḥ pārṣṇiṁ vahati śōbhanaḥ।
04040020c vāmaṁ sainyasya manyē taṁ javēna balavattaraṁ।।

suṁdara cinnada kavacavannuḷḷa, hiṁbāgadalli eḍagaḍeyiruva vēgadalli balavattaravāda ī mattoṁdu kudureyannu sainya eṁdu tiḷiyuttēne.

04040021a yō'yaṁ vahati tē pārṣṇiṁ dakṣiṇāmaṁcitōdyataḥ।
04040021c balāhakādapi mataḥ sa javē vīryavattaraḥ।।

hiṁbāgadalli balagaḍeyiruva ī kudure vēgadalli balāhakakkiṁta balavattaravādudeṁdu nanna abhiprāya.

04040022a tvāmēvāyaṁ rathō vōḍhuṁ saṁgrāmē'rhati dhanvinaṁ।
04040022c tvaṁ cēmaṁ rathamāsthāya yōddhumarhō matō mama।।

yuddhadalli dhanurdharanāda ninnannē horalu ī ratha takkudāgide. nīnu kūḍa ī rathadalli kuḷitu yuddhamāḍalu takkavaneṁdu nanna abhiprāya.””

04040023 vaiśaṁpāyana uvāca।
04040023a tatō nirmucya bāhubhyāṁ valayāni sa vīryavān।
04040023c citrē duṁdubhisaṁnādē pratyamuṁcattalē śubhē।।

vaiśaṁpāyananu hēḷidanu: “baḷika ā satvaśāli arjunanu tōḷugaḷiṁda baḷegaḷannu kaḷaci, suṁdaravāgi hoḷeyuva duṁdubhiyaṁte dhvanimāḍuva kaigāpugaḷannu toṭṭukoṁḍanu.

04040024a kr̥ṣṇānbhaṁgīmataḥ kēśāṁ śvētēnōdgrathya vāsasā।
04040024c adhijyaṁ tarasā kr̥tvā gāṁḍīvaṁ vyākṣipaddhanuḥ।।

anaṁtara avanu suruḷi suruḷiyāgiruva kappugūdalannu biḷiya baṭṭeyiṁda mēletti kaṭṭi, gāṁḍīva dhanussige bēga hedeyērisi adannu miḍidanu.

04040025a tasya vikṣipyamāṇasya dhanuṣō'bhūnmahāsvanaḥ।
04040025c yathā śailasya mahataḥ śailēnaivābhijaghnuṣaḥ।।

mahāparvatavu mahāparvatakke tāgidaṁte avaniṁda ṭhēṁkāragoṁḍa ā billu mahādhvaniyannuṁṭumāḍitu.

04040026a sanirghātābhavadbhūmirdikṣu vāyurvavau bhr̥śaṁ।
04040026c bhrāṁtadvijaṁ khaṁ tadāsītprakaṁpitamahādrumaṁ।।

āga bhūmiyu naḍugitu. dikkudikkugaḷalli gāḷi balavāgi bīsitu. āgasadalli hakkigaḷu dikkugeṭṭavu. mahāvr̥kṣagaḷu naḍugidavu.

04040027a taṁ śabdaṁ kuravō'jānanvisphōṭamaśanēriva।
04040027c yadarjunō dhanuḥśrēṣṭhaṁ bāhubhyāmākṣipadrathē।।

arjunanu rathadalli kuḷitu śrēṣṭhavāda dhanuvannu tōḷugaḷiṁda miḍidudariṁda uṁṭāda ā śabdhavannu siḍilina āspōṭaveṁdu kauravaru bhāvisidaru.”

samāpti

iti śrī mahābhāratē virāṭa parvaṇi gōharaṇa parvaṇi uttaragōgrahē uttarārjunavākyē catvāriṁśō'dhyāyaḥ।
idu śrī mahābhāratadalli virāṭa parvadalli gōharaṇa parvadalli uttaragōgrahadalli uttarārjunavākyadalli nalvattaneya adhyāyavu.