praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
āraṇyaka parva
kuṃḍalāharaṇa parva
adhyāya 291
sāra
kuṃtiyannu seri aval̤igè garbhavannittu sūryanu aṃtardhānanādudu (1-26).
03291001 vaiśaṃpāyana uvāca|
03291001a sā tu kanyā bahuvidhaṃ bruvaṃtī madhuraṃ vacaḥ|
03291001c anunetuṃ sahasrāṃśuṃ na śaśāka manasvinī||
vaiśaṃpāyananu hel̤idanu: “ā manasvini kanyèyādaro bahuvidhavāgi madhura vacanagal̤iṃda mātanāḍidarū sahasrāṃśuvannu hiṃdè kal̤uhisalu śakyal̤āgalilla.
03291002a na śaśāka yadā bālā pratyākhyātuṃ tamonudaṃ|
03291002c bhītā śāpāttato rājandadhyau dīrghamathāṃtaraṃ||
rājan! avanannu hiṃdè kal̤uhisalu aśakyal̤āda bālakiyu śāpadiṃda bhītal̤āgi bahal̤a samayada naṃtara òṃdu upāyavannu kaṃḍukòṃḍal̤u.
03291003a anāgasaḥ pituḥ śāpo brāhmaṇasya tathaiva ca|
03291003c mannimittaḥ kathaṃ na syātkruddhādasmādvibhāvasoḥ||
“nanna kāraṇadiṃda vibhāvasuvina kopadiṃda anāgasa taṃdè mattu ā brāhmaṇaru śāpahòṃdadaṃtè taḍèyalu enu māḍali?
03291004a bālenāpi satā mohādbhṛśaṃ sāpahnavānyapi|
03291004c nātyāsādayitavyāni tejāṃsi ca tapāṃsi ca||
bālèyāgiddarū, satpuruṣara tejassu-tapassugal̤u bahiraṃgavāgiddarū mohadiṃda avugal̤annu muṭṭalu hogabāradu.
03291005a sāhamadya bhṛśaṃ bhītā gṛhītā ca kare bhṛśaṃ|
03291005c kathaṃ tvakāryaṃ kuryāṃ vai pradānaṃ hyātmanaḥ svayaṃ||
iṃdu nanna kaiyannu avanu gaṭṭiyāgi hiḍidukòṃḍiddudariṃda nānu tuṃbā bhayabhītal̤āgiddenè. nannannu nāne kòṭṭu hegè ī akāryavannu māḍali?”
03291006a saivaṃ śāpaparitrastā bahu ciṃtayatī tadā|
03291006c mohenābhiparītāṃgī smayamānā punaḥ punaḥ||
śāpakkè tuṃbā hèdari bahal̤a ciṃtisuttidda aval̤u mohadiṃda dehavu naḍuguttiralu punaḥ punaḥ mugul̤naguttiddal̤u.
03291007a taṃ devamabravīdbhītā baṃdhūnāṃ rājasattama|
03291007c vrīḍāvihvalayā vācā śāpatrastā viśāṃ pate||
rājasattama! viśāṃpate! aval̤u baṃdhugal̤igè hèdari devanigè nāci, vihvalal̤āgi śāpakkè hèdari ī mātugal̤annu hel̤idal̤u.
03291008 kuṃtyuvāca|
03291008a pitā me dhriyate deva mātā cānye ca bāṃdhavāḥ|
03291008c na teṣu dhriyamāṇeṣu vidhilopo bhavedayaṃ||
kuṃtiyu hel̤idal̤u: “deva! nanna taṃdèyū tāyiyū mattu itara bāṃdhavarū jīvisiddārè. avaru jīvisiruvāga ī vidhilopavu āgakūḍadu.
03291009a tvayā me saṃgamo deva yadi syādvidhivarjitaḥ|
03291009c mannimittaṃ kulasyāsya loke kīrtirnaśettataḥ||
deva! òṃduvel̤è nanna mattu ninna saṃgamavu vidhivarjitavāgiddarè nanna kāraṇadiṃda lokadalli ī kulada kīrtiyu nāśavāguttadè.
03291010a atha vā dharmametaṃ tvaṃ manyase tapatāṃ vara|
03291010c ṛte pradānādbaṃdhubhyastava kāmaṃ karomyahaṃ||
athavā tapasvigal̤alli śreṣṭhane! idu dharmavèṃde nīnu til̤idarè nanna baṃdhugal̤iṃda kòḍalpaḍade ninagiṣṭavādudannu māḍuttenè.
03291011a ātmapradānaṃ durdharṣa tava kṛtvā satī tvahaṃ|
03291011c tvayi dharmo yaśaścaiva kīrtirāyuśca dehināṃ||
durdarṣa! nānu ninagè nannannu kòṭṭukòṃḍarū satiyāgiye iruttenè. yākèṃdarè ninnalli dehigal̤a dharma, yaśassu, kīrti mattu āyassugal̤u ivè.”
03291012 sūrya uvāca|
03291012a na te pitā na te mātā guravo vā śucismite|
03291012c prabhavaṃti varārohe bhadraṃ te śṛṇu me vacaḥ||
sūryanu hel̤idanu: “śucismite! ninna taṃdèyāgalī tāyiyāgalī mattu hiriyarāgalī śakyarilla. varārohe! ninagè maṃgal̤avāgali! nanna mātannu kel̤u.
03291013a sarvānkāmayate yasmātkanerdhātośca bhāmini|
03291013c tasmātkanyeha suśroṇi svataṃtrā varavarṇini||
bhāmini! suśroṇī! varavarṇinī! èlla kāmagal̤èṃba arthavul̤l̤a kane èṃba dhātuviniṃda baṃdiddudakkè kanyèyannu svataṃtral̤èṃdu hel̤uttārè.
03291014a nādharmaścaritaḥ kaścittvayā bhavati bhāmini|
03291014c adharmaṃ kuta evāhaṃ careyaṃ lokakāmyayā||
bhāmini! idaralli ninniṃda yāvude adharmavu naḍèyuvudilla. lokakāmadiṃda naḍèyuva nānu adharmavannu hegè māḍiyenu?
03291015a anāvṛtāḥ striyaḥ sarvā narāśca varavarṇini|
03291015c svabhāva eṣa lokānāṃ vikāro'nya iti smṛtaḥ||
varavarṇinī! èlla strīyarū nararū anāvṛtaru. lokagal̤a svabhāvave idu. berè rītiyallilla èṃdu smṛtigal̤u hel̤uttavè.
03291016a sā mayā saha saṃgamya punaḥ kanyā bhaviṣyasi|
03291016c putraśca te mahābāhurvaviṣyati mahāyaśāḥ||
nannòḍanè kūḍi punaḥ kanyèyāguttīyè. ninna maganu mahābāhuvū mahāyaśasviyū āguttānè.”
03291017 kuṃtyuvāca|
03291017a yadi putro mama bhavettvattaḥ sarvatamopaha|
03291017c kuṃḍalī kavacī śūro mahābāhurmahābalaḥ||
kuṃtiyu hel̤idal̤u: “sarvakattalèyannū kal̤èyuvavane! ninniṃda paḍèda nanna putranu kuṃḍaliyāgiddu, kavaciyāgiddu, śūranū, mahābāhuvū, mahābalanū āgali.”
03291018 sūrya uvāca|
03291018a bhaviṣyati mahābāhuḥ kuṃḍalī divyavarmabhṛt|
03291018c ubhayaṃ cāmṛtamayaṃ tasya bhadre bhaviṣyati||
sūryanu hel̤idanu: “bhadre! avanu mahābāhuvū, mattu dharisida kuṃḍala divyakavacagal̤èraḍū amṛta mayavāgiruttavè.”
03291019 kuṃtyuvāca|
03291019a yadyetadamṛtādasti kuṃḍale varma cottamaṃ|
03291019c mama putrasya yaṃ vai tvaṃ matta utpādayiṣyasi||
kuṃtiyu hel̤idal̤u: “nanna putrana uttama kuṃḍala kavacagal̤u amṛtamayavāgiruttavèyèṃdādarè avanannu nannalli huṭṭisu.
03291020a astu me saṃgamo deva yathoktaṃ bhagavanstvayā|
03291020c tvadvīryarūpasattvaujā dharmayukto bhavetsa ca||
deva! bhagavan! nīnu hel̤idaṃtè ninnòḍanè nanna saṃgamavāgali. avanu vīryadalli, rūpadalli, satvadalli, tejassinalli ninna hāgèye āgali. dharmayuktanāgirali.”
03291021 sūrya uvāca|
03291021a adityā kuṃḍale rājñi datte me mattakāśini|
03291021c te'sya dāsyāmi vai bhīru varma caivedamuttamaṃ||
sūryanu hel̤idanu: “rāṇi! mattakāśinī! bhīru! aditiyu nanagè kòṭṭidda kuṃḍalagal̤annū anuttama kavacavannū avanigè nīḍuttenè.”
03291022 pṛthovāca|
03291022a paramaṃ bhagavandeva saṃgamiṣye tvayā saha|
03291022c yadi putro bhavedevaṃ yathā vadasi gopate||
pṛthèyu hel̤idal̤u: “parama bhagavan! deva! gopate! nīnu hel̤idaṃtha putranāguttānèṃdarè nānu ninnòḍanè kūḍuttenè.””
03291023 vaiśaṃpāyana uvāca|
03291023a tathetyuktvā tu tāṃ kuṃtīmāviveśa vihaṃgamaḥ|
03291023c svarbhānuśatruryogātmā nābhyāṃ pasparśa caiva tāṃ||
vaiśaṃpāyananu hel̤idanu: “hāgèye āgalèṃdu hel̤i ā vihaṃgamanu kuṃtiyannu praveśisidanu. ā svarbhānuśatru yogātmanu aval̤a hòkkal̤annu muṭṭidanu.
03291024a tataḥ sā vihvalevāsītkanyā sūryasya tejasā|
03291024c papātātha ca sā devī śayane mūḍhacetanā||
āga ā devi kanyèyu sūryana tejassiniṃda vihvalal̤āgi mūḍhacetanal̤āgi hāsigèya melè biddal̤u.”
03291025 sūrya uvāca|
03291025a sādhayiṣyāmi suśroṇi putraṃ vai janayiṣyasi|
03291025c sarvaśastrabhṛtāṃ śreṣṭhaṃ kanyā caiva bhaviṣyasi||
sūryanu hel̤idanu: “suśroṇī! mugisuttiddenè. ninagè putranu janisuttānè. kanye! śastrabhṛtarèllaralli śreṣṭhanāguttānè.””
03291026 vaiśaṃpāyana uvāca|
03291026a tataḥ sā vrīḍitā bālā tadā sūryamathābravīt|
03291026c evamastviti rājeṃdra prasthitaṃ bhūrivarcasaṃ||
vaiśaṃpāyananu hel̤idanu: “āga nācikèyiṃda ā bālakiyu hāgèye āgalèṃdu sūryanigè hel̤idal̤u. rājeṃdra! anaṃtara bhūrivarcasa sūryanu muṃduvarèdanu.
03291027a iti smoktā kuṃtirājātmajā sā| vivasvaṃtaṃ yācamānā salajjā|
03291027c tasminpuṇye śayanīye papāta| mohāviṣṭā bhajyamānā lateva||
ī rīti bharavasèyannu paḍèda kuṃtirājana magal̤u vivasvatanannu yācisuvudaralli lajjital̤āgi, mohāviṣṭal̤āgi, tuṃḍarisida latèyaṃtè ā puṇya śayanadalli biddal̤u.
03291028a tāṃ tigmāṃśustejasā mohayitvā| yogenāviṣyātmasaṃsthāṃ cakāra|
03291028c na caivaināṃ dūṣayāmāsa bhānuḥ| saṃjñāṃ lebhe bhūya evātha bālā||
tigmāṃśuvu tejassiniṃda aval̤annu mohisuttā yogadiṃda aval̤annu praveśisi garbhiṇiyannāgi māḍidanu. ādarè ā bhānuvu aval̤annu dūṣisalilla. mattu ā bālakiyu punaḥ tanna saṃjñègal̤annu paḍèdal̤u.”
samāpti
iti śrī mahābhārate āraṇyaka parvaṇi kuṃḍalāharaṇa parvaṇi sūryakuṃtīsamāgame ekanavatyadhikadviśatatamo'dhyāyaḥ|
idu mahābhāratada āraṇyaka parvadalli kuṃḍalāharaṇa parvadalli sūryakuṃtīsamāgamadalli innūrātòṃbhattòṃdanèya adhyāyavu.