pravēśa
।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।
śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita
śrī mahābhārata
āraṇyaka parva
ghōṣayātrā parva
adhyāya 226
sāra
parama saṁpattiniṁda kūḍi pāṁḍavaru vāsisuttiruva dvaitasarōvarakke hōgi pāṁḍuputrarannu suḍu eṁdu karṇanu duryōdhananige salahe nīḍuvudu (1-22).
03226001 vaiśaṁpāyana uvāca।
03226001a dhr̥tarāṣṭrasya tadvākyaṁ niśamya sahasaubalaḥ।
03226001c duryōdhanamidaṁ kālē karṇō vacanamabravīt।।
vaiśaṁpāyananu hēḷidanu: “dhr̥tarāṣṭrana ā mātugaḷannu kēḷida karṇanu duryōdhana-saubalaru joteyiruvāga ī mātugaḷannāḍidanu.
03226002a pravrājya pāṁḍavānvīrānsvēna vīryēṇa bhārata।
03226002c bhuṁktvēmāṁ pr̥thivīmēkō divaṁ śaṁbarahā yathā।।
“bhārata! vīra pāṁḍavarannu ninnadē vīryadiṁda horagaṭṭida nīnu śaṁbaranannu koṁdavanu svargavannu hēgō hāge obbanē iḍī bhūmiyannu bhōgisu!
03226003a prācyāśca dākṣiṇātyāśca pratīcyōdīcyavāsinaḥ।
03226003c kr̥tāḥ karapradāḥ sarvē rājānastē narādhipa।।
narādhipa! pūrva-dakṣiṇa-paścima mattu uttaragaḷa rājarellarū ninage karavannu koṁḍuvaṁte māḍiyāgide.
03226004a yā hi sā dīpyamānēva pāṁḍavānbhajatē purā।
03226004c sādya lakṣmīstvayā rājannavāptā bhrātr̥bhiḥ saha।।
rājan! hiṁde pāṁḍavarannu sēvisuttidda dīpyamāna lakṣmiyannu sahōdararoṁdige nīnu paḍediddīye.
03226005a iṁdraprasthagatē yāṁ tāṁ dīpyamānāṁ yudhiṣṭhirē।
03226005c apaśyāma śriyaṁ rājannaciraṁ śōkakarśitāḥ।।
rājan! iṁdraprasthakke hōdāga yudhiṣṭhiranalli dīpyamāna śrīyannu nāvu nōḍi takṣaṇavē śōkadiṁda saṇṇavarāgiddevu.
03226006a sā tu buddhibalēnēyaṁ rājñastasmādyudhiṣṭhirāt।
03226006c tvayākṣiptā mahābāhō dīpyamānēva dr̥śyatē।।
mahābāhō! nīnu buddhibalavannu upayōgisi yudhiṣṭhiraniṁda ā rājyavannu kasidukoṁḍu dīpyamānanāgi kāṇuttiddīye.
03226007a tathaiva tava rājēṁdra rājānaḥ paravīrahan।
03226007c śāsanē'dhiṣṭhitāḥ sarvē kiṁ kurma iti vādinaḥ।।
rājēṁdra! paravīraha! hāgeyē ella rājarū ninna śāsanadaḍiyalli iddāre mattu ēnu māḍabēkeṁdu ninnannē kēḷuttāre.
03226008a tavādya pr̥thivī rājannikhilā sāgarāṁbarā।
03226008c saparvatavanā dēvī sagrāmanagarākarā।
03226008e nānāvanōddēśavatī pattanairupaśōbhitā।।
rājan! iṁdu sāgara, ākāśa, parvata, grāma, nagara, ākaragaḷu, nānā vanōddēśagaḷu, suṁdaravāgi śōbhisuva paṭṭaṇagaḷiṁda kūḍida iḍī pr̥thvi dēviyu ninnadāgiddāḷe.
03226009a vaṁdyamānō dvijai rājanpūjyamānaśca rājabhiḥ।
03226009c pauruṣāddivi dēvēṣu bhrājasē raśmivāniva।।
rājan! dvijariṁda vaṁdisalpaṭṭu, rājariṁda pūjisalpaṭṭu, nīnu pauruṣadalli dēvategaḷa madhye raviyaṁte beḷaguttiddīye.
03226010a rudrairiva yamō rājā marudbhiriva vāsavaḥ।
03226010c kurubhistvaṁ vr̥tō rājan bhāsi nakṣatrarāḍiva।।
rājan! rudraralli yamanaṁte, maruttaralli vāsavanaṁte, kurugaḷiṁda āvr̥tanāgi nakṣatrarājanaṁte beḷaguttiruve.
03226011a yē sma tē nādriyaṁtē'jñā nōdvijaṁtē kadā ca na।
03226011c paśyāmastāṁ śriyā hīnānpāṁḍavānvanavāsinaḥ।।
ninnannu yāvāgalū nirlakṣisida, ninnannu arthamāḍikoḷḷada pāṁḍavaru īga hēge saṁpattannu kaḷedukoṁḍu vanavāsigaḷāgiddāre ennuvudannu nōḍuttiddēve.
03226012a śrūyaṁtē hi mahārāja sarō dvaitavanaṁ prati।
03226012c vasaṁtaḥ pāṁḍavāḥ sārdhaṁ brāhmaṇairvanavāsibhiḥ।।
mahārāja! pāṁḍavaru vanavāsigaḷāda brāhmaṇaroṁdige dvaitavanada sarōvarada hattira vāsisuttiddāreṁdu kēḷuttēve.
03226013a sa prayāhi mahārāja śriyā paramayā yutaḥ।
03226013c pratapanpāṁḍuputrāṁstvaṁ raśmivāniva tējasā।।
mahārāja! parama saṁpattiniṁda kūḍi allige hōgi sūryanu tanna tējassiniṁda hēgō hāge pāṁḍuputrarannu suḍu.
03226014a sthitō rājyē cyutānrājyāccriyā hīnāṁ śriyā vr̥taḥ।
03226014c asamr̥ddhānsamr̥ddhārthaḥ paśya pāṁḍusutānnr̥pa।।
nr̥pa! rājyavannu paḍeda nīnu rājyavannu kaḷedukoṁḍa pāṁḍavarannu, śrīyannu kaḷedu koṁḍa avarannu śrīyiṁda āvr̥tanāgi, asamr̥ddharāda avarannu samr̥ddha saṁpattina nīnu nōḍu!
03226015a mahābhijanasaṁpannaṁ bhadrē mahati saṁsthitaṁ।
03226015c pāṁḍavāstvābhivīkṣaṁtāṁ yayātimiva nāhuṣaṁ।।
nāhuṣa yayātiyō eṁbaṁte mahābhijanasaṁpannanāda, bhadravāgi mahattaravāgi sthāpitanāgiruva ninnannu pāṁḍavaru nōḍali!
03226016a yāṁ śriyaṁ suhr̥daścaiva durhr̥daśca viśāṁ patē।
03226016c paśyaṁti puruṣē dīptāṁ sā samarthā bhavatyuta।।
viśāṁpatē! snēhitarū śatrugaḷū puruṣanalli tējassannu kāṇalu samartharu ennuvudu adr̥ṣṭada mahatvavē sari.
03226017a samasthō viṣamasthānhi durhr̥dō yō'bhivīkṣatē।
03226017c jagatīsthānivādristhaḥ kiṁ tataḥ paramaṁ sukhaṁ।।
samapradēśadalli niṁtu viṣamasthānadalliruva śatrugaḷannu nōḍuvudakkiṁtalū heccina sukhavu ī jagattinalli innēnide?
03226018a na putradhanalābhēna na rājyēnāpi viṁdati।
03226018c prītiṁ nr̥patiśārdūla yāmamitrāghadarśanāt।।
nr̥patiśārdūla! maganu huṭṭidanennuvudāgalī, dhana athavā rājya lābhavāyitennuvudāgalī, śatrugaḷu kaṣṭadalliruvudannu nōḍidenennuvaṣṭu saṁtōṣavannu taruvudilla.
03226019a kiṁ nu tasya sukhaṁ na syādāśramē yō dhanaṁjayaṁ।
03226019c abhivīkṣēta siddhārthō valkalājinavāsasaṁ।।
yaśasviyāda yāru tānē āśramadalli valkala jinagaḷannuṭṭiruva dhanaṁjayanannu nōḍi saṁtōṣapaḍuvudilla?
03226020a suvāsasō hi tē bhāryā valkalājinavāsasaṁ।
03226020c paśyaṁtvasukhitāṁ kr̥ṣṇāṁ sā ca nirvidyatāṁ punaḥ।
03226020e viniṁdatāṁ tathātmānaṁ jīvitaṁ ca dhanacyutā।।
suṁdara vastragaḷannuṭṭiruva ninna bhāryeyaru valkala jinagaḷannu uṭṭiruva asukhi kr̥ṣṇeyannu nōḍali mattu avaḷa duḥkhavannu heccisali! dhanavannu kaḷedukoṁḍa tanna jīvanavannu tānē niṁdanemāḍikoḷḷuvaṁtāgali.
03226021a na tathā hi sabhāmadhyē tasyā bhavitumarhati।
03226021c vaimanasyaṁ yathā dr̥ṣṭvā tava bhāryāḥ svalaṁkr̥tāḥ।।
sabhāmadhyadalli avaḷu anubhavisida duḥkhavu svalaṁkr̥tarāda ninna bhāryeyarannu nōḍuvudakkiṁta heccinadāgalāradu!”
03226022a ēvamuktvā tu rājānaṁ karṇaḥ śakuninā saha।
03226022c tūṣṇīṁ babhūvaturubhau vākyāṁtē janamējaya।।
janamējaya! hīge śakuniyoṁdigidda rājanige karṇanu hēḷalu, mātina koneyalli avaribbarū summanādaru.”
samāpti
iti śrī mahābhāratē āraṇyaka parvaṇi ghōṣayātrā parvaṇi karṇaśakunivākyē ṣaḍviṁśatyādhikadviśatatamō'dhyāyaḥ।
idu mahābhāratada āraṇyaka parvadalli ghōṣayātrā parvadalli karṇaśakunivākyē innūrāippattāraneya adhyāyavu.