प्रवेश
।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।
श्री कृष्णद्वैपायन वेदव्यास विरचित
श्री महाभारत
आरण्यक पर्व
आरणेय पर्व
अध्याय 295
सार
वनवासवु अंत्यवागुत्ता बरुवाग युधिष्ठिरनु काम्यकदिंद पुनः द्वैतवनक्कॆ बंदुदु; ऒम्मॆ ब्राह्मणनोर्वनु तन्न अरणिगळन्नु जिंकॆयॊंदु कोडुगळिगॆ सिलुकिसिकॊंडु ओडिहोयितॆंदू अदन्नु हिंदॆ तन्निरॆंदू पांडवरिगॆ हेळिदुदु (1-10). जिंकॆयन्नु अरसि होद पांडवरैवरू आयासगॊंडु दट्ट काननदल्लि कुळितिरुवाग तम्म कष्टगळ कुरितु चर्चिसुवुदु (11-17).
03295001 जनमेजय उवाच।
03295001a एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमं।
03295001c प्रतिलभ्य ततः कृष्णां किमकुर्वत पांडवाः।।
जनमेजयनु हेळिदनु: “ई रीति कृष्णॆयन्नु कळॆदुकॊंडु अनुत्तम क्लेशवन्नु अनुभविसि, कृष्णॆयन्नु हिंदक्कॆ पडॆदु पांडवरु एनु माडिदरु?”
03295002 वैशंपायन उवाच।
03295002a एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमं।
03295002c विहाय काम्यकं राजा सह भ्रातृभिरच्युतः।।
वैशंपायननु हेळिदनु: “ई रीति कृष्णॆयन्नु कळॆदुकॊंडु अनुत्तम क्लेषवन्नु हॊंदि राज अच्युतनु तम्मंदिरॊडनॆ काम्यकदल्लि विहरिसिदनु.
03295003a पुनर्द्वैतवनं रम्यमाजगाम युधिष्ठिरः।
03295003c स्वादुमूलफलं रम्यं मार्कंडेयाश्रमं प्रति।।
पुनः युधिष्ठिरनु द्वैतवनक्कॆ, फलमूलगळु स्वादवागिद्द मार्कंडेयाश्रमद बळि, बंदनु.
03295004a अनुगुप्तफलाहाराः सर्व एव मिताशनाः।
03295004c न्यवसन्पांडवास्तत्र कृष्णया सह भारत।।
भारत! कृष्णॆयॊंदिगॆ पांडवरु ऎल्लरू केवल फलाहारिगळागि कडिमॆ आहारवन्नु सेविसुत्ता अल्लि नॆलॆसिदरु.
03295005a वसन्द्वैतवने राजा कुंतीपुत्रो युधिष्ठिरः।
03295005c भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पांडवौ।
03295006a ब्राह्मणार्थे पराक्रांता धर्मात्मानो यतव्रताः।
03295006c क्लेशमार्चंत विपुलं सुखोदर्कं परंतपाः।।
द्वैतवनदल्लि धर्मात्म यतव्रत परंतप राज कुंतीपुत्र युधिष्ठिर, भीमसेन, अर्जुन, मत्तु माद्रीपुत्र पांडवरु ब्राह्मणनोर्वनिगॆ सहायमाडलु होगि विपुल क्लेशवन्नु पडॆदु अंत्यदल्लि सुखवन्ने हॊंदिदरु.
03295007a अजातशत्रुमासीनं भ्रातृभिः सहितं वने।
03295007c आगम्य ब्राह्मणस्तूर्णं संतप्त इदमब्रवीत्।।
अजातश्रत्रुवु तम्मंदिरॊडनॆ वनदल्लि कुळितुकॊंडिरलु ब्राह्मणनोर्वनु ओडिबंदु संतप्तनागि हीगॆ हेळिदनु:
03295008a अरणीसहितं मह्यं समासक्तं वनस्पतौ।
03295008c मृगस्य घर्षमाणस्य विषाणे समसज्जत।।
“मरक्कॆ नेलिसिद्द नन्न अरणिगळिद्द चीलवॊंदु आ मरक्कॆ मैतिक्कुत्तिद्द जिंकॆय कोडुगळिगॆ सिक्किकॊंडितु.
03295009a तदादाय गतो राजंस्त्वरमाणो महामृगः।
03295009c आश्रमात्त्वरितः शीघ्रं प्लवमानो महाजवः।।
राजन्! आ महामृगवु अदन्नु ऎत्तिकॊंडु, नन्न आश्रमद बळियिंदले कुप्पळिसि हारुत्ता शीघ्रवागि वेगदिंद ओडिहोयितु.
03295010a तस्य गत्वा पदं शीघ्रमासाद्य च महामृगं।
03295010c अग्निहोत्रं न लुप्येत तदानयत पांडवाः।।
पांडवरे! नन्न अग्निहोत्रवु लुप्तवागबारदॆंदु अदु होददारियल्लिये शीघ्रवागि आ महामृगवन्नु हिंबालिसि अदन्नु हिंदॆ तन्नि.”
03295011a ब्राह्मणस्य वचः श्रुत्वा संतप्तोऽथ युधिष्ठिरः।
03295011c धनुरादाय कौंतेयः प्राद्रवद्भ्रातृभिः सह।।
ब्राह्मणन मातुगळन्नु केळि युधिष्ठिरनु संतप्तनादनु. कौंतेयनु धनुस्सन्नु ऎत्ति हिडिदु तम्मंदिरॊडनॆ वेगदिंद जिंकॆयन्नु हिंबालिसिदनु.
03295012a सन्नद्धा धन्विनः सर्वे प्राद्रवन्नरपुंगवाः।
03295012c ब्राह्मणार्थे यतंतस्ते शीघ्रमन्वगमन्मृगं।।
ऎल्ल धन्वि नरपुंगवरू सन्नद्धरागि ब्राह्मणनिगोस्कर शीघ्रवागि आ जिंकॆय बॆन्नट्टि ओडिदरु.
03295013a कर्णिनालीकनाराचानुत्सृजंतो महारथाः।
03295013c नाविध्यन्पांडवास्तत्र पश्यंतो मृगमंतिकात्।।
आ महारथि पांडवरु कर्णि, आलीक मत्तु नाराचगळन्नु बिडुत्ता हत्तिरदल्लि जिंकॆयन्नु नोडिदरू अदन्नु हॊडॆयलिल्ल.
03295014a तेषां प्रयतमानानां नादृश्यत महामृगः।
03295014c अपश्यंतो मृगं श्रांता दुःखं प्राप्ता मनस्विनः।
अवरु हीगॆ प्रयत्निसुत्तिरुवाग आ महामृगवु मरॆयायितु. आ जिंकॆयन्नु काणदे मनस्विगळु आयासहॊंदि दुःखितरादरु.
03295015a शीतलच्चायमासाद्य न्यग्रोधं गहने वने।
03295015c क्षुत्पिपासापरीतांगाः पांडवाः समुपाविशन्।।
आ गहन वनदल्लि ऒंदु आलदमरद नॆरळन्नु सेरि बायारिकॆ मत्तु अंगांगळ नोविनिंद बळलिद पांडवरु विश्रांतिपडॆदरु.
03295016a तेषां समुपविष्टानां नकुलो दुःखितस्तदा।
03295016c अब्रवीद्भ्रातरं ज्येष्ठममर्षात्कुरुसत्तम।।
कुरुसत्तम! अवरु हागॆ अल्लि कुळितिरलु दुःखितनाद नकुलनु हिरिय अण्णनिगॆ नुडिदनु.
03295017a नास्मिन्कुले जातु ममज्ज धर्मो। न चालस्यादर्थलोपो बभूव।
03295017c अनुत्तराः सर्वभूतेषु भूयः। संप्राप्ताः स्मः संशयं केन राजन्।।
“राजन्! नम्म ई कुलदल्लि धर्मवु ऎंदू तप्पुवुदिल्ल. आलस्यदिंद अर्थलोपवू नडॆयुवुदिल्ल. आदरू सर्वभूतगळल्लियू अनुत्तररागिद्दरू नावु यावकारणक्कागि पुनः कष्टवन्नु हॊंदुत्तिद्देवॆ?”
समाप्ति
इति श्री महाभारते आरण्यकपर्वणि आरणेयपर्वणि मृगान्वेषणे पंचनवत्यधिकद्विशततमोऽध्याय:।
इदु महाभारतद आरण्यकपर्वदल्लि आरणेयपर्वदल्लि मृगान्वेषणदल्लि इन्नूरातॊंभत्तैदनॆय अध्यायवु.