praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
āraṇyaka parva
draupadīharaṇa parva
adhyāya 274
sāra
rāma-rāvaṇara ghora yuddhavu naḍèyuttiruvāga iṃdranu kal̤uhisida rathavannu rāmanu eridudu (1-17). brahmāstravannupayogisi rāmanu rāvaṇanannu vadhisidudu (18-31).
03274001 mārkaṃḍeya uvāca|
03274001a tataḥ kruddho daśagrīvaḥ priye putre nipātite|
03274001c niryayau rathamāsthāya hemaratnavibhūṣitaṃ||
mārkaṃḍeyanu hel̤idanu: “priya putranu saṃharisalpaṭṭāga kṛddhanāda daśagrīvanu hemaratna vibhūṣita rathadalli niṃtu hòraṭanu.
03274002a saṃvṛto rākṣasairghorairvividhāyudhapāṇibhiḥ|
03274002c abhidudrāva rāmaṃ sa pothayan hariyūthapān||
vividha āyudhagal̤annu hiḍida ghora rākṣasariṃda saṃvṛtanāgi kapisenèya mukhaṃḍarannu puḍimāḍuttā rāmana melè èragidanu.
03274003a tamādravaṃtaṃ saṃkruddhaṃ maiṃdanīlanalāṃgadāḥ|
03274003c hanūmāṃ jāṃbavāṃścaiva sasainyāḥ paryavārayan||
saṃkṛddhanāgi vegavāgi muṃduvarèyuttidda avanannu maiṃda, nīla, aṃgada, hanūmān, mattu jāṃbavanu tamma senègal̤òṃdigè taḍèdaru.
03274004a te daśagrīvasainyaṃ tadṛkṣavānarayūthapāḥ|
03274004c drumairvidhvaṃsayāṃ cakrurdaśagrīvasya paśyataḥ||
karaḍi-vānarara senègal̤a mukhaṃḍaru ā daśagrīvana sainyavannu daśagrīvanu noḍuttiddaṃtèye vṛkṣagal̤iṃda dhvaṃsamāḍidaru.
03274005a tataḥ svasainyamālokya vadhyamānamarātibhiḥ|
03274005c māyāvī vyadadhānmāyāṃ rāvaṇo rākṣaseśvaraḥ||
āga tanna senèyannu śatrugal̤u vadhisuttiruvudannu noḍi māyāvī rākṣaseśvara rāvaṇanu māyā yuddhavannu pradarśisidanu.
03274006a tasya dehādviniṣkrāṃtāḥ śataśo'tha sahasraśaḥ|
03274006c rākṣasāḥ pratyadṛśyaṃta śaraśaktyṛṣṭipāṇayaḥ||
avana dehadiṃda nūrāru sahasrāru rākṣasaru śara, śakti mattu īṭigal̤annu hiḍidu hòrabaruvudu kaṃḍubaṃditu.
03274007a tānrāmo jaghnivānsarvāndivyenāstreṇa rākṣasān|
03274007c atha bhūyo'pi māyāṃ sa vyadadhādrākṣasādhipaḥ||
ā rākṣasarèllarannū rāmanu divyāstragal̤iṃda sāyisidanu. āga rākṣasanu mattòmmè māyāyuddhavannu māḍidanu.
03274008a kṛtvā rāmasya rūpāṇi lakṣmaṇasya ca bhārata|
03274008c abhidudrāva rāmaṃ ca lakṣmaṇaṃ ca daśānanaḥ||
bhārata! rāmana mattu lakṣmaṇana rūpagal̤annu racisi daśānananu rāma-lakṣmaṇara melè èragidanu.
03274009a tataste rāmamarcaṃto lakṣmaṇaṃ ca kṣapācarāḥ|
03274009c abhipetustadā rājanpragṛhītoccakārmukāḥ||
āga rāma-lakṣmaṇara bal̤isāri niśācararu èttaravāgidda dhanussugal̤annu hiḍidu ākramaṇa māḍidaru.
03274010a tāṃ dṛṣṭvā rākṣaseṃdrasya māyāmikṣvākunaṃdanaḥ|
03274010c uvāca rāmaṃ saumitrirasaṃbhrāṃto bṛhadvacaḥ||
rākṣaseṃdrana ā māyèyannu noḍi ikṣvākunaṃdana saumitriyu saṃbhrāṃtanāgade rāmanigè ī mahā mātannāḍidanu:
03274011a jahīmānrākṣasānpāpānātmanaḥ pratirūpakān|
03274011c jaghāna rāmastāṃścānyānātmanaḥ pratirūpakān||
“ninna pratirūparāda pāpi rākṣasarannu kòllu!” āga rāmanu tanna pratirūparāda rākṣasarannu kòṃdanu.
03274012a tato haryaśvayuktena rathenādityavarcasā|
03274012c upatasthe raṇe rāmaṃ mātaliḥ śakrasārathiḥ||
āga haryaśvagal̤annu kaṭṭida ādityavarcasa rathadòṃdigè śakrasārathi mātaliyu raṇadalliruva rāmanalligè āgamisidanu.
03274013 mātaliruvāca|
03274013a ayaṃ haryaśvayugjaitro maghonaḥ syaṃdanottamaḥ|
03274013c anena śakraḥ kākutstha samare daityadānavān|
03274013e śataśaḥ puruṣavyāghra rathodāreṇa jaghnivān||
mātaliyu hel̤idanu: “kākutstha! puruṣavyāghra! idu haryaśvagal̤annu kaṭṭida jaitra ènnuva maghonana uttama ratha. ī rathadalli śakranu samaradalli nūrāru daitya dānavarannu saṃharisiddānè.
03274014a tadanena naravyāghra mayā yattena saṃyuge|
03274014c syaṃdanena jahi kṣipraṃ rāvaṇaṃ mā ciraṃ kṛthāḥ||
naravyāghra! kṣipravāgi nānu sahāyakanāgiruva ī rathavanneri rāvaṇanannu kòllu. taḍamāḍabeḍa!”
03274015a ityukto rāghavastathyaṃ vaco'śaṃkata mātaleḥ|
03274015c māyeyaṃ rākṣasasyeti tamuvāca vibhīṣaṇaḥ||
idannu kel̤ida rāghavanu mātaliya maitugal̤annu sul̤l̤èṃdu idu rākṣasana māyèyèṃdu til̤iyalu vibhīṣaṇanu avanigè hel̤idanu:
03274016a neyaṃ māyā naravyāghra rāvaṇasya durātmanaḥ|
03274016c tadātiṣṭha rathaṃ śīghramimamaiṃdraṃ mahādyute||
“naravyāghra! idu durātma rāvaṇana māyèyalla. mahādyute! śīghravāgi iṃdrana ī rathavannu eru.”
03274017a tataḥ prahṛṣṭaḥ kākutsthastathetyuktvā vibhīṣaṇaṃ|
03274017c rathenābhipapātāśu daśagrīvaṃ ruṣānvitaḥ||
āga kākutsthanu saṃtoṣadiṃda hāgèye māḍuttenè èṃdu vibhīṣaṇanigè hel̤i roṣadiṃda rathadalli daśagrīvana kaḍè begane muṃduvarèdanu.
03274018a hāhākṛtāni bhūtāni rāvaṇe samabhidrute|
03274018c siṃhanādāḥ sapaṭahā divi divyāśca nānadan||
rāvaṇaniṃda sadèbaḍiyalpaṭṭa bhūtagal̤u hāhākāra māḍuttiralu diviyalli nagāriya hòḍètadòṃdigè siṃhanādagal̤u kel̤ibaṃdavu.
03274019a sa rāmāya mahāghoraṃ visasarja niśācaraḥ|
03274019c śūlamiṃdrāśaniprakhyaṃ brahmadaṃḍamivodyataṃ||
ā niśācaranu rāmana melè mahāghoravāda, melètti hiḍida brahmadaṃḍadaṃtiruva, mònègal̤ul̤l̤a iṃdrana vajravannu biṭṭanu.
03274020a taccūlamaṃtarā rāmaścicceda niśitaiḥ śaraiḥ|
03274020c taddṛṣṭvā duṣkaraṃ karma rāvaṇaṃ bhayamāviśat||
ā śūlavannu madhyadalliye rāmanu harita bāṇagal̤iṃda tuṃḍarisidanu. ā duṣkara karmavannu noḍida rāvaṇanalli bhayavu āveśagòṃḍitu.
03274021a tataḥ kruddhaḥ sasarjāśu daśagrīvaḥ śitāṃ śarān|
03274021c sahasrāyutaśo rāme śastrāṇi vividhāni ca||
03274022a tato bhuśuṃḍīḥ śūlāṃśca musalāni paraśvadhān|
03274022c śaktīśca vividhākārāḥ śataghnīśca śitakṣurāḥ||
āga kṛddhanāda daśagrīvanu rāmana melè harita bāṇagal̤annu sahasrāru saṃkhyègal̤alli mattu vividha śastragal̤annu – bhuśuṃḍi, śūla, musala, paraśu, vividhākarada śaktigal̤annu, mattu nūrāru harita khaḍgagal̤annu - bisuṭanu.
03274023a tāṃ māyāṃ vikṛtāṃ dṛṣṭvā daśagrīvasya rakṣasaḥ|
03274023c bhayātpradudruvuḥ sarve vānarāḥ sarvatodiśaṃ||
rākṣasa daśagrīvana ā vikṛta māyèyannu noḍi bhayadiṃda sarva vānararū èlladikkugal̤igū oḍihodaru.
03274024a tataḥ supatraṃ sumukhaṃ hemapuṃkhaṃ śarottamaṃ|
03274024c tūṇādādāya kākutstho brahmāstreṇa yuyoja ha||
āga kākutsthanu uttama paṃkhagal̤annul̤l̤a, uttama mukhavul̤l̤a, baṃgārada rèkkègal̤annul̤l̤a uttama śaravannu battal̤ikèyiṃda tègèdu adannu brahmāstradiṃda maṃtrisidanu.
03274025a taṃ bāṇavaryaṃ rāmeṇa brahmāstreṇābhimaṃtritaṃ|
03274025c jahṛṣurdevagaṃdharvā dṛṣṭvā śakrapurogamāḥ||
ā śreṣṭha bāṇavannu rāmanu brahmāstradiṃda abhimaṃtrisidudannu noḍi, śakrana netṛtvadalli deva-gaṃdharvaru harṣitarādaru.
03274026a alpāvaśeṣamāyuśca tato'manyaṃta rakṣasaḥ|
03274026c brahmāstrodīraṇāccatrordevagaṃdharvakinnarāḥ||
brahmāstravannu bal̤asidudariṃda ā rākṣasa śatruvina āyussu svalpamātrave idè èṃdu deva- gaṃdharva-kinnararu aṃdukòṃḍaru.
03274027a tataḥ sasarja taṃ rāmaḥ śaramapratimaujasaṃ|
03274027c rāvaṇāṃtakaraṃ ghoraṃ brahmadaṃḍamivodyataṃ||
èttihiḍida brahadaṃḍadaṃtiruva ā apratima ojassina ghora śaravannu rāvaṇanannu mugisalu rāmanu biṭṭanu.
03274028a sa tena rākṣasaśreṣṭhaḥ sarathaḥ sāśvasārathiḥ|
03274028c prajajvāla mahājvālenāgninābhipariṣkṛtaḥ||
agniya mahājvālèyaṃtè uriyuttidda adu rākṣasaśreṣṭhanannu, ratha mattu sārathigal̤òṃdigè suṭṭuhākitu.
03274029a tataḥ prahṛṣṭāstridaśāḥ sagaṃdharvāḥ sacāraṇāḥ|
03274029c nihataṃ rāvaṇaṃ dṛṣṭvā rāmeṇākliṣṭakarmaṇā||
akliṣṭakarmi rāmaniṃda rāvaṇanu hatanādudannu noḍi gaṃdharva-cāraṇaròṃdigè tridaśaru harṣitarādaru.
03274030a tatyajustaṃ mahābhāgaṃ paṃca bhūtāni rāvaṇaṃ|
03274030c bhraṃśitaḥ sarvalokeṣu sa hi brahmāstratejasā||
brahmāstrada tejassiniṃda sarvalokagal̤iṃdalū bhraṃśitanāda ā mahābhāga rāvaṇaniṃda paṃcabhūtagal̤u hòrabiddavu.
03274031a śarīradhātavo hyasya māṃsaṃ rudhirameva ca|
03274031c neśurbrahmāstranirdagdhā na ca bhasmāpyadṛśyata||
avana śarīrada dhātugal̤u, māṃsa, rudhiragal̤u brahmāstradiṃda suṭṭu, bhasvavū ul̤iyadaṃtè māyavādavu.”
samāpti
iti śrī mahābhārate āraṇyaka parvaṇi draupadīharaṇa parvaṇi rāmopākhyāne rāvaṇavadhe catuḥsaptatyadhikadviśatatamo'dhyāya:|
idu mahābhāratada āraṇyaka parvadalli draupadīharaṇa parvadalli rāmopākhyānadalli rāvaṇavadhèyalli innūrāèppatnālkanèya adhyāyavu.