024 cārapratyāgamanaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

virāṭa parva

goharaṇa parva

adhyāya 24

sāra

pāṃḍavarannu pattehaccalu kal̤uhisidda gūḍhacararu hiṃdirugi duryodhananigè avara kuruhu sigalillavèṃdu varadimāḍidudu (1-18). virāṭanagariyalli kīcakanu agocara gaṃdharvariṃda hatanādanèṃdū til̤isuvudu (19-21).

04024001 vaiśaṃpāyana uvāca|
04024001a kīcakasya tu ghātena sānujasya viśāṃ pate|
04024001c atyāhitaṃ ciṃtayitvā vyasmayaṃta pṛthagjanāḥ||

vaiśaṃpāyananu hel̤idanu: “viśāṃpate! tammaṃdiròḍanè kīcakanu hatanāgalu ā vipattina kuritu yocisuttā itara janaru āścaryapaṭṭaru.

04024002a tasminpure janapade saṃjalpo'bhūcca sarvaśaḥ|
04024002c śauryāddhi vallabho rājño mahāsattvaśca kīcakaḥ||
04024003a āsītprahartā ca nṛṇāṃ dārāmarśī ca durmatiḥ|
04024003c sa hataḥ khalu pāpātmā gaṃdharvairduṣṭapūruṣaḥ||

mahāsatvanāda kīcakanu rājanigè priyanāgiddanu. ā durmatiyu janarannu hiṃsisuttiddanu mattu parasatiyaralli āsaktanāgiddanu. pāpātmanāda ā duṣṭa puruṣanu gaṃdharvariṃda hatanādanu èṃdu ā nagaradallū deśadallū èllèḍè mātukatè naḍèyuttittu.

04024004a ityajalpanmahārāja parānīkaviśātanaṃ|
04024004c deśe deśe manuṣyāśca kīcakaṃ duṣpradharṣaṇaṃ||

mahārāja! parasainya nāśakanū èdurisalu asādhyanū āgidda ā kīcakana kuritu janaru deśa deśagal̤alli hīgè mātanāḍikòl̤l̤uttiddaru.

04024005a atha vai dhārtarāṣṭreṇa prayuktā ye bahiścarāḥ|
04024005c mṛgayitvā bahūngrāmānrāṣṭrāṇi nagarāṇi ca||
04024006a saṃvidhāya yathādiṣṭaṃ yathādeśapradarśanaṃ|
04024006c kṛtaciṃtā nyavartaṃta te ca nāgapuraṃ prati||

aṣṭaralliye duryodhananiṃda niyuktarāgidda gūḍhacararu bahal̤a grāmagal̤annū, rāṣṭragal̤annū, nagaragal̤annu huḍuki tamagè kòṭṭidda rājyaśodhanèya ādeśavannu nèraverisi ciṃtākrāṃtarāgi hastināpurakkè maral̤idaru.

04024007a tatra dṛṣṭvā tu rājānaṃ kauravyaṃ dhṛtarāṣṭrajaṃ|
04024007c droṇakarṇakṛpaiḥ sārdhaṃ bhīṣmeṇa ca mahātmanā||
04024008a saṃgataṃ bhrātṛbhiścāpi trigartaiśca mahārathaiḥ|
04024008c duryodhanaṃ sabhāmadhye āsīnamidamabruvan||

alli droṇa, karṇa, kṛparòḍanè, mahātma bhīṣmanòḍanè, sodararòḍanè, mahārathi trigartaròḍanè sabhāmadhyadalli kul̤itidda dhṛtarāṣṭra putra, kauravarāja duryodhananannu kaṃḍu hel̤idaru:

04024009a kṛto'smābhiḥ paro yatnasteṣāmanveṣaṇe sadā|
04024009c pāṃḍavānāṃ manuṣyeṃdra tasminmahati kānane||
04024010a nirjane mṛgasaṃkīrṇe nānādrumalatāvṛte|
04024010c latāpratānabahule nānāgulmasamāvṛte||

“rājan! mṛgagal̤iṃda tuṃbida, nānā vṛkṣalatègal̤iṃda musukida, latègal̤u bahal̤avāgi haraḍidda, halavu pòdègal̤iṃda ikkirida ā nirjana mahāvanadalli pāṃḍavarannu huḍukuva parama prayatnavannu niraṃtaravāgi māḍidèvu.

04024011a na ca vidmo gatā yena pārthāḥ syurdṛḍhavikramāḥ|
04024011c mārgamāṇāḥ padanyāsaṃ teṣu teṣu tathā tathā||

ādarè dṛḍhavikrami pārtharu hoda dāri namagè til̤iyalilla. èllèḍègal̤alliyū avara hèjjègurutugal̤annu huḍukidèvu.

04024012a girikūṭeṣu tuṃgeṣu nānājanapadeṣu ca|
04024012c janākīrṇeṣu deśeṣu kharvaṭeṣu pureṣu ca||
04024013a nareṃdra bahuśo'nviṣṭā naiva vidmaśca pāṃḍavān|
04024013c atyaṃtabhāvaṃ naṣṭāste bhadraṃ tubhyaṃ nararṣabha||

rājan! èttaravāda giriśikharagal̤alli, nānā janapadagal̤alli, janabharita deśagal̤alli, bèṭṭadūrugal̤alli, mattu puragal̤alli bahal̤avāgi huḍukidèvu. ādarū pāṃḍavarannu kāṇalilla. naraśreṣṭhane! avaru saṃpūrṇavāgi nāśahòṃdiddārè. ninagè maṃgal̤avāgali!

04024014a vartmānyanviṣyamāṇāstu rathānāṃ rathasattama|
04024014c kaṃ citkālaṃ manuṣyeṃdra sūtānāmanugā vayaṃ||

rājan! rathikaśreṣṭha! avara rathagal̤a jāḍannu arasuttā nāvu svalpa kāla avara sūtarannu anusarisidèvu.

04024015a mṛgayitvā yathānyāyaṃ viditārthāḥ sma tattvataḥ|
04024015c prāptā dvāravatīṃ sūtā ṛte pārthaiḥ paraṃtapa||

yathocitavāgi huḍukuttā kaḍègè hurul̤annaritukòṃḍèvu. śatrunāśaka! pāṃḍavarillade sūtaru dvāravatiyannu seridaru.

04024016a na tatra pāṃḍavā rājannāpi kṛṣṇā pativratā|
04024016c sarvathā vipranaṣṭāste namaste bharatarṣabha||

bharatarṣabha! alli pāṃḍavarāgalī pativratè kṛṣṇèyāgalī illa. avaru saṃpūrṇavāgi nāśahòṃdiddārè. ninagè vaṃdanègal̤u.

04024017a na hi vidmo gatiṃ teṣāṃ vāsaṃ vāpi mahātmanāṃ|
04024017c pāṃḍavānāṃ pravṛttiṃ vā vidmaḥ karmāpi vā kṛtaṃ|
04024017e sa naḥ śādhi manuṣyeṃdra ata ūrdhvaṃ viśāṃ pate||

viśāṃpate! mahātma ā pāṃḍavara gatiyāgalī vāsasthānavāgalī, pravṛttiyāgalī, māḍida kāryavāgalī namagè til̤idu baralilla. manuṣyeṃdra! muṃdenāgabekèṃdu appaṇè māḍu.

04024018a anveṣaṇe pāṃḍavānāṃ bhūyaḥ kiṃ karavāmahe|
04024018c imāṃ ca naḥ priyāmīkṣa vācaṃ bhadravatīṃ śubhāṃ||

pāṃḍavara anveṣaṇègāgi innenu māḍabeku? idallade maṃgal̤akaravāda śubhakaravāda mattu priyavāda namma ī mātannu kel̤u.

04024019a yena trigartā nikṛtā balena mahatā nṛpa|
04024019c sūtena rājño matsyasya kīcakena mahātmanā||
04024020a sa hataḥ patitaḥ śete gaṃdharvairniśi bhārata|
04024020c adṛśyamānairduṣṭātmā saha bhrātṛbhiracyuta||

acyuta! rāja! bhārata! tanna mahābaladiṃda trigartarannu solisida matsyarājana sūta mahāsatva duṣṭātma kīcakanu agocara gaṃdharvariṃda tanna tammaṃdiròḍanè irul̤inalli hatanāgi biddanu.

04024021a priyametadupaśrutya śatrūṇāṃ tu parābhavaṃ|
04024021c kṛtakṛtyaśca kauravya vidhatsva yadanaṃtaraṃ||

kaurava! śatruparābhavada ī priyaviṣavannālisi kṛtakṛtyanāgi muṃdinadannu ājñāpisu.””

samāpti

iti śrī mahābhārate virāṭa parvaṇi goharaṇa parvaṇi cārapratyāgamane caturviṃśo'dhyāyaḥ|
idu śrī mahābhāratadalli virāṭa parvadalli goharaṇa parvadalli cārapratyāgamanadalli ippatnālkanèya adhyāyavu.