282 पतिव्रतामहात्म्ये सावित्र्युपाख्यानः

प्रवेश

।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।

श्री कृष्णद्वैपायन वेदव्यास विरचित

श्री महाभारत

आरण्यक पर्व

द्रौपदीहरण पर्व

अध्याय 282

सार

आश्रमदल्लिद्द द्युमत्सेननु सावित्रिगॆ यमनु करुणिसिद वर प्रभावदिंद कण्णुगळन्नु पडॆदुदु; मगनन्नु हुडुकि सोतुदु; आश्रमवासिगळु संतैसिदुदु (1-20). सावित्रि-सत्यवानर आगमन, नडॆद विषयगळन्नु सावित्रियु तिळिसिदुदु; अवळ प्रशंसॆ (21-44).

03282001 मार्कंडेय उवाच।
03282001a एतस्मिन्नेव काले तु द्युमत्सेनो महावने।
03282001c लब्धचक्षुः प्रसन्नात्मा दृष्ट्या सर्वं ददर्श ह।।

मार्कंडेयनु हेळिदनु: “इदे समयदल्लि महावनदल्लि द्युमत्सेननु तन्न कण्णुगळन्नु पडॆदु प्रसन्नात्मनादनु. कण्णुगळिंद ऎल्लवन्नू नोडिदनु.

03282002a स सर्वानाश्रमांगत्वा शैब्यया सह भार्यया।
03282002c पुत्रहेतोः परामार्तिं जगाम मनुजर्षभ।।

मगन कारणदिंद आ परमार्ति मनुजर्षभनु तन्न पत्नि शैब्यॆयॊडनॆ ऎल्ल आश्रमगळिगू होदनु.

03282003a तावाश्रमान्नदीश्चैव वनानि च सरांसि च।
03282003c तांस्तान्देशान्विचिन्वंतौ दंपती परिजग्मतुः।।

आ दंपतिगळु आश्रमगळल्लि, नदिगळल्लि, वनगळल्लि मत्तु सरोवरगळल्लि तिरुगाडि इवॆल्ल प्रदेशगळल्लियू अवनन्नु हुडुकिदरु.

03282004a श्रुत्वा शब्दं तु यत्किं चिदुन्मुखौ सुतशम्कया।
03282004c सावित्रीसहितोऽभ्येति सत्यवानित्यधावतां।।

याव शब्धवन्नु केळिदरू अवरु मेलॆ नोडि मगनन्नु नॆनपिसिकॊंडु सावित्रियॊंदिगॆ सत्यवाननु बरुत्तिद्दानॆ ऎंदु अल्लिगॆ ओडुत्तिद्दरु.

03282005a भिन्नैश्च परुषैः पादैः सव्रणैः शोणितोक्षितैः।
03282005c कुशकंटकविद्धांगावुन्मत्ताविव धावतः।।

हुच्चरंतॆ अवरु सुत्ताडिदरु; दर्बॆ हुल्लु मत्तु मुळ्ळुगळु तागि अवर देहगळल्लि गीरु बिद्दिद्दवु, अवर कालुगळु ऒडॆदु, ऒरटागि, गायगॊंडु रक्तसुरिसुत्तिद्दवु.

03282006a ततोऽभिसृत्य तैर्विप्रैः सर्वैराश्रमवासिभिः।
03282006c परिवार्य समाश्वास्य समानीतौ स्वमाश्रमं।।

आश्रमदल्लि वासिसुत्तिद्द ऎल्ल विप्ररू अल्लिगॆ बंदु अवरन्नु सुत्तुवरॆदु संतविसि तम्म तम्म आश्रमगळिगॆ तॆरळिदरु.

03282007a तत्र भार्यासहायः स वृतो वृद्धैस्तपोधनैः।
03282007c आश्वासितो विचित्रार्थैः पूर्वराज्ञां कथाश्रयैः।।

वृद्ध तपोधनरु पत्निय जॊतॆयिद्द अवन बळि उळिदु विचित्रार्थगळन्नु हॊंदिद हिंदिन राजरुगळ कथॆगळ मूलक समाधानपडिसिदरु.

03282008a ततस्तौ पुनराश्वस्तौ वृद्धौ पुत्रदिदृक्षया।
03282008c बाल्ये वृत्तानि पुत्रस्य स्मरंतौ भृशदुःखितौ।।

आग स्वल्प समाधानगॊंडिद्द आ वृद्धरीर्वरु मगनन्नु नोडुव आसॆयिंद मगन बाल्यदल्लि नडॆदुदन्नु स्मरिसिकॊंडु बहु दुःखितरादरु.

03282009a पुनरुक्त्वा च करुणां वाचं तौ शोककर्शितौ।
03282009c हा पुत्र हा साध्वि वधूः क्वासि क्वासीत्यरोदतां।।

शोककर्शितराद अवरु करुणाजनक मातुगळन्ने पुनः पुनः हेळुत्ता “हा मगने! हा साध्वि सॊसॆये! ऎल्लिद्दीरि? ऎल्लिद्दीरि?” ऎंदु रोदिसिदरु.

03282010 सुवर्चा उवाच।
03282010a यथास्य भार्या सावित्री तपसा च दमेन च।
03282010c आचारेण च संयुक्ता तथा जीवति सत्यवान्।।

सुवर्चनु हेळिदनु: “तपस्सिनल्लि, दमदल्लि, आचारदल्लि सम्युक्तळागिरुव सावित्रियु यार पत्नियो आ सत्यवाननु जीवंतनागिद्दानॆ.”

03282011 गौतम उवाच।
03282011a वेदाः सांगा मयाधीतास्तपो मे संचितं महत्।
03282011c कौमारं ब्रह्मचर्यं मे गुरवोऽग्निश्च तोषिताः।।

गौतमनु हेळिदनु: “नानु वेदगळन्नु सांगोपांगवागि तिळिदिद्देनॆ; बहळष्टु तपस्सन्नु संग्रहिसिकॊंडिद्देनॆ, बालकनागिद्दाग ब्रह्मचर्यवन्नु नडॆसिद्दॆ हागू गुरु मत्तु अग्निगळन्नु तृप्तिपडिसिद्देनॆ.

03282012a समाहितेन चीर्णानि सर्वाण्येव व्रतानि मे।
03282012c वायुभक्षोपवासश्च कुशलानि च यानि मे।।
03282013a अनेन तपसा वेद्मि सर्वं परिचिकीर्षितं।
03282013c सत्यमेतन्निबोध त्वं ध्रियते सत्यवानिति।।

नानु एकाग्रतॆयल्लिद्दुकॊंडु ऎल्ल व्रतगळन्नू मुगिसिद्देनॆ. गाळियन्नु मात्र सेविसि उपवासमाडिद्देनॆ मत्तु कुशलवन्नुंटुमाडुववुगळन्नु माडिद्देनॆ. ई तपस्सिनिंद एनु आगबेकॆंदिदॆयो अवॆल्लवन्नु तिळिदिद्देनॆ. नन्निंद सत्यवेनॆंदु तिळि - सत्यवाननु बदुकिद्दानॆ.”

03282014 शिष्य उवाच।
03282014a उपाध्यायस्य मे वक्त्राद्यथा वाक्यं विनिःसृतं।
03282014c नैतज्जातु भवेन्मिथ्या तथा जीवति सत्यवान्।।

शिष्यनु हेळिदनु: “नन्न उपाध्यायन बायियिंद हॊरट वाक्यवु ऎंदू सुळ्ळागिल्ल. आदुदरिंद सत्यवाननु जीवितनागिरले बेकु.”

03282015 ऋषय ऊचुः।
03282015a यथास्य भार्या सावित्री सर्वैरेव सुलक्षणैः।
03282015c अवैधव्यकरैर्युक्ता तथा जीवति सत्यवान्।।

ऋषिगळु हेळिदरु: “अवन पत्नि सावित्रियु अवैधव्यवन्नु सूचिसुव ऎल्ल सुलक्षणगळन्नू हॊंदिद्दाळॆ. आदुदरिंद सत्यवाननु बदुकिद्दानॆ.”

03282016 भारद्वाज उवाच।
03282016a यथास्य भार्या सावित्री तपसा च दमेन च।
03282016c आचारेण च सम्युक्ता तथा जीवति सत्यवान्।।

भारद्वाजनु हेळिदनु: “तपस्सिनल्लि, दमदल्लि, आचारदल्लि सम्युक्तळागिरुव सावित्रियु यार पत्नियो आ सत्यवाननु जीवंतनागिद्दानॆ.”

03282017 दाल्भ्य उवाच।
03282017a यथा दृष्टिः प्रवृत्ता ते सावित्र्याश्च यथा व्रतं।
03282017c गताहारमकृत्वा च तथा जीवति सत्यवान्।।

दाल्भ्यनु हेळिदनु: “हेगॆ निन्न दृष्टियु हिंदिरुगितो, हेगॆ सावित्रियु उपवासविद्दुकॊंडु व्रतवन्नु संपूर्णगॊळिसिदळो हागॆ सत्यवाननू जीवितनागिद्दानॆ.”

03282018 मांडव्य उवाच।
03282018a यथा वदंति शांतायां दिशि वै मृगपक्षिणः।
03282018c पार्थिवी च प्रवृत्तिस्ते तथा जीवति सत्यवान्।।

मांडव्यनु हेळिदनु: “दिक्कुगळल्लि मृगपक्षिगळु शांतरागि कूगुत्तिरुववु; नीनू कूड राजनंतॆ नडॆदुकॊळ्ळुत्तिरुवॆ; हागॆये सत्यवाननू जीवितनागिद्दानॆ.”

03282019 धौम्य उवाच।
03282019a सर्वैर्गुणैरुपेतस्ते यथा पुत्रो जनप्रियः।
03282019c दीर्घायुर्लक्षणोपेतस्तथा जीवति सत्यवान्।।

धौम्यनु हेळिदनु: “निन्न पुत्रनु जनप्रियनू सर्व गुणोपेतनू दीर्घार्युष्यद लक्षणोपेतनू आगिरुवुदरिंद सत्यवाननु जीवितनागिद्दानॆ.””

03282020 मार्कंडेय उवाच।
03282020a एवमाश्वासितस्तैस्तु सत्यवाग्भिस्तपस्विभिः।
03282020c तांस्तान्विगणयन्नर्थानवस्थित इवाभवत्।।

मार्कंडेयनु हेळिदनु: “ई रीति सत्यवादि तपस्विगळु अवनिगॆ आश्वासनॆ नीडुत्तिरलु अवर हेळिकॆगळ अर्थवन्नु गणनॆगॆ तॆगॆदुकॊंडु राजनु सुम्मनादनु.

03282021a ततो मुहूर्तात्सावित्री भर्त्रा सत्यवता सह।
03282021c आजगामाश्रमं रात्रौ प्रहृष्टा प्रविवेश ह।।

आग स्वल्प क्षणदल्लिये सावित्रियु पति सत्यवतनॊंदिगॆ आश्रमक्कॆ बंदु संतोषदिंद प्रवेशिसिदळु.

03282022 ब्राह्मणा ऊचुः।
03282022a पुत्रेण संगतं त्वाद्य चक्षुष्मंतं निरीक्ष्य च।
03282022c सर्वे वयं वै पृच्चामो वृद्धिं ते पृथिवीपते।।

ब्राह्मणरु हेळिदरु: “पृथिवीपते! इंदु पुत्रनन्नु सेरिदुदन्नु कण्णुगळन्नु पडॆदुदन्नु नोडि नावॆल्लरू निन्न वृद्धिय कुरितु केळुत्तिद्देवॆ.

03282023a समागमेन पुत्रस्य सावित्र्या दर्शनेन च।
03282023c चक्षुषश्चात्मनो लाभात्त्रिभिर्दिष्ट्या विवर्धसे।।

पुत्रनॊंदिगॆ मिलन, सावित्रिय दर्शन मत्तु निन्न कण्णुगळन्नु पडॆदुदु ई रीति मूरु विधद अदृष्टवंतनागि लाभदिंद वर्धिसुत्तिद्दीयॆ.

03282024a सर्वैरस्माभिरुक्तं यत्तथा तन्नात्र संशयः।
03282024c भूयो भूयश्च वृद्धिस्ते क्षिप्रमेव भविष्यति।।

नावॆल्लरू हेळिदुदु हागॆये नडॆयितु ऎन्नुवुदरल्लि संशयविल्ल. निन्न बॆळवणिगॆयागलि ऎंदु नावु पुनः पुनः हरसुत्तेवॆ.””

03282025 मार्कंडेय उवाच।
03282025a ततोऽग्निं तत्र संज्वाल्य द्विजास्ते सर्व एव हि।
03282025c उपासां चक्रिरे पार्थ द्युमत्सेनं महीपतिं।।

मार्कंडेयनु हेळिदनु: “पार्थ! अनंतर अल्लि अग्नियन्नु उरिसि आ ऎल्ल द्विजरू महीपति द्युमत्सेननन्नु सुत्तुवरॆदु कुळितुकॊंडरु.

03282026a शैब्या च सत्यवांश्चैव सावित्री चैकतः स्थिताः।
03282026c सर्वैस्तैरभ्यनुज्ञाता विशोकाः समुपाविशन्।।

शैब्या, सत्यवान् मत्तु सावित्रियरु अल्लिये निंतुकॊंडिद्दरु. आग अवरिगॆ ऎल्लरू कुळितुकॊळ्ळलु अनुमति नीडलु संतोषदिंद जॊतॆयल्लि कुळितुकॊंडरु.

03282027a ततो राज्ञा सहासीनाः सर्वे ते वनवासिनः।
03282027c जातकौतूहलाः पार्थ पप्रच्चुर्नृपतेः सुतं।।

पार्थ! राजन जॊतॆगॆ कुळितिद्द आ ऎल्ल वनवासिगरू कुतूहलरागि राजकुमारनन्नु केळिदरु.

03282028a प्रागेव नागतं कस्मात्सभार्येण त्वया विभो।
03282028c विरात्रे चागतं कस्मात्कोऽनुबंधश्च तेऽभवत्।।

“विभो! पत्नियॊंदिगॆ नीनु इदक्कू मॊदलु एकॆ बरलिल्ल? ई विरात्रियल्लि एकॆ बंदिरि? निम्मन्नु एनु तडॆहिडियितु?

03282029a संतापितः पिता माता वयं चैव नृपात्मज।
03282029c नाकस्मादिति जानीमस्तत्सर्वं वक्तुमर्हसि।।

राजकुमार! निन्न तंदॆ-तायंदिरु हागॆये नावू चिंतितरागिद्दॆवु. इदु अकस्मात्तागि आगिरुवुदु ऎंदु नावू कूड तिळिदिद्देवॆ. ऎल्लवन्नू हेळबेकु.”

03282030 सत्यवानुवाच।
03282030a पित्राहमभ्यनुज्ञातः सावित्रीसहितो गतः।
03282030c अथ मेऽभूच्चिरोदुःखं वने काष्ठानि भिंदतः।।

सत्यवाननु हेळिदनु: “नानु तंदॆ-तायियर अनुमतियन्नु पडॆदु सावित्रियॊडनॆ होगिद्दॆ. अल्लि कट्टिगॆयन्नु कडियुत्तिद्दाग तलॆनोवु उंटायितु.

03282031a सुप्तश्चाहं वेदनया चिरमित्युपलक्षये।
03282031c तावत्कालं च न मया सुप्तपूर्वं कदा चन।।

वेदनॆयिंद तुंबा हॊत्तु नानु मलगिद्दॆ ऎंदिष्टे ननगॆ तिळिदिदॆ. ऎष्टुसमयदवरॆगॆ नानु मलगिद्दॆनो अष्टु समय नानु हिंदॆ ऎंदू मलगिरलिल्ल.

03282032a सर्वेषामेव भवतां संतापो मा भवेदिति।
03282032c अतो विरात्रागमनं नान्यदस्तीह कारणं।।

नीवॆल्लरू इल्लि संतापपडबारदु ऎंदु विरात्रियादरू बंदिद्देनॆ. बेरॆ एनू इदक्कॆ कारणविल्ल.”

03282033 गौतम उवाच।
03282033a अकस्माच्चक्षुषः प्राप्तिर्द्युमत्सेनस्य ते पितुः।
03282033c नास्य त्वं कारणं वेत्थ सावित्री वक्तुमर्हति।।

गौतमनु हेळिदनु: “निन्न पित द्युमत्सेनन कण्णुगळु अकस्मात्तागि मरळिबंदवु. इदक्कॆ कारणवु निनगॆ तिळियदिद्दरॆ सावित्रियु हेळबेकु.

03282034a श्रोतुमिच्चामि सावित्रि त्वं हि वेत्थ परावरं।
03282034c त्वां हि जानामि सावित्रि सावित्रीमिव तेजसा।।

सावित्रि! परावरवन्नु तिळिदिरुव निन्नन्नु केळलु बयसुत्तेनॆ. सावित्रि! नीनु सावित्रिय तेजस्सिनवळु ऎंदु तिळिदिद्देनॆ.

03282035a त्वमत्र हेतुं जानीषे तस्मात्सत्यं निरुच्यतां।
03282035c रहस्यं यदि ते नास्ति किं चिदत्र वदस्व नः।।

इवुगळ कारणगळॆल्लवन्नू नीनु तिळिदिरुवॆ. आदुदरिंद सत्यवु हॊरबरलि. निनगॆ इदरल्लि रहस्यव्यावुदू इल्लदिद्दरॆ हेळु.”

03282036 सावित्र्युवाच।
03282036a एवमेतद्यथा वेत्थ संकल्पो नान्यथा हि वः।
03282036c न च किं चिद्रहस्यं मे श्रूयतां तथ्यमत्र यत्।।

सावित्रियु हेळिदळु: “नडॆदिरुवुदु ऎल्लवू निमगॆ तिळिदे इदॆ. संकल्पवु अन्यथा इल्ल. इदरल्लि ननगॆ एनू रहस्यविल्ल. सत्यवन्नु केळि.

03282037a मृत्युर्मे भर्तुराख्यातो नारदेन महात्मना।
03282037c स चाद्य दिवसः प्राप्तस्ततो नैनं जहाम्यहं।।

महात्म नारदनु नन्न पतिय साविन कुरितु हेळिद्दनु. आदुदरिंद इंदिन दिवस नानु अवनन्नु बिट्टिरलिल्ल.

03282038a सुप्तं चैनं यमः साक्षादुपागच्चत्सकिंकरः।
03282038c स एनमनयद्बद्ध्वा दिशं पितृनिषेवितां।।

अवनु मलगिदाग साक्षात् यमने किंकररॊंदिगॆ अल्लिगॆ बंदनु. अवनु इवनन्नु बंधिसि पितृगळु वासिसुव दिक्किगॆ करॆदॊय्दनु.

03282039a अस्तौषं तमहं देवं सत्येन वचसा विभुं।
03282039c पंच वै तेन मे दत्ता वराः शृणुत तान्मम।।

आग नानु आ देव विभुविगॆ सत्य वचनगळिंद तृप्तिगॊळिसिदॆ मत्तु अवनु ननगॆ ऐदु वरगळन्नु कॊट्टनु. ननगित्त आ वरगळन्नु केळि.

03282040a चक्षुषी च स्वराज्यं च द्वौ वरौ श्वशुरस्य मे।
03282040c लब्धं पितुः पुत्रशतं पुत्राणामात्मनः शतं।।

कण्णुगळु मत्तु स्वराज्य – ई ऎरडु वरगळु नन्न मावनिगॆ. नूरु मक्कळागबेकॆंदु नन्न तंदॆगॆ मत्तु नूरु मक्कळु ननगॆ.

03282041a चतुर्वर्षशतायुर्मे भर्ता लब्धश्च सत्यवान्।
03282041c भर्तुर्हि जीवितार्थं तु मया चीर्णं स्थिरं व्रतं।।

नन्न पति सत्यवाननिगॆ नानूरु वर्षगळ आयस्सू दॊरॆयितु. पतिय जीवक्कागिये नानु आ चीर्णस्थिर व्रतवन्नु कैगॊंडिद्दॆनु.

03282042a एतत्सत्यं मयाख्यातं कारणं विस्तरेण वः।
03282042c यथा वृत्तं सुखोदर्कमिदं दुःखं महन्मम।।

सत्यवाद ई कारणवन्नु नानु विस्तारवागि हेळिद्देनॆ. नानु अनुभविसुत्तिद्द ई महादुःखवु इंदु संतोषवागि परिणमिसितु.”

03282043 ऋषय ऊचुः।
03282043a निमज्जमानं व्यसनैरभिद्रुतं। कुलं नरेंद्रस्य तमोमये ह्रदे।
03282043c त्वया सुशीले धृतधर्मपुण्यया। समुद्धृतं साध्वि पुनः कुलीनया।।

ऋषिगळु हेळिदरु: “ई नरेंद्रन कुलवु व्यसनगळिंद घातिगॊंडु हॆच्चु हॆच्चु कत्तलिनल्लि मुळुगिकॊंडित्तु. सुशीलॆयू, धर्मपुण्यगळल्लि धृतळागिरुव, साध्वि, मत्तु उत्तम कुलदल्लि जनिसिद निन्निंद अदु मेलक्कॆत्तल्पट्टितु.””

03282044 मार्कंडेय उवाच।
03282044a तथा प्रशस्य ह्यभिपूज्य चैव ते। वरस्त्रियं तामृषयः समागताः।
03282044c नरेंद्रमामंत्र्य सपुत्रमंजसा। शिवेन जग्मुर्मुदिताः स्वमालयं।।

मार्कंडेयनु हेळिदनु: “ई रीति आ वरस्त्रीयन्नु प्रशंसिसि, गौरविसि अल्लि सेरिद्द अ ऋषिगळु नरेंद्र मत्तु अवन मगन अनुमतियन्नु पडॆदु तम्म तम्म आश्रमगळिगॆ संतोषदिंद हॊरटु होदरु.”

समाप्ति

इति श्री महाभारते आरण्यकपर्वणि द्रौपदीहरणपर्वणि पतिव्रतामहात्म्ये सावित्र्युपाख्याने द्वैशीत्यधिकद्विशततमोऽध्याय:।
इदु महाभारतद आरण्यकपर्वदल्लि द्रौपदीहरणपर्वदल्लि पतिव्रतामहात्म्यॆयल्लि सावित्र्युपाख्यानदल्लि इन्नूराऎंभत्तॆरडनॆय अध्यायवु.