pravēśa
।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।
śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita
śrī mahābhārata
āraṇyaka parva
draupadīharaṇa parva
adhyāya 269
sāra
yuddhavarṇane (1-14)
03269001 mārkaṁḍēya uvāca।
03269001a tatō niviśamānāṁstānsainikānrāvaṇānugāḥ।
03269001c abhijagmurgaṇānēkē piśācakṣudrarakṣasāṁ।।
03269002a parvaṇaḥ pūtanō jaṁbhaḥ kharaḥ krōdhavaśō hariḥ।
03269002c prarujaścārujaścaiva praghasaścaivamādayaḥ।।
mārkaṁḍēyanu hēḷidanu: “āga sainikaru alli bīḍubiṭṭiralu, avarannu rāvaṇana kelavu piśāca mattu rākṣasa anucararu - parvaṇa, pūtana, jaṁbha, khara, krōdhavaśa, hari, praruja, aruja, praghāsa mattitararu - ākramaṇamāḍidaru.
03269003a tatō'bhipatatāṁ tēṣāmadr̥śyānāṁ durātmanāṁ।
03269003c aṁtardhānavadhaṁ tajñaścakāra sa vibhīṣaṇaḥ।।
03269004a tē dr̥śyamānā haribhirbalibhirdūrapātibhiḥ।
03269004c nihatāḥ sarvaśō rājanmahīṁ jagmurgatāsavaḥ।।
ā durātmaru adr̥śyarāgi ākramaṇa māḍidaru. ādare vibhīṣaṇanu avara aṁtardhānatvavannu konegāḷisidanu. rājan! avaru kāṇuvaṁtādāga balaśāligaḷu dūrahāraballavarū āda kapigaḷu avarellarannū koṁdaru mattu avaru sattu neladamēle biddaru.
03269005a amr̥ṣyamāṇaḥ sabalō rāvaṇō niryayāvatha।
03269005c vyūhya cauśanasaṁ vyūhaṁ harīnsarvānahārayat।।
idannu sahisalāradē rāvaṇanu, ellakapigaḷannū saṁharisuva uddēśadiṁda uśānasana vyūhavannu racisi tanna baladoṁdige horabaṁdanu.
03269006a rāghavastvabhiniryāya vyūḍhānīkaṁ daśānanaṁ।
03269006c bārhaspatyaṁ vidhiṁ kr̥tvā pratyavyūhanniśācaraṁ।।
rāghavanādarū br̥haspatiya vyūharacaneyannu māḍi niśācara daśānanana sēneyannu edurisi muṁdebaṁdanu.
03269007a samētya yuyudhē tatra tatō rāmēṇa rāvaṇaḥ।
03269007c yuyudhē lakṣmaṇaścaiva tathaivēṁdrajitā saha।।
03269008a virūpākṣēṇa sugrīvastārēṇa ca nikharvaṭaḥ।
03269008c tuṁḍēna ca nalastatra paṭuśaḥ panasēna ca।।
alli rāma-rāvaṇaru yuddhadalli seṇasāḍidaru. hāgeyē lakṣmaṇanu iṁdrajituvinoṁdige, sugrīvanu virūpākṣanoṁdige, nikharavratanu tāranoṁdige, nalanu tuṁḍanoṁdige, mattu paṭuṣanu panasanoṁdige yuddha māḍidaru.
03269009a viṣahyaṁ yaṁ hi yō mēnē sa sa tēna samēyivān।
03269009c yuyudhē yuddhavēlāyāṁ svabāhubalamāśritaḥ।।
yārannu yuddhadalli sarisāṭiyeṁdu parigaṇisidarō avaroṁdige yuddhada vēḷegaḷalli svabāhubalavannu āśrayisi yuddhamāḍidaru.
03269010a sa saṁprahārō vavr̥dhē bhīrūṇāṁ bhayavardhanaḥ।
03269010c lōmasaṁharṣaṇō ghōraḥ purā dēvāsurē yathā।।
ā hoḍedāṭavu hēḍigaḷa bhayavannu heccumāḍitu. mainavirēḷisuva ā ghōra yuddhavu hiṁde naḍeda dēvāsurara yuddhadaṁtittu.
03269011a rāvaṇō rāmamānarcaccaktiśūlāsivr̥ṣṭibhiḥ।
03269011c niśitairāyasaistīkṣṇai rāvaṇaṁ cāpi rāghavaḥ।।
rāvaṇanu rāmana mēle śakti, śūla mattu khaḍgagaḷa maḷeyannu surisalu, rāghavanū kūḍa rāvaṇanannu harita tīkṣṇa ukkina śaragaḷiṁda ākramaṇamāḍidanu.
03269012a tathaivēṁdrajitaṁ yattaṁ lakṣmaṇō marmabhēdibhiḥ।
03269012c iṁdrajiccāpi saumitriṁ bibhēda bahubhiḥ śaraiḥ।।
hāgeyē lakṣmaṇanu jāgarūkanāgidda iṁdrajituvannu marmabhēdi śaragaḷiṁda ghātigoḷisalu iṁdrajituvū kūḍa saumitriyannu bahuśaragaḷiṁda bhēdisidanu.
03269013a vibhīṣaṇaḥ prahastaṁ ca prahastaśca vibhīṣaṇaṁ।
03269013c khagapatraiḥ śaraistīkṣṇairabhyavarṣadgatavyathaḥ।।
vibhīṣaṇanu prahastana mēle mattu prahastanu vibhīṣaṇana mēle ēnū ciṁtisadē pakṣigaḷa rekkegaḷuḷḷa, tīkṣṇabāṇagaḷannu hoḍedaru.
03269014a tēṣāṁ balavatāmāsīnmahāstrāṇāṁ samāgamaḥ।
03269014c vivyathuḥ sakalā yēna trayō lōkāścarācarāḥ।।
alli balavattāda mahāstragaḷa samāgamavāguttittu. idariṁda mūru lōkagaḷa sakala carācararū vyākularādaru.”
samāpti
iti śrī mahābhāratē āraṇyaka parvaṇi draupadīharaṇa parvaṇi rāmōpākhyānē rāmarāvaṇadvaṁdvayuddhē ēkōnasaptatyadhikadviśatatamō'dhyāya:।
idu mahābhāratada āraṇyaka parvadalli draupadīharaṇa parvadalli rāmōpākhyānadalli rāmarāvaṇadvaṁdvayuddhadalli innūrāaravattoṁbhattaneya adhyāyavu.