प्रवेश
।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।
श्री कृष्णद्वैपायन वेदव्यास विरचित
श्री महाभारत
आरण्यक पर्व
द्रौपदीहरण पर्व
अध्याय 257
सार
द्रौपदिय अपहरणद प्रकरणदिंद दुःखितनाद युधिष्ठिरनु तनगिंतलू हॆच्चु दुरादृष्टवंतरु इन्नु यारादरू इद्दारॆये अथवा हिंदॆ इद्दरे ऎंदु मुनि मार्कंडेयनल्लि प्रश्निसुवुदु (1-10).
03257001 जनमेजय उवाच।
03257001a एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमं।
03257001c अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पांडवाः।।
जनमेजयनु हेळिदनु: “कृष्णॆय अपहरणदिंद तुंबा कष्टवन्नु अनुभविसिद नंतर नरव्याघ्र पांडवरु एनु माडिदरु?”
03257002 वैशंपायन उवाच।
03257002a एवं कृष्णां मोक्षयित्वा विनिर्जित्य जयद्रथं।
03257002c आसां चक्रे मुनिगणैर्धर्मराजो युधिष्ठिरः।।
वैशंपायननु हेळिदनु: “ई रीति जयद्रथनन्नु सोलिसि कृष्णॆयन्नु बिडुगडॆगॊळिसिद धर्मराज युधिष्ठिरनु मुनिगळ मध्यदल्लि कुळितुकॊंडिद्दनु.
03257003a तेषां मध्ये महर्षीणां शृण्वतामनुशोचतां।
03257003c मार्कंडेयमिदं वाक्यमब्रवीत्पांडुनंदनः।।
अदर कुरितु केळि दुःखितराद आ महर्षिगळ मध्यदल्लिद्द मार्कंडेयनिगॆ पांडुनंदननु ई मातुगळन्नाडिदनु:
03257004a मन्ये कालश्च बलवान्दैवं च विधिनिर्मितं।
03257004c भवितव्यं च भूतानां यस्य नास्ति व्यतिक्रमः।।
“बलवान् काल मत्तु आगबेकागिद्द विधिनिर्मित दैववन्नु इरुव यारू अतिक्रमिसलु आगुवुदिल्ल ऎन्नुवुदन्नु मन्निसोण.
03257005a कथं हि पत्नीमस्माकं धर्मज्ञां धर्मचारिणीं।
03257005c संस्पृशेदीदृशो भावः शुचिं स्तैन्यमिवानृतं।।
धर्मज्ञॆ मत्तु धर्मचारिणि नम्म पत्निगॆ हेगॆ तानॆ ई रीति नडॆयुत्तदॆ मत्तु शुचियादवनिगॆ सुळ्ळिन अपवादवु हेगॆ बरुत्तदॆ?
03257006a न हि पापं कृतं किं चित्कर्म वा निंदितं क्व चित्।
03257006c द्रौपद्या ब्राह्मणेष्वेव धर्मः सुचरितो महान्।।
द्रौपदियु यावुदे पापकर्मवन्नू माडलिल्ल मत्तु यारन्नू निंदिसलिल्ल. मत्तु ब्राह्मणरॊडनॆयू महाधर्मवन्नु आचरिसिकॊंडिद्दाळॆ.
03257007a तां जहार बलाद्राजा मूढबुद्धिर्जयद्रथः।
03257007c तस्याः संहरणात्प्राप्तः शिरसः केशवापनं।।
03257007e पराजयं च संग्रामे ससहायः समाप्तवान्।।
मूढबुद्धिय राजा जयद्रथनु बलात्कारदिंद अवळन्नु अपहरिसिद. अवळन्नु अपहरिसिहोदुदरिंद तलॆय कूदलन्नु बोळिसिकॊंड. अवन अनुयायिगळॊंदिगॆ संग्रामदल्लि पराजयवन्नु हॊंदिद.
03257008a प्रत्याहृता तथास्माभिर्हत्वा तत्सैंधवं बलं।
03257008c तद्दारहरणं प्राप्तमस्माभिरवितर्कितं।।
आ सैंधवन सेनॆयन्नु संहरिसि अवळन्नु हिंदॆ करॆदुकॊंडु बरुत्तिद्दॆवु. आदरॆ अवनु नम्म पत्नियन्नु विचारमाडदे अपहरिसिद.
03257009a दुःखश्चायं वने वासो मृगयायां च जीविका।
03257009c हिंसा च मृगजातीनां वनौकोभिर्वनौकसां।
03257009e ज्ञातिभिर्विप्रवासश्च मिथ्या व्यवसितैरयं।।
मृगगळन्नु अवलंबिसि जीविसुव ई वनवासवु दुःखतरवादुदु. वनदल्लि वासिसुववरु वनदल्लिरुव मृगजातिगळन्नु बेटॆयाडि हिंसिसबेकागुत्तदॆ. मत्तु ई वनवासवन्नु मोसदिंद नडॆदुकॊळ्ळुव नम्म बांधवरे नमगॆ कॊट्टिद्दारॆ.
03257010a अस्ति नूनं मया कश्चिदल्पभाग्यतरो नरः।
03257010c भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत्।।
ननगिंतलू दुरादृष्टवंतरु इन्नु यारादरू इद्दारॆये अथवा हिंदॆ यारादरू इद्दरे? अंथवरन्नु नीनु इदक्कू हिंदॆ नोडिद्दॆया अथवा केळिद्दॆया?”
समाप्ति
इति श्री महाभारते आरण्यक पर्वणि द्रौपदीहरण पर्वणि रामोपाख्याने युधिष्ठिरप्रश्ने सप्तपंचाशदधिकद्विशततमोऽध्याय:।
इदु महाभारतद आरण्यक पर्वदल्लि द्रौपदीहरण पर्वदल्लि रामोपाख्यानदल्लि युधिष्ठिरप्रश्नदल्लि इन्नूराऐवत्तेळनॆय अध्यायवु.