266 रामोपाख्याने हनुमप्रत्यागमनः

प्रवेश

।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।

श्री कृष्णद्वैपायन वेदव्यास विरचित

श्री महाभारत

आरण्यक पर्व

द्रौपदीहरण पर्व

अध्याय 266

सार

चातुर्मासवु मुगिदरू सुग्रीवनु सीतॆयन्नु हुडुकुवॆनॆंब तन्न प्रतिज्ञॆयंतॆ नडॆदुकॊळ्ळलिल्लवॆंदु कोपगॊंड रामनु लक्ष्मणनन्नु अवनल्लिगॆ कळुहिसिद्दुदु (1-11). सीतॆयन्नु हुडुकलु ऎल्ल दिक्कुगळिगू वानररन्नु कळुहिसियागिदॆयॆंदु हेळिदुदु; दक्षिणदिक्किगॆ होदवरन्नु बिट्टु बेरॆ ऎल्लरू बंदु सीतॆयु काणद वरदि नीडिदुदु (12-24). सीतॆयन्नु नोडिदॆनॆंदु हनुमंतनु रामनिगॆ हेळुवुदु (25-26). हनुमंतनु तानु सीतॆयन्नु हेगॆ कंडनॆंदु संपूर्णवागि रामनिगॆ वरदि माडिदुदु; रामनु अवनन्नु सत्करिसिदुदु (37-68).

03266001 मार्कंडेय उवाच।
03266001a राघवस्तु ससौमित्रिः सुग्रीवेणाभिपालितः।
03266001c वसन् माल्यवतः पृष्ठे ददर्श विमलं नभः।।

मार्कंडेयनु हेळिदनु: “सुग्रीवन रक्षणॆयल्लि सौमित्रियॊडनॆ माल्यवत शिखरदल्लि चातुर्मासगळन्नु कळॆद राघवनु मोडविल्लद आगसवन्नु नोडिदनु.

03266002a स दृष्ट्वा विमले व्योम्नि निर्मलं शशलक्षणं।
03266002c ग्रहनक्षत्रताराभिरनुयातममित्रहा।।

आ अमित्रहनु विमल व्योमियल्लि ग्रह, नक्षत्र तारॆगळिंद हिंबालिसिकॊंडु होगुत्तिद्द निर्मल शशियन्नु कंडनु.

03266003a कुमुदोत्पलपद्मानां गंधमादाय वायुना।
03266003c महीधरस्थः शीतेन सहसा प्रतिबोधितः।।

गाळिय हॊत्तु तंद अरळिद कुमुद मत्तु कवलगळ सुवासनॆयन्नु मूसिदनु मत्तु आ पर्वतमेलिद्द अवनु तक्षणवे प्रचोदितनादनु.

03266004a प्रभाते लक्ष्मणं वीरमभ्यभाषत दुर्मनाः।
03266004c सीतां संस्मृत्य धर्मात्मा रुद्धां राक्षसवेश्मनि।।

बॆळिग्गॆ धर्मात्मनु राक्षसन मनॆयल्लि सीतॆयु बंधियागिरुवुदन्नु नॆनपिसिकॊंडु मनस्सु कॆट्टुहोगि वीर लक्ष्मणनिगॆ हेळिदनु:

03266005a गच्च लक्ष्मण जानीहि किष्किंधायां कपीश्वरं।
03266005c प्रमत्तं ग्राम्यधर्मेषु कृतघ्नं स्वार्थपंडितं।।

“होगु लक्ष्मण! किष्किंधॆयल्लि ग्राम्यधर्मदल्लि प्रमत्तनागिरुव, कृतघ्न, स्वार्थद कुरिते योचिसुत्तिरुव कपीश्वरनन्नु तिळिदुबा!

03266006a योऽसौ कुलाधमो मूढो मया राज्येऽभिषेचितः।
03266006c सर्ववानरगोपुच्चा यमृक्षाश्च भजंति वै।।
03266007a यदर्थं निहतो वाली मया रघुकुलोद्वह।
03266007c त्वया सह महाबाहो किष्किंधोपवने तदा।।

यारन्नु नानु सर्ववानरर मत्तु करडिगळ राजनन्नागि अभिषेकिसिदॆनो मत्तु रघुकुलोद्धह! महाबाहो! यारिगोस्कर नानु अंदु किष्किंधॆय उपवनदल्लि निन्न जॊतॆगूडि वालियन्नु संहरिसिदॆनो अवनु कुलाधम मत्तु मूढ.

03266008a कृतघ्नं तमहं मन्ये वानरापसदं भुवि।
03266008c यो मामेवंगतो मूढो न जानीतेऽद्य लक्ष्मण।।

लक्ष्मण! आ कृतघ्ननन्नु नानु भुवियल्लिये अती कॆट्ट वानरनॆंदु तिळियुत्तेनॆ. याकॆंदरॆ आ मूढनु नन्न परिस्थितिय कुरितु योचिसुत्तले इल्ल.

03266009a असौ मन्ये न जानीते समयप्रतिपादनं।
03266009c कृतोपकारं मां नूनमवमन्याल्पया धिया।।

अवनिगॆ ऒप्पंदवन्नु मन्निसि नडॆदुकॊळ्ळुवुदु गॊत्तिल्लवॆंदु ननगन्निसुत्तदॆ. मत्तु अवन अल्प बुद्धियल्लि उपकारमाडिद नन्नन्नु कीळागि परिगणिसुत्तिद्दानॆ.

03266010a यदि तावदनुद्युक्तः शेते कामसुखात्मकः।
03266010c नेतव्यो वालिमार्गेण सर्वभूतगतिं त्वया।।

अवनु अल्लि कामसुखदल्लि तन्नन्नु तॊडगिसिकॊंडु सोमारियागि मलगिद्दानादरॆ अवनन्नु नीनु ऎल्लरू होगुव वालिय मार्गक्कॆ अट्टबेकु.

03266011a अथापि घटतेऽस्माकमर्थे वानरपुंगवः।
03266011c तमादायैहि काकुत्स्थ त्वरावान्भव मा चिरं।।

काकुत्स्थ! ईगलादरू आ वानरपुंगवनु नम्म कार्यदल्लि निरतनागिद्दानादरॆ अवनन्नु इल्लिगॆ करॆदु ता. त्वरॆमाडु. तडमाडबेड.”

03266012a इत्युक्तो लक्ष्मणो भ्रात्रा गुरुवाक्यहिते रतः।
03266012c प्रतस्थे रुचिरं गृह्य समार्गणगुणं धनुः।
03266012e किष्किंधाद्वारमासाद्य प्रविवेशानिवारितः।।

अण्णनु हीगॆ हेळलु हिरियर वाक्यहितरत लक्ष्मणनु सुंदर गुणयुक्त मार्गणदिंद कूडिद धनुस्सन्नु हिडिदु किष्किंधॆय द्वारवन्नु तलुपि यारिंदलू तडॆयल्पडदे प्रवेशिसिदनु.

03266013a सक्रोध इति तं मत्वा राजा प्रत्युद्ययौ हरिः।
03266013c तं सदारो विनीतात्मा सुग्रीवः प्लवगाधिपः।
03266013e पूजया प्रतिजग्राह प्रीयमाणस्तदर्हया।।

अवनु कुपितनागिद्दानॆ ऎंदु परिगणिसिद कपिराजनु अवनन्नु भेटियागलु हॊरबंदनु. कपिगळ राज सुग्रीवनु तन्न सतियॊडनॆ विनीतनागि बंदु पूजिसि प्रीतियिंद अवनन्नु बरमाडिकॊंडनु.

03266014a तमब्रवीद्रामवचः सौमित्रिरकुतोभयः।
03266014c स तत्सर्वमशेषेण श्रुत्वा प्रह्वः कृतांजलिः।।

आग सौमित्रियु स्वल्पवू भयपडदे बग्गि, अंजली बद्धनागि रामन मातुगळन्नु संपूर्णवागि अवनिगॆ हेळिदनु.

03266015a सभृत्यदारो राजेंद्र सुग्रीवो वानराधिपः।
03266015c इदमाह वचः प्रीतो लक्ष्मणं नरकुंजरं।।

राजेंद्र! सेवकरु मत्तु सतियॊडनॆ वानराधिप सुग्रीवनु नरकुंजर लक्ष्मणनिगॆ प्रीतिय ई मातुगळन्नु हेळिदनु.

03266016a नास्मि लक्ष्मण दुर्मेधा न कृतघ्नो न निर्घृणः।
03266016c श्रूयतां यः प्रयत्नो मे सीतापर्येषणे कृतः।।

“लक्ष्मण! नानु कॆट्टबुद्दियवनू अल्ल, कृतघ्ननू अल्ल मत्तु निष्करुणियू अल्ल. सीतॆयन्नु हुडुकलु एनेनु प्रयत्नगळन्नु नानु माडिद्देनॆ ऎन्नुवुदन्नु केळबेकु.

03266017a दिशः प्रस्थापिताः सर्वे विनीता हरयो मया।
03266017c सर्वेषां च कृतः कालो मासेनागमनं पुनः।।

परिणित कपिगळन्नु नानु ऎल्ल दिक्कुगळल्लियू कळुहिसिद्देनॆ. ऒंदु तिंगळॊळगॆ निर्धिष्ट दिवसदंदु ऎल्लरू मरळि बरुववरिद्दारॆ.

03266018a यैरियं सवना साद्रिः सपुरा सागरांबरा।
03266018c विचेतव्या मही वीर सग्रामनगराकरा।।

अवरॆल्लरू ई सागरांबरॆ भूमियन्नु, काडुगळन्नु, पर्वतगळन्नु, नगरगळन्नु, ग्रामगळन्नु, पट्टणगळन्नु मत्तु गणिगळन्नु सेरि ऎल्लॆडॆयू हुडुकुत्तारॆ.

03266019a स मासः पंचरात्रेण पूर्णो भवितुमर्हति।
03266019c ततः श्रोष्यसि रामेण सहितः सुमहत्प्रियं।।

इन्नु ऐदु रात्रिगळल्लि तिंगळु पूर्णवागुत्तदॆ. आग रामनॊडनॆ नानु माडिद प्रिय कार्यद कुरितु केळुत्तीयॆ.”

03266020a इत्युक्तो लक्ष्मणस्तेन वानरेंद्रेण धीमता।
03266020c त्यक्त्वा रोषमदीनात्मा सुग्रीवं प्रत्यपूजयत्।।

आ धीमंत वानरेंद्रनु हीगॆ हेळलु लक्ष्मणनु रोषवन्नु बिट्टु सुग्रीवनन्नु प्रतिपूजिसिदनु.

03266021a स रामं सहसुग्रीवो माल्यवत्पृष्ठमास्थितं।
03266021c अभिगम्योदयं तस्य कार्यस्य प्रत्यवेदयत्।।

सुग्रीवनन्नु जॊतॆयल्लि करॆदुकॊंडु माल्यपर्वतद मेलिद्द रामनल्लिगॆ होगि अवन कार्यद कुरितु वरदिमाडिदनु.

03266022a इत्येवं वानरेंद्रास्ते समाजग्मुः सहस्रशः।
03266022c दिशस्तिस्रो विचित्याथ न तु ये दक्षिणां गताः।।

मातुकॊट्टंतॆ मूरु दिक्कुगळिंद सहस्रारु वानरेंद्ररु बंदु सेरिदरु. आदरॆ दक्षिणक्कॆ होदवरु बरलिल्ल.

03266023a आचख्युस्ते तु रामाय महीं सागरमेखलां।
03266023c विचितां न तु वैदेह्या दर्शनं रावणस्य वा।।

अवरु रामनिगॆ सागरमेखलॆ महियन्नु हुडुकिदरू वैदेहिय अथवा रावणन दर्शनवागलिल्लवॆंदु हेळिदरु.

03266024a गतास्तु दक्षिणामाशां ये वै वानरपुंगवाः।
03266024c आशावांस्तेषु काकुत्स्थः प्राणानार्तोऽप्यधारयत्।।

दक्षिणक्कॆ होगिद्द वानरपुंगवर मेलॆ आसॆयन्निट्टु काकुत्स्थनु तन्न आर्त प्राणवन्नु सहिसिकॊंडिद्दनु.

03266025a द्विमासोपरमे काले व्यतीते प्लवगास्ततः।
03266025c सुग्रीवमभिगम्येदं त्वरिता वाक्यमब्रुवन्।।

ऎरडु तिंगळुगळु कळॆयलु कॆलवु कपिगळु त्वरॆयिंद सुग्रीवन बळिबंदु ई मातुगळन्नाडिदरु.

03266026a रक्षितं वालिना यत्तत्स्फीतं मधुवनं महत्।
03266026c त्वया च प्लवगश्रेष्ठ तद्भुंक्ते पवनात्मजः।।
03266027a वालिपुत्रोऽम्गदश्चैव ये चान्ये प्लवगर्षभाः।
03266027c विचेतुं दक्षिणामाशां राजन्प्रस्थापितास्त्वया।।

“कपिश्रेष्ठ! राजन्! यत्नपट्टु वालि मत्तु ईग नीनु रक्षिसुत्तिरुव महा मधुवनवन्नु निन्निंद दक्षिण दिक्किगॆ कळुहिसल्पट्ट पवनात्मज, वालिपुत्र अंगद मत्तु इतर कपिवीररु आनंदिसुत्तिद्दारॆ.”

03266028a तेषां तं प्रणयं श्रुत्वा मेने स कृतकृत्यतां।
03266028c कृतार्थानां हि भृत्यानामेतद्भवति चेष्टितं।।

अवर ई आटवन्नु केळि अवरु यशस्विगळागिद्दारॆंदु अवनु तिळिदनु. कृतार्थराद सेवकरे ई रीतिय चेष्टॆगळन्नु माडुत्तारॆ.

03266029a स तद्रामाय मेधावी शशंस प्लवगर्षभः।
03266029c रामश्चाप्यनुमानेन मेने दृष्टां तु मैथिलीं।।

आ मेधावी प्लवगर्षभनु अदन्नु हेळलु रामनू कूड अवरु मैथिलियन्नु कंडिद्दारॆ ऎंदु अनुमानिसिदनु.

03266030a हनूमत्प्रमुखाश्चापि विश्रांतास्ते प्लवंगमाः।
03266030c अभिजगुर्हरींद्रं तं रामलक्ष्मणसन्निधौ।।
03266031a गतिं च मुखवर्णं च दृष्ट्वा रामो हनूमतः।
03266031c अगमत्प्रत्ययं भूयो दृष्टा सीतेति भारत।।

हनूमंत मत्तु इतर कपिप्रमुखरु विश्रांतियन्नु पडॆदु राम-लक्ष्मणर सन्निधियल्लिद्द कपींद्रन बळि बंदरु. भारत! हनूमंतन नडिगॆ मत्तु मुखवर्णवन्नु नोडि रामनु इवनु सीतॆयन्नु नोडिये बरुत्तिद्दानॆ ऎंदु तिळिदनु.

03266032a हनूमत्प्रमुखास्ते तु वानराः पूर्णमानसाः।
03266032c प्रणेमुर्विधिवद्रामं सुग्रीवं लक्ष्मणं तथा।।

हनूमंतन नायकत्वदल्लि आ वानररु मनतुंबिदवरागि राम, सुग्रीव, मत्तु लक्ष्मणरिगॆ विधिवत्तागि नमस्करिसिदरु.

03266033a तानुवाचागतान्रामः प्रगृह्य सशरं धनुः।
03266033c अपि मां जीवयिष्यध्वमपि वः कृतकृत्यता।।

शरगळॊंदिगॆ धनुस्सन्नु ऎत्तिहिडिदु रामनु हॊसतागि बंदिद्द अवरिगॆ केळिदनु: “नन्न जीववन्नु मरळि तंदिद्दीरा? नीवु कृतकृत्यरागिद्दीरा?

03266034a अपि राज्यमयोध्यायां कारयिष्याम्यहं पुनः।
03266034c निहत्य समरे शत्रूनाहृत्य जनकात्मजां।।

ईग नानु समरदल्लि शत्रुगळन्नु संहरिसि जनकात्मजॆयन्नु पुनः पडॆदुकॊंडु अयोध्या राज्यवन्नु आळबल्लॆने?

03266035a अमोक्षयित्वा वैदेहीमहत्वा च रिपून्रणे।
03266035c हृतदारोऽवधूतश्च नाहं जीवितुमुत्सहे।।

रणदल्लि रिपुगळन्नु संहरिसि वैदेहियन्नु बिडिसिकॊळ्ळदे, पत्नियन्नु कळॆदुकॊंड मत्तु हॊरगट्टल्पट्ट नानु जीविसलारॆ!”

03266036a इत्युक्तवचनं रामं प्रत्युवाचानिलात्मजः।
03266036c प्रियमाख्यामि ते राम दृष्टा सा जानकी मया।।

रामन ई मातुगळिगॆ उत्तरवागि अनिलात्मजनु हेळिदनु: “राम! निनगॆ प्रियवादुदन्नु हेळुत्तेनॆ. नानु जानकियन्नु नोडिदॆ!

03266037a विचित्य दक्षिणामाशां सपर्वतवनाकरां।
03266037c श्रांताः काले व्यतीते स्म दृष्टवंतो महागुहां।।

पर्वत, कानन मत्तु गणिगळ सहित दक्षिणदल्लॆल्ला हुडुकाडि तुंबा आयासगॊंडॆवु. हीगॆ समयवु कळॆयलु ऒंदु महागुहॆयन्नु कंडॆवु.

03266038a प्रविशामो वयं तां तु बहुयोजनमायतां।
03266038c अंधकारां सुविपिनां गहनां कीटसेवितां।।

बहुयोजन विस्तीर्णवागिद्द, कत्तलॆकविदिद्द, दट्टवू गहनवू, कीटगळिंद तुंबिद्द अदन्नु नावु प्रवेशिसिदॆवु.

03266039a गत्वा सुमहदध्वानमादित्यस्य प्रभां ततः।
03266039c दृष्टवंतः स्म तत्रैव भवनं दिव्यमंतरा।।

तुंबा दूरदवरॆगॆ होदनंतर सूर्यन किरणगळन्नु मत्तु अल्लिये हत्तिरदल्लि दिव्य भवनवॊंदन्नु कंडॆवु.

03266040a मयस्य किल दैत्यस्य तदासीद्वेश्म राघव।
03266040c तत्र प्रभावती नाम तपोऽतप्यत तापसी।।

राघव! अदु दैत्य मयन मनॆयागित्तु. अल्लि प्रभावती ऎंब हॆसरिन तापसियु तपस्सन्नु तपिसुत्तिद्दळु.

03266041a तया दत्तानि भोज्यानि पानानि विविधानि च।
03266041c भुक्त्वा लब्धबलाः संतस्तयोक्तेन पथा ततः।।
03266042a निर्याय तस्मादुद्देशात्पश्यामो लवणांभसः।
03266042c समीपे सःयमलयौ दर्दुरं च महागिरिं।।

अवळु नीडिद विविध भोजन पानीयगळन्नु सेविसि, शक्तियन्नु पडॆदुकॊंडु, आ प्रदेशदिंद अवळु सूचिसिद दारियल्लिये हॊरटु दुर्धरवाद सह्य मत्तु मलय महागिरिगळ समीपदल्लि लवणांभसवन्नु कंडॆवु.

03266043a ततो मलयमारुह्य पश्यंतो वरुणालयं।
03266043c विषण्णा व्यथिताः खिन्ना निराशा जीविते भृशं।।
03266044a अनेकशतविस्तीर्णं योजनानां महोदधिं।
03266044c तिमिनक्रझषावासं चिंतयंतः सुदुःखिताः।।

आग मलयवन्नु एरि, वरुणालयवन्नु नोडुत्ता विषण्णरू व्यथितरू, खिन्नरू, मत्तु जीवनदल्लि तुंबा निराशॆयुळ्ळवरू आदॆवु. अनेक शतयोजन विस्तीर्णवागिद्द, तिमिंगिलु, मॊसळॆ मत्तु महामीनुगळिद्द आ महासागरवन्नु नोडि चिंतिसुत्ता बहळ दुःखितरादॆवु.

03266045a तत्रानशनसंकल्पं कृत्वासीना वयं तदा।
03266045c ततः कथांते गृध्रस्य जटायोरभवत्कथा।।

अल्लि नावु मरणपर्यंत उपवासवागिरलु संकल्पिसिकॊंडिरलु, हागॆये मातनाडिकॊंडिरुवाग हद्दु जटायुविन विषयवु बंदितु.

03266046a ततः पर्वतशृंगाभं घोररूपं भयावहं।
03266046c पक्षिणं दृष्टवंतः स्म वैनतेयमिवापरं।।

आग नावु पर्वतशिखरदष्टु दॊड्डदागिद्द, घोररूपि, भयवन्नुंटुमाडुव इन्नॊब्ब वैनतेयनो अंतिरुव पक्षियन्नु कंडॆवु.

03266047a सोऽस्मानतर्कयद्भोक्तुमथाभ्येत्य वचोऽब्रवीत्।
03266047c भोः क एष मम भ्रातुर्जटायोः कुरुते कथां।।

नम्मन्नु भक्षिसलु योचिसुत्तिद्द अवनु हत्तिर बंदु हेळिदनु: “भो! नन्न सहोदर जटायुविन कुरितु मातनाडुत्तिरुववरु यारु?

03266048a संपातिर्नाम तस्याहं ज्येष्ठो भ्राता खगाधिपः।
03266048c अन्योन्यस्पर्धयारूढावावामादित्यसंसदं।।

अवन हिरिय अण्ण संपातियॆंब हॆसरिन खगाधिपनु नानु. अन्योन्यरॊडनॆ सर्धॆयल्लि नावु आदित्यन संसत्तिन वरॆगॆ हारि होगिद्दॆवु.

03266049a ततो दग्धाविमौ पक्षौ न दग्धौ तु जटायुषः।
03266049c तदा मे चिरदृष्टः स भ्राता गृध्रपतिः प्रियः।
03266049e निर्दग्धपक्षः पतितो ह्यहमस्मिन्महागिरौ।।

आग नन्न ई रॆक्कॆगळु सुट्टुहोगिद्दवु. आदरॆ जटायुविनवु सुडलिल्ल. आग बहळ समयदिंद ननगॆ काणदिद्द नन्न प्रिय तम्मनु हद्दुगळ राजनादनु. रॆक्कॆगळु सुट्टुहोद नानु ई महागिरिय मेलॆ बिद्दॆ.”

03266050a तस्यैवं वदतोऽस्माभिर्हतो भ्राता निवेदितः।
03266050c व्यसनं भवतश्चेदं संक्षेपाद्वै निवेदितं।।

अवनु हीगॆ हेळलु नावु अवन तम्मनु हतनादुदन्नु हेळिदॆवु. निन्न व्यसनद कुरितू संक्षेपवागि अवनिगॆ हेळिदॆवु.

03266051a स संपातिस्तदा राजं श्रुत्वा सुमहदप्रियं।
03266051c विषण्णचेताः पप्रच्च पुनरस्मानरिंदम।।

अरिंदम! राजन्! तुंबा अप्रियवादुदन्नु केळि संपातियु विषण्णचेतसनागि पुनः केळिदनु:

03266052a कः स रामः कथं सीता जटायुश्च कथं हतः।
03266052c इच्चामि सर्वमेवैतच्च्रोतुं प्लवगसत्तमाः।।

“ई रामनारु? सीतॆयु हेगॆ अपहरिसल्पट्टळु? जटायुवु हेगॆ हतनादनु? कपिसत्तमरे! इवॆल्लवन्नू केळ बयसुत्तेनॆ.”

03266053a तस्याहं सर्वमेवैतं भवतो व्यसनागमं।
03266053c प्रायोपवेशने चैव हेतुं विस्तरतोऽब्रुवं।।

अवनिगॆ नानु निनगॆ बंदॊदगिद व्यसनगळॆल्लवन्नू, मत्तु नावु प्रायोपवेश कैगॊंडिरुवुदक्कॆ कारणगळन्नु विस्तारवागि हेळिदॆनु.

03266054a सोऽस्मानुत्थापयामास वाक्येनानेन पक्षिराट्।
03266054c रावणो विदितो मह्यं लंका चास्य महापुरी।।

आग आ पक्षिराजनु ई मातुगळिंद नावु मेलक्केळुवंतॆ माडिदनु: “ननगॆ रावण मत्तु अवन महापुरि लंकॆयू गॊत्तु.

03266055a दृष्टा पारे समुद्रस्य त्रिकूटगिरिकंदरे।
03266055c भवित्री तत्र वैदेही न मेऽस्त्यत्र विचारणा।।

समुद्रद आचॆय दडदल्लि त्रिकूटगिरिय कंदरदल्लि नोडिद्देनॆ. अल्लि वैदेहियु इरुत्ताळॆ ऎन्नुवुदरल्लि ननगॆ विचारमाडुवुदेनू इल्ल.”

03266056a इति तस्य वचः श्रुत्वा वयमुत्थाय सत्वराः।
03266056c सागरप्लवने मंत्रं मंत्रयामः परंतप।।

परंतप! अवन ई मातन्नु केळि नावु शीघ्रवे मेलॆद्दु सागरवन्नु हारुवुदर उपायद कुरितु मंत्रालोचिसिदॆवु.

03266057a नाध्यवस्यद्यदा कश्चित्सागरस्य विलंघने।
03266057c ततः पितरमाविश्य पुप्लुवेऽहं महार्णवं।
03266057e शतयोजनविस्तीर्णं निहत्य जलराक्षसीं।।

सागरवन्नु लंघिसलु यारू सिद्धरागलिल्ल. आग नाने नन्न तंदॆयन्नु प्रवेशिसि, जलराक्षसियन्नु संहरिसि, शतयोजन विस्तीर्णद आ महासागरवन्नु हारि दाटिदॆनु.

03266058a तत्र सीता मया दृष्टा रावणांतःपुरे सती।
03266058c उपवासतपःशीला भर्तृदर्शनलालसा।
03266058e जटिला मलदिग्धांगी कृशा दीना तपस्विनी।।

अल्लि रावणन अंतःपुरदल्लि पतिय दर्शनक्कॆ कातरिसिद्द, उपवास मत्तु तपस्सुगळन्नु माडुत्तिद्द, कूदलन्नु गंटु हाकि, कृशळागिद्द, मलिनळागिद्द, दीनळागिद्द, तपस्विनी सती सीतॆयन्नु नानु कंडॆ.

03266059a निमित्तैस्तामहं सीतामुपलभ्य पृथग्विधैः।
03266059c उपसृत्याब्रुवं चार्यामभिगम्य रहोगतां।।

ई बेरॆ बेरॆ लक्षणगळिंद सीतॆयन्नु गुरुतिसिद नानु, अवळ बळि गुप्तवागि होगि ई मातुगळन्नाडिदॆनु:

03266060a सीते रामस्य दूतोऽहं वानरो मारुतात्मजः।
03266060c त्वद्दर्शनमभिप्रेप्सुरिह प्राप्तो विहायसा।।

“सीते! रामन दूतनु नानु. मारुतात्मज वानर. निन्न दर्शनवन्नु बयसि आकाशदिंद हारि इल्लिगॆ बंदिद्देनॆ.

03266061a राजपुत्रौ कुशलिनौ भ्रातरौ रामलक्ष्मणौ।
03266061c सर्वशाखामृगेंद्रेण सुग्रीवेणाभिपालितौ।।

कपिगळ राज सुग्रीवनिंद परिपालितरागि इब्बरु राजपुत्र सहोदर राम-लक्ष्मणरु कुशलरागिद्दारॆ.

03266062a कुशलं त्वाब्रवीद्रामः सीते सौमित्रिणा सह।
03266062c सखिभावाच्च सुग्रीवः कुशलं त्वानुपृच्चति।।

सीते! राम मत्तु जॊतॆगॆ सौमित्रियु निन्न कुशलद कुरितु केळिद्दारॆ. स्नेहभावदिंद सुग्रीवनू कूड निन्न कुशलवन्नु केळिद्दानॆ.

03266063a क्षिप्रमेष्यति ते भर्ता सर्वशाखामृगैः सह।
03266063c प्रत्ययं कुरु मे देवि वानरोऽस्मि न राक्षसः।।

ऎल्ल कपिगळॊंदिगॆ निन्न पतियु शीघ्रदल्लिये बरुत्तानॆ. देवि! नन्न मेलॆ नंबिकॆयन्निडु. नानु वानर. राक्षसनल्ल.”

03266064a मुहूर्तमिव च ध्यात्वा सीता मां प्रत्युवाच ह।
03266064c अवैमि त्वां हनूमंतमविंध्यवचनादहं।।

मुहूर्तकाल योचिसि सीतॆयु ननगॆ उत्तरिसिदळु: “अविंध्यन वचनदिंद नीनु हनूमंतनन्नु नानु तिळिदिद्देनॆ.

03266065a अविंध्यो हि महाबाहो राक्षसो वृद्धसम्मतः।
03266065c कथितस्तेन सुग्रीवस्त्वद्विधैः सचिवैर्वृतः।।

महाबाहु वृद्धसम्मत राक्षस अविंध्यने सुग्रीवनु निन्नंथह सचिवरिंद सुत्तुवरॆयल्पट्टिद्दानॆ ऎंदु हेळिदनु.

03266066a गम्यतामिति चोक्त्वा मां सीता प्रादादिमं मणिं।
03266066c धारिता येन वैदेही कालमेतमनिंदिता।।

ईग होगु” ऎंदु हेळि सीतॆयु ननगॆ ई मणियन्नु कॊट्टळु. इदन्नु आ अनिंदितॆ वैदेहियु इल्लियवरॆगू धरिसिकॊंडिद्दळु.

03266067a प्रत्ययार्थं कथां चेमां कथयामास जानकी।
03266067c क्षिप्तामिषीकां काकस्य चित्रकूटे महागिरौ।
03266067e भवता पुरुषव्याघ्र प्रत्यभिज्ञानकारणात्।।

इवॆल्लवुगळन्नु नीनु नंबबेकॆंदु जानकियु महागिरि चित्रकूटदल्लि हुल्लन्नु कागॆय मेलॆ नीनु प्रयोगिसिदुदर कथॆयन्नु हेळिदळु. पुरुषव्याघ्र! इदरिंद नीनु गुरुतिसबहुदु.

03266068a श्रावयित्वा तदात्मानं ततो दग्ध्वा च तां पुरीं। . 03266068c संप्राप्त इति तं रामः प्रियवादिनमर्चयत्।।

अदन्नु केळि, नंतर आ पुरियन्नु सुट्टु इल्लिगॆ बंदॆ.” प्रियवार्तॆयन्नु तंद अवनन्नु रामनु सत्करिसिदनु.”

समाप्ति

इति श्री महाभारते आरण्यक पर्वणि द्रौपदीहरण पर्वणि रामोपाख्याने हनुमप्रत्यागमने षट्‌षष्ट्यधिकद्विशततमोऽध्याय:।
इदु महाभारतद आरण्यक पर्वदल्लि द्रौपदीहरण पर्वदल्लि रामोपाख्यानदल्लि हनुमप्रत्यागमनदल्लि इन्नूराअरवत्तारनॆय अध्यायवु.