234 गंधर्वपराभवः

प्रवेश

।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।

श्री कृष्णद्वैपायन वेदव्यास विरचित

श्री महाभारत

आरण्यक पर्व

घोषयात्रा पर्व

अध्याय 234

सार

भीकर युद्धवु नडॆयुत्तिरुवाग होराडुत्तिद्द गंधर्वराजन अंतर्धानत्ववन्नु शब्धवेदि अस्त्रवन्नु बळसि अर्जुननु कॊनॆगॊळिसलु, होराडुववनु तन्न मित्र चित्ररथनॆंदु गुरुतिसि, युद्धवु निल्लुवुदु; पांडव-गंधर्वराजरु रथदल्लिद्दुकॊंडे परस्परर कुशलगळन्नु केळिकॊंडिदुदु (1-28).

03234001 वैशंपायन उवाच।
03234001a ततो दिव्यास्त्रसंपन्ना गंधर्वा हेममालिनः।
03234001c विसृजंतः शरान्दीप्तान्समंतात्पर्यवारयन्।।

वैशंपायननु हेळिदनु: “आग द्विव्यास्त्रसंपन्नरू हेममालिनिगळू आद गंधर्वरु अवरन्नु ऎल्ल कडॆगळिंदलू सुत्तुवरॆदु उरियुत्तिरुव बाणगळन्नु प्रयोगिसिदरु.

03234002a चत्वारः पांडवा वीरा गंधर्वाश्च सहस्रशः।
03234002c रणे संन्यपतन्राजंस्तदद्भुतमिवाभवत्।।

राजन्! नाल्वरु वीर पांडवरु मत्तु सहस्रारु गंधर्वरु परस्परर मेलॆ ऎरगलु अद्भुतवॆनिसितु.

03234003a यथा कर्णस्य च रथो धार्तराष्ट्रस्य चोभयोः।
03234003c गंधर्वैः शतशश्चिन्नौ तथा तेषां प्रचक्रिरे।।

कर्ण मत्तु धार्तराष्ट्र इब्बर रथवन्नु हेगॆ नूरारु चूरुगळन्नागि माडिद्दरो हागॆ इवरद्दन्नू माडलु गंधर्वरु तॊडगिदरु.

03234004a तान्समापततो राजन्गंधर्वां शतशो रणे।
03234004c प्रत्यगृह्णन्नरव्याघ्राः शरवर्षैरनेकशः।।

राजन्! रणदल्लि नूरारु गंधर्वरु मेलॆ बीळलु नरव्याघ्ररु अनेक शरवर्षगळिंद तडॆहिडिदरु.

03234005a अवकीर्यमाणाः खगमाः शरवर्षैः समंततः।
03234005c न शेकुः पांडुपुत्राणां समीपे परिवर्तितुं।।

ऎल्लकडॆयिंदलू शरवर्षगळिगॆ सिलुकिद आकाशगामिगळु पांडुपुत्रर समीप बरलू अशक्यरादरु.

03234006a अभिक्रुद्धानभिप्रेक्ष्य गंधर्वानर्जुनस्तदा।
03234006c लक्षयित्वाथ दिव्यानि महास्त्राण्युपचक्रमे।।

गंधर्वरु सिट्टिगेळुत्तिद्दारॆ ऎंदु कंड अर्जुननु दिव्य महास्त्रगळन्नु प्रयोगिसिदनु.

03234007a सहस्राणां सहस्रं स प्राहिणोद्यमसादनं।
03234007c आग्नेयेनार्जुनः संख्ये गंधर्वाणां बलोत्कटः।।

आ युद्धदल्लि बलोत्कट अर्जुननु आग्नेयदिंद सहस्र सहस्र गंधर्वरन्नु यमसादनक्कॆ कळुहिसिदनु.

03234008a तथा भीमो महेष्वासः संयुगे बलिनां वरः।
03234008c गंधर्वां शतशो राजं जघान निशितैः शरैः।।

राजन्! आग बलिगळल्लि श्रेष्ठ महेष्वास भीमनु निशित शरगळिंद नूरारु गंधर्वरन्नु संहरिसिदनु.

03234009a माद्रीपुत्रावपि तथा युध्यमानौ बलोत्कटौ।
03234009c परिगृह्याग्रतो राजं जघ्नतुः शतशः परान्।।

राजन्! युद्धमाडुत्तिद्द बलोत्कट माद्रीपुत्ररिब्बरू कूड नूरारु शत्रुगळन्नु कट्टि संहरिसिदरु.

03234010a ते वध्यमाना गंधर्वा दिव्यैरस्त्रैर्महात्मभिः।
03234010c उत्पेतुः खमुपादाय धृतराष्ट्रसुतांस्ततः।।

आ महात्मर दिव्यास्त्रगळिंद गंधर्वरु वधॆगॊळ्ळुत्तिरलु अवरु धृतराष्ट्रन मक्कळॊंदिगॆ आकाशद कडॆ एरिदरु.

03234011a तानुत्पतिष्णून्बुद्ध्वा तु कुंतीपुत्रो धनंजयः।
03234011c महता शरजालेन समंतात्पर्यवारयत्।।

आग कुंतीपुत्र धनंजयनु महा शरजालदिंद ऎल्ल कडॆयिंदलू अवरन्नु मुच्चि तडॆहिडिदनु.

03234012a ते बद्धाः शरजालेन शकुंता इव पंजरे।
03234012c ववर्षुरर्जुनं क्रोधाद्गदाशक्त्यृष्टिवृष्टिभिः।।

पक्षिगळंतॆ पंजरदल्लि बंधितराद अवरु क्रोधदिंद अर्जुनन मेलॆ गदॆ-शक्तिगळ मळॆयन्नु सुरिसिदरु.

03234013a गदाशक्त्यसिवृष्टीस्ता निहत्य स महास्त्रवित्।
03234013c गात्राणि चाहनद्भल्लैर्गंधर्वाणां धनंजयः।।

आ महास्त्रविदु धनंजयनु गदॆ-शक्ति-खड्गगळ मळॆयिंद अवरन्नु संहरिसि गंधर्वर शरीरगळन्नु भल्लॆगळिंद हॊडॆदनु.

03234014a शिरोभिः प्रपतद्भिश्च चरणैर्बाहुभिस्तथा।
03234014c अश्मवृष्टिरिवाभाति परेषामभवद्भयं।।

तलॆ-कालु-बाहुगळु बीळुत्तिरलु कल्लुगळ मळॆयो ऎंबंतॆ भयंकरवागि तोरितु.

03234015a ते वध्यमाना गंधर्वाः पांडवेन महात्मना।
03234015c भूमिष्ठमंतरिक्षस्थाः शरवर्षैरवाकिरन्।।

महात्म पांडवनिंद गंधर्वरु हीगॆ सायुत्तिरलु अवरु आकाशदल्लि निंतु भूमिय मेलिद्द अवन मेलॆ शरगळ मळॆयन्नु सुरिसिदरु.

03234016a तेषां तु शरवर्षाणि सव्यसाची परंतपः।
03234016c अस्त्रैः संवार्य तेजस्वी गंधर्वान्प्रत्यविध्यत।।

आदरॆ अवर शरवर्षगळन्नु परंतप सव्यसाचियु अस्त्रगळिंद तडॆदनु. आ तेजस्वियु गंधर्वरन्नु तिरुगि हॊडॆदनु.

03234017a स्थूणाकर्णेंद्रजालं च सौरं चापि तथार्जुनः।
03234017c आग्नेयं चापि सौम्यं च ससर्ज कुरुनंदनः।।

कुरुनंदन अर्जुननु स्थूणकर्ण, इंद्रजाल, सौर मत्तु सौम्यास्त्रगळन्नु प्रयोगिसिदनु.

03234018a ते दह्यमाना गंधर्वाः कुंतीपुत्रस्य सायकैः।
03234018c दैतेया इव शक्रेण विषादमगमन्परं।।

कुंतीपुत्रन शरगळिंद सुडुत्तिद्द गंधर्वरु शक्रनिंद दैत्यरु हेगो हागॆ परम दुःखवन्नु अनुभविसिदरु.

03234019a ऊर्ध्वमाक्रममाणाश्च शरजालेन वारिताः।
03234019c विसर्पमाणा भल्लैश्च वार्यंते सव्यसाचिना।।

मेलॆ हारलु प्रयत्निसिदाग शरजालवु अवरन्नु तडॆयुत्तित्तु; भूमिय मेलॆ हरिदु होगबेकॆंदरॆ सव्यसाचिय भल्लॆगळु तडॆयुत्तिद्दवु.

03234020a गंधर्वांस्त्रासितान्दृष्ट्वा कुंतीपुत्रेण धीमता।
03234020c चित्रसेनो गदां गृह्य सव्यसाचिनमाद्रवत्।।

धीमंत कुंतीपुत्रनिंद गंधर्वरु काटक्कॊळगागिद्दुदन्नु नोडि चित्रसेननु गदॆयन्नु हिडिदु सव्यसाचिय कडॆ धाविसि बंदनु.

03234021a तस्याभिपततस्तूर्णं गदाहस्तस्य संयुगे।
03234021c गदां सर्वायसीं पार्थः शरैश्चिच्चेद सप्तधा।।

अवन मेलॆरगलु पार्थनु आ बलवाद उक्किन गदॆयन्नु बाणगळिंद एळु भागगळन्नागि तुंडरिसिदनु.

03234022a स गदां बहुधा दृष्ट्वा कृत्तां बाणैस्तरस्विना।
03234022c संवृत्य विद्ययात्मानं योधयामास पांडवं।
03234022e अस्त्राणि तस्य दिव्यानि योधयामास खे स्थितः।।

आ तरस्विय बाणगळिंद गदॆयु तुंडादुदन्नु नोडि अवनु तन्न मायॆयिंद तन्नन्नु अदृष्यनन्नागिसिकॊंडु आकाशदल्लि निंतु दिव्यास्त्रगळॊंदिगॆ पांडवनॊडनॆ युद्ध माडिदनु.

03234023a गंधर्वराजो बलवान्माययांतर्हितस्तदा।
03234023c अंतर्हितं समालक्ष्य प्रहरंतमथार्जुनः।
03234023e ताडयामास खचरैर्दिव्यास्त्रप्रतिमंत्रितैः।।

आग बलवान् गंधर्वराजनु मायॆयिंद अंतर्धाननादनु. अवनु अंतर्धाननादुदन्नु कंडु अर्जुननु आकाशगामि अस्त्रगळन्नु अभिमंत्रिसि प्रयोगिसि अवनन्नु हॊडॆदनु.

03234024a अंतर्धानवधं चास्य चक्रे क्रुद्धोऽर्जुनस्तदा।
03234024c शब्दवेध्यमुपाश्रित्य बहुरूपो धनंजयः।।

आग कृद्धनाद बहुरूपि धनंजय अर्जुननु शब्धवेदियन्नु उपयोगिसि अवन अंतर्धानत्ववन्नु कॊनॆगॊळिसिदनु.

03234025a स वध्यमानस्तैरस्त्रैरर्जुनेन महात्मना।
03234025c अथास्य दर्शयामास तदात्मानं प्रियः सखा।।

महात्म अर्जुनन अस्त्रगळिंद हॊडॆयल्पट्ट अवनु प्रियसखनागि काणिसिकॊंडनु.

03234026a चित्रसेनमथालक्ष्य सखायं युधि दुर्बलं।
03234026c संजहारास्त्रमथ तत्प्रसृष्टं पांडवर्षभः।।

युद्धदल्लि दर्बलनागिद्द सख चित्रसेननन्नु नोडि पांडवर्षभनु तानु बिट्टिद्द अस्त्रगळन्नु हिंदॆ तॆगॆदुकॊंडनु.

03234027a दृष्ट्वा तु पांडवाः सर्वे संहृतास्त्रं धनंजयं।
03234027c संजह्रुः प्रद्रुतानश्वां शरवेगान्धनूंषि च।।

धनंजयनु अस्त्रगळन्नु हिंदॆ तॆगॆदुकॊंडिद्दुदन्नु नोडिद ऎल्ल पांडवरू हारुत्तिद्द कुदुरॆगळन्नु, वेगवागि होगुत्तिद्द बाणगळन्नू बिल्लुगळन्नू तडॆहिडिदरु.

03234028a चित्रसेनश्च भीमश्च सव्यसाची यमावपि।
03234028c पृष्ट्वा कौशलमन्योन्यं रथेष्वेवावतस्थिरे।।

चित्रसेन, भीम, सव्यसाची, मत्तु यमळरु रथदल्लि इद्दुकॊंडे परस्प्वरर कुशलवन्नु केळिकॊंडरु.”

समाप्ति

इति श्री महाभारते आरण्यक पर्वणि घोषयात्रा पर्वणि गंधर्वपराभवे चतुस्त्रिंशदधिकद्विशततमोऽध्यायः।
इदु महाभारतद आरण्यक पर्वदल्लि घोषयात्रा पर्वदल्लि गंधर्वपराभवदल्लि इन्नूरामूवत्नाल्कनॆय अध्यायवु.