प्रवेश
।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।
श्री कृष्णद्वैपायन वेदव्यास विरचित
श्री महाभारत
आरण्यक पर्व
द्रौपदीहरण पर्व
अध्याय 273
सार
इंद्रजितुविन शरजालदल्लि बद्धरागिद्द राम लक्ष्मणरन्नु विभीषणनु प्रज्ञास्त्रवन्नु बळसि ऎब्बिसि, कुबेरनु कळुहिसिद नीरन्नु कण्णिगॆ हच्चिकॊळ्ळलु कॊट्टु वीररिगॆ अंतर्हितवादुदु काणुवंतॆ माडिदुदु (1-14). लक्ष्मणनु मूरु बाणगळिंद इंद्रजितुवन्नु संहरिसिद्दुदु (15-24). पुत्रवधॆयिंद दुःखितनाद रावणनु कोपदिंद सीतॆयन्नु कॊल्ललु मुंदादाग अविंध्यनु अवनन्नु तडॆदुदु (25-33).
03273001 मार्कंडेय उवाच।
03273001a तावुभौ पतितौ दृष्ट्वा भ्रातरावमितौजसौ।
03273001c बबंध रावणिर्भूयः शरैदोर्गत्तवरैस्तदा।।
मार्कंडेयनु हेळिदनु: “आ अमिततेजस्वि सहोदररिब्बरू कॆळगॆ बिद्दुदन्नु नोडि रावणियु वरगळिंद पडॆद शरगळिंद अवरन्नु बंधिसिदनु.
03273002a तौ वीरौ शरजालेन बद्धाविंद्रजिता रणे।
03273002c रेजतुः पुरुषव्याघ्रौ शकुंताविव पंजरे।।
रणदल्लि इंद्रजितुविनिंद शरजालदल्लि बद्धरागिद्द आ पुरुषव्याघ्ररु पंजरदल्लिद्द ऎरडु पक्षिगळंतॆ कंडुबंदरु.
03273003a तौ दृष्ट्वा पतितौ भूमौ शतशः सायकैश्चितौ।
03273003c सुग्रीवः कपिभिः सार्धं परिवार्य ततः स्थितः।।
03273004a सुषेणमैंदद्विविदैः कुमुदेनांगदेन च।
03273004c हनूमन्नीलतारैश्च नलेन च कपीश्वरः।।
अवरिब्बरू नूरारु बाणगळिंद चुच्चल्पट्टु नॆलद मेलॆ बिद्दिरुवुदन्नु नोडि सुग्रीवनु सुषेण, मैंद, द्विविद, कुमुद, अंगद, हनूमान्, नील, तार मत्तु कपीश्वर नल मॊदलाद कपिगळॊंदिगॆ अवरन्नु सुत्तुवरॆदु निंतुकॊंडनु.
03273005a ततस्तं देशमागम्य कृतकर्मा विभीषणः।
03273005c बोधयामास तौ वीरौ प्रज्ञास्त्रेण प्रबोधितौ।।
आग कृतकर्मि विभीषणनु आ प्रदेशक्कॆ बंदनु मत्तु आ वीररिब्बरन्नू प्रज्ञास्त्रवन्नु प्रयोगिसि ऎब्बिसिदनु.
03273006a विशल्यौ चापि सुग्रीवः क्षणेनोभौ चकार तौ।
03273006c विशल्यया महौषध्या दिव्यमंत्रप्रयुक्तया।।
सुग्रीवनु क्षणदल्लिये अवरिंद बाणगळन्नु कित्तॊगॆदु मुळ्ळुगळिंद मुक्तिनीडुव दिव्यमंत्रद महा औषधियन्नु लेपिसिदनु.
03273007a तौ लब्धसंज्ञौ नृवरौ विशल्यावुदतिष्ठतां।
03273007c गततंद्रीक्लमौ चास्तां क्षणेनोभौ महारथौ।।
ऎच्चॆत्त आ नरवररु बाणगळ रहितरागि मेलॆद्दरु. आ महारथिगळु क्षणदल्लिये युद्धद आयासवन्नु कळॆदुकॊंडरु.
03273008a ततो विभीषणः पार्थ राममिक्ष्वाकुनंदनं।
03273008c उवाच विज्वरं दृष्ट्वा कृतांजलिरिदं वचः।।
पार्थ! आग विभीषणनु इक्ष्वाकुनंदन रामनु विज्वरनादुदन्नु नोडि कैमुगिदु ई मातुगळन्नाडिदनु:
03273009a अयमंभो गृहीत्वा तु राजराजस्य शासनात्।
03273009c गुह्यकोऽभ्यागतः श्वेतात्त्वत्सकाशमरिंदम।।
“अरिंदम! ई गुह्यकनु राजराजन शासनदंतॆ श्वेताद्रियिंद ई नीरन्नु हिडिदु बंदिद्दानॆ.
03273010a इदमंभः कुबेरस्ते महाराजः प्रयच्चति।
03273010c अंतर्हितानां भूतानां दर्शनार्थं परंतप।।
परंतप! महाराज कुबेरनु ई नीरन्नु अंतर्धानरादवर दर्शनक्कागि कळुहिसिकॊट्टिद्दानॆ.
03273011a अनेन स्पृष्टनयनो भूतान्यंतर्हितान्युत।
03273011c भवान्द्रक्ष्यति यस्मै च भवानेतत्प्रदास्यति।।
इदन्नु कण्णिगॆ मुट्टिसिकॊंडरॆ अंतर्हितभूतगळु निनगॆ मत्तु इदन्नु नीनु कॊट्टवरिगॆ काणिसिकॊळ्ळुत्तवॆ.”
03273012a तथेति रामस्तद्वारि प्रतिगृह्यायाथ सत्कृतं।
03273012c चकार नेत्रयोः शौचं लक्ष्मणश्च महामनाः।।
03273013a सुग्रीवजांबवंतौ च हनूमानंगदस्तथा।
03273013c मैंदद्विविदनीलाश्च प्रायः प्लवगसत्तमाः।।
हागॆये आगलॆंदु रामनु आ सत्कृत नीरन्नु स्वीकरिसि कण्णुगळन्नु तॊळॆदुकॊळ्ळलु हागॆये महामनस्वि लक्ष्मणनू, सुग्रीव-जांबवंतरू, हनूमंत-अंगदरू, मैंद, द्विविद, नीलरू मत्तु हॆच्चागि ऎल्ल वानरसत्तमरू माडिदरु.
03273014a तथा समभवच्चापि यदुवाच विभीषणः।
03273014c क्षणेनातींद्रियाण्येषां चक्षूंष्यासन्युधिष्ठिर।।
युधिष्ठिर! आग विभीषणनु हेळिदंतॆये नडॆयितु. क्षणदल्लिये अवर कण्णुगळु अतींद्रियगळादवु.
03273015a इंद्रजित्कृतकर्मा तु पित्रे कर्म तदात्मनः।
03273015c निवेद्य पुनरागच्चत्त्वरयाजिशिरः प्रति।।
कृतकर्मि इंद्रजितुवु माडिमुगिसिद तन्न कॆलसवन्नु तंदॆगॆ तिळिसि त्वरॆयिंद रणरंगद कडॆ पुनः धाविसिदनु.
03273016a तमापतंतं संक्रुद्धं पुनरेव युयुत्सया।
03273016c अभिदुद्राव सौमित्रिर्विभीषणमते स्थितः।।
युद्धमाडलु पुनः बंदिद्द संकृद्धनागिद्द आ शत्रुवन्नु विभीषणन सलहॆयंतॆ सौमित्रियु ऎदुरिसिदनु.
03273017a अकृताह्निकमेवैनं जिघांसुर्जितकाशिनं।
03273017c शरैर्जघान संक्रुद्धः कृतसंज्ञोऽथ लक्ष्मणः।।
ईग ऎच्चरगॊंड लक्ष्मणनु जयदिंद सॊक्किद्द शत्रुवन्नु अवनु आह्नीकवन्नु माडुवुदरॊळगे कॊल्ललु बयसि कुपितनागि शरगळिंद हॊडॆदनु.
03273018a तयोः समभवद्युद्धं तदान्योन्यं जिगीषतोः।
03273018c अतीव चित्रमाश्चर्यं शक्रप्रह्लादयोरिव।।
आग अन्योन्यरन्नु जयिसलु बयसिद अवरीर्वर नडुवॆ, शक्र-प्रह्लादर नडुवॆ नडॆदंतह अतीववाद, विचित्रवू आश्चर्यवू आद युद्धवु नडॆयितु.
03273019a अविध्यदिंद्रजित्तीक्ष्णैः सौमित्रिं मर्मभेदिभिः।
03273019c सौमित्रिश्चानलस्पर्शैरविध्यद्रावणिं शरैः।।
इंद्रजितुवु सौमित्रियन्नु तीक्ष्णवाद मर्मभेदि शरगळिंद चुच्चलु सौमित्रियु मुट्टलु बॆंकियंतिरुव शरगळिंद रावणियन्नु हॊडॆदनु.
03273020a सौमित्रिशरसंस्पर्शाद्रावणिः क्रोधमूर्चितः।
03273020c असृजल्लक्ष्मणायाष्टौ शरानाशीविषोपमान्।।
सौमित्रिय बाणगळु तागि क्रोधमूर्छितनाद रावणियु लक्ष्मणन मेलॆ विषपूरित सर्पगळंतिरुव बाणगळन्नु प्रयोगिसिदनु.
03273021a तस्यासून्पावकस्पर्शैः सौमित्रिः पत्रिभिस्त्रिभिः।
03273021c यथा निरहरद्वीरस्तन्मे निगदतः शृणु।।
सौमित्रियु हेगॆ पुक्कगळिरुव, मुट्टलु बॆंकियंतिरुव मूरु बाणगळिंद आ वीरनन्नु कॊंदनॆंदु नानु हेळुवुदन्नु केळु.
03273022a एकेनास्य धनुष्मंतं बाहुं देहादपातयत्।
03273022c द्वितीयेन सनाराचं भुजं भूमौ न्यपातयत्।।
ऒंदरिंद धनुस्सन्नु हिडिदिद्द बाहुवन्नु देहदिंद बीळिसिदनु. ऎरडनॆयदरिंद उक्किन बाणगळन्नु हिडिदिद्द भुजवन्नु धरॆगॆ बीळिसिदनु.
03273023a तृतीयेन तु बाणेन पृथुधारेण भास्वता।
03273023c जहार सुनसं चारु शिरो भ्राजिष्णुकुंडलं।।
हॊळॆयुत्तिरुव, अगल मॊनॆयिरिव मूरनॆय बाणदिंद अवन सुंदरमूगिन, सुंदरवागिद्द कुंडलगळिंद हॊळॆयुत्तिद्द शिरवन्नु कत्तरिसिदनु.
03273024a विनिकृत्तभुजस्कंधं कबंधं भीमदर्शनं।
03273024c तं हत्वा सूतमप्यस्त्रैर्जघान बलिनां वरः।।
भुज मत्तु तोळुगळन्नु कत्तरिसल्पट्ट अवन देहवु भीकरवागि कंडितु. अवनन्नु कॊंदनंतर आ बलिगळल्लि श्रेष्ठनु अवन सारथियन्नू कॊंदनु.
03273025a लंकां प्रवेशयामासुर्वाजिनस्तं रथं तदा।
03273025c ददर्श रावणस्तं च रथं पुत्रविनाकृतं।।
कुदुरॆगळु रथवन्नु लंकॆगॆ कॊंडॊय्यलु रावणनु पुत्रनिंद बरिदागिद्द आ रथवन्नु नोडिदनु.
03273026a स पुत्रं निहतं दृष्ट्वा त्रासात्संभ्रांतलोचनः।
03273026c रावणः शोकमोहार्तो वैदेहीं हंतुमुद्यतः।।
पुत्रनु हतनादुदन्नु नोडिदाग अवन कण्णुगळु भयदिंद ओलाडिदवु. शोकमोहार्तनाद रावणनु वैदेहियन्नु कॊल्ललु मुंदुवरॆदनु.
03273027a अशोकवनिकास्थां तां रामदर्शनलालसां।
03273027c खड्गमादाय दुष्टात्मा जवेनाभिपपात ह।।
अशोकवनदल्लि रामन दर्शनक्कागि कातरिसि निंतिद्द अवळ बळिगॆ दुष्टात्मनु खड्गवन्नु हिडिदु ओडिबंदनु.
03273028a तं दृष्ट्वा तस्य दुर्बुद्धेरविंध्यः पापनिश्चयं।
03273028c शमयामास संक्रुद्धं श्रूयतां येन हेतुना।।
आ दुर्बुद्धिय पापनिश्चयवन्नु कंड अविंध्यनु आ संकृद्धनन्नु याव कारणवन्नु हेळि तण्णगागिसिदनु ऎन्नुवुदन्नु केळबेकु.
03273029a महाराज्ये स्थितो दीप्ते न स्त्रियं हंतुमर्हसि।
03273029c हतैवैषा यदा स्त्री च बंधनस्था च ते गृहे।।
03273030a न चैषा देहभेदेन हता स्यादिति मे मतिः।
“महाराजनागि बॆळगुव स्थितियल्लिरुववनु स्त्रीयन्नु कॊल्लबारदु. निन्न गृहदल्लि बंधियागिरुव स्त्रीयु हतळादंतॆ. देहदिंद बेरॆयागिरदिद्दरू हतळादंतॆ ऎंदु नन्न मत.
03273030c जहि भर्तारमेवास्या हते तस्मिन् हता भवेत्।।
03273031a न हि ते विक्रमे तुल्यः साक्षादपि शतक्रतुः।
03273031c असकृद्धि त्वया सेंद्रास्त्रासितास्त्रिदशा युधि।।
इवळ गंडनन्नु कॊल्लु. अदरिंद इवळु हतळागुत्ताळॆ. साक्षात् शतक्रतुवू कूड विक्रमदल्लि निन्न समनल्ल. नीनु युद्धदल्लि अनेक बारि इंद्रनन्नू त्रिदशरन्नू भयपडिसिद्दीयॆ.”
03273032a एवं बहुविधैर्वाक्यैरविंध्यो रावणं तदा।
03273032c क्रुद्धं संशमयामास जगृहे च स तद्वचः।।
ई रीति बहुविधद वाक्यगळिंद अविंध्यनु कृद्धनाद रावणनन्नु संतयिसलु अवन वचनवन्नु स्वीकरिसिदनु.
03273033a निर्याणे स मतिं कृत्वा निधायासिं क्षपाचरः।
03273033c आज्ञापयामास तदा रथो मे कल्प्यतामिति।।
आ निशाचरनु ताने हॊरडलु निश्चयिसिदनु. खड्गवन्नु हिडिदु “नन्न रथवन्नु सिद्धपडिसि!” ऎंदु अज्ञापिसिदनु.”
समाप्ति
इति श्री महाभारते आरण्यक पर्वणि द्रौपदीहरण पर्वणि रामोपाख्याने इंद्रजिद्वधे त्रिसप्तत्यधिकद्विशततमोऽध्याय:।
इदु महाभारतद आरण्यक पर्वदल्लि द्रौपदीहरण पर्वदल्लि रामोपाख्यानदल्लि इंद्रजितु वधॆयल्लि इन्नूराऎप्पत्मूरनॆय अध्यायवु.