260 rāmopākhyāne vānarādyutpattiḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

āraṇyaka parva

draupadīharaṇa parva

adhyāya 260

sāra

devatègal̤u, siddharu, maharṣigal̤u brahmana śaraṇu hogalu viṣṇuvu avatarisi rāvaṇanannu vadhisuva kāryavannu māḍuvanèṃdū, devatègal̤ū kūḍa avatarisi avanigè sahāya māḍabekèṃdu hel̤uvudu (1-7). deva-gaṃdharvara aṃśāvataraṇa (8-15).

03260001 mārkaṃḍeya uvāca|
03260001a tato brahmarṣayaḥ siddhā devarājarṣayastathā|
03260001c havyavāhaṃ puraskṛtya brahmāṇaṃ śaraṇaṃ gatāḥ||

mārkaṃḍeyanu hel̤idanu: “āga brahmarṣigal̤u, siddharu mattu deva rājarṣigal̤u havyavāhananannu muṃdiṭṭukòṃḍu brahmana śaraṇu hodaru.

03260002 agniruvāca|
03260002a yaḥ sa viśravasaḥ putro daśagrīvo mahābalaḥ|
03260002c avadhyo varadānena kṛto bhagavatā purā||

agniyu hel̤idanu: “viśravasana maga mahābalaśālī daśagrīvanannu nīnu hiṃdè varadānadiṃda avadhyanannāgi māḍiddīyè.

03260003a sa bādhate prajāḥ sarvā viprakārairmahābalaḥ|
03260003c tato nastrātu bhagavannānyastrātā hi vidyate||

īga ā mahābalanu sarva prajègal̤annū dveṣakāryagal̤iṃda bādhisuttiddānè. bhagavan! avaniṃda nammannu rakṣisu! berè yāva rakṣakanannū nāvu til̤iyèvu!”

03260004 brahmovāca|
03260004a na sa devāsuraiḥ śakyo yuddhe jetuṃ vibhāvaso|
03260004c vihitaṃ tatra yatkāryamabhitastasya nigrahe||

brahmanu hel̤idanu: “vibhāvaso! yuddhadalli avanannu gèllalu devāsurarigū sādhyavilla. ādarū ivana nigrahakkèṃdu kāryavu vihitavāgidè.

03260005a tadarthamavatīrṇo'sau manniyogāccaturbhujaḥ|
03260005c viṣṇuḥ praharatāṃ śreṣṭhaḥ sa karmaitatkariṣyati||

adakkāgiye nanna niyogadaṃtè avatāravannu tal̤èdiruva praharigal̤alli śreṣṭha caturbhuja viṣṇuvu ide kāryavannu māḍuttānè.””

03260006 mārkaṃḍeya uvāca|
03260006a pitāmahastatasteṣāṃ sannidhau vākyamabravīt|
03260006c sarvairdevagaṇaiḥ sārdhaṃ saṃbhavadhvaṃ mahītale||

mārkaṃḍeyanu hel̤idanu: “avara sannidhiyalli pitāmahanu ī vākyavannu hel̤idanu: “sarvadevagaṇagal̤òṃdigè mahītaladalli avatarisi.

03260007a viṣṇoḥ sahāyānṛkṣīṣu vānarīṣu ca sarvaśaḥ|
03260007c janayadhvaṃ sutānvīrānkāmarūpabalānvitān||

viṣṇuvina sahāyakkāgi karaḍigal̤alli mattu vānararalli èllarū vīrarū, kāmarūpigal̤ū mattu balānvitarū āda makkal̤annu huṭṭisiri.”

03260008a tato bhāgānubhāgena devagaṃdharvadānavāḥ|
03260008c avatartuṃ mahīṃ sarve raṃjayāmāsuraṃjasā||

āga deva, gaṃdharva, dānavaru èllarū saṃtoṣadiṃda bhāga bhāgavāgi bhūmiyalli avatarisidaru.

03260009a teṣāṃ samakṣaṃ gaṃdharvīṃ duṃdubhīṃ nāma nāmataḥ|
03260009c śaśāsa varado devo devakāryārthasiddhaye||

avara èdurinalliye varada devanu devakāryasiddhigāgi duṃdubhī èṃba hèsarina gaṃdharvigè ādeśavannittanu.

03260010a pitāmahavacaḥ śrutvā gaṃdharvī duṃdubhī tataḥ|
03260010c maṃtharā mānuṣe loke kubjā samabhavattadā||

pitāmahana vacanavannu kel̤i gaṃdharvi duṃdubhiyu manuṣyalokadalli maṃtharā èṃba kubjèyāgi janisidal̤u.

03260011a śakraprabhṛtayaścaiva sarve te surasattamāḥ|
03260011c vānararkṣavarastrīṣu janayāmāsurātmajān||

śakrane mòdalāda èlla surasattamarū vānara mattu karaḍigal̤a śreṣṭha strīyaralli tammiṃdale makkal̤annu huṭṭisidaru.

03260011e te'nvavartanpitṝnsarve yaśasā ca balena ca||
03260012a bhettāro giriśṛṃgāṇāṃ śālatālaśilāyudhāḥ|

avarèllarū yaśassu mattu baladalli tamma taṃdèyarannu anusarisidaru mattu giriśṛṃgagal̤alli śāla, tāla mattu śilāyudhagal̤annu hiḍidu vāsisidaru.

03260012c vajrasaṃhananāḥ sarve sarve caughabalāstathā||
03260013a kāmavīryadharāścaiva sarve yuddhaviśāradāḥ|

vajradaṃtè kaṭhinarāgidda avarèllarū pravāhadallidda nadiyaṃtè balaśāligal̤āgiddaru, èllarū bayasidaṣṭu vīryavaṃtarāgiddaru mattu èllarū yuddha viśāradarāgiddaru.

03260013c nāgāyutasamaprāṇā vāyuvegasamā jave||
03260013e yatreccakanivāsāśca ke cidatra vanaukasaḥ||

śaktiyalli ānègal̤a hiṃḍigè samanāgiddaru mattu vegadalli vāyuvegakkè samanāgiddaru. kèlavaru tamagè iṣṭavādalli vāsisidaru mattè kèlavaru vanagal̤alli vāsisidaru.

03260014a evaṃ vidhāya tatsarvaṃ bhagavā'llokabhāvanaḥ|
03260014c maṃtharāṃ bodhayāmāsa yadyatkāryaṃ yathā yathā||

ī rīti avèllavū naḍèyuvaṃtè māḍi bhagavān lokabhāvananu yāva yāva kāryavannu hegè hegè māḍabekèṃdu maṃtharègè bodhisidanu.

03260015a sā tadvacanamājñāya tathā cakre manojavā|
03260015c itaścetaśca gaccaṃtī vairasaṃdhukṣaṇe ratā||

aval̤u ā mātannu arthamāḍikòṃḍu manovegadalli illiṃda alligè hogi hāgèye vairatvavannu huṭṭisalu tòḍagidal̤u.”

samāpti

iti śrī mahābhārate āraṇyaka parvaṇi draupadīharaṇa parvaṇi rāmopākhyāne vānarādyutpattau ṣaṣṭyadhikadviśatatamo'dhyāya:|
idu mahābhāratada āraṇyaka parvadalli draupadīharaṇa parvadalli rāmopākhyānadalli vānarādigal̤a utpattiyalli innūrāaravattanèya adhyāyavu.