202 brāhmaṇavyādhasaṃvādaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

āraṇyaka parva

mārkaṃḍeyasamasyā parva

adhyāya 202

sāra

paṃcabhūtagal̤alli pratiyòṃdara guṇagal̤a varṇanè (1-10). iṃdriya nigrahada mahatva (11-25).

03202001 mārkaṃḍeya uvāca|
03202001a evamuktaḥ sa viprastu dharmavyādhena bhārata|
03202001c kathāmakathayadbhūyo manasaḥ prītivardhanīṃ||

mārkaṃḍeyanu hel̤idanu: “bhārata! dharmavyādhanu hīgè hel̤alu, vipranu manassigè sukhavannu nīḍuva ī mātukatèyannu muṃduvarèsidanu.”

03202002 brāhmaṇa uvāca|
03202002a mahābhūtāni yānyāhuḥ paṃca dharmavidāṃ vara|
03202002c ekaikasya guṇānsamyakpaṃcānāmapi me vada||

brāhmaṇanu hel̤idanu: “dharmavannu til̤idavaralli śreṣṭhane! aidu mahābhūtagal̤ivèyèṃdu hel̤uttārè. ī aidaralli pratiyòṃdara guṇagal̤annu sariyāgi nanagè til̤isi hel̤u.”

03202003 vyādha uvāca|
03202003a bhūmirāpastathā jyotirvāyurākāśameva ca|
03202003c guṇottarāṇi sarvāṇi teṣāṃ vakṣyāmi te guṇān||

vyādhanu hel̤idanu: “bhūmi, nīru, jyoti, vāyu, ākāśagal̤ivè. avèllavugal̤alli pratiyòṃdara guṇagal̤annu ninagè hel̤uttenè.

03202004a bhūmiḥ paṃcaguṇā brahmannudakaṃ ca caturguṇaṃ|
03202004c guṇāstrayastejasi ca trayaścākāśavātayoḥ||

brahman! bhūmiyu aidu guṇagal̤annu mattu udakavu nālku guṇagal̤annu hòṃdivè. tejakkè mūru guṇagal̤ivè mattu ākāśa vātagal̤a madhyè mūru guṇagal̤ivè.

03202005a śabdaḥ sparśaśca rūpaṃ ca raso gaṃdhaśca paṃcamaḥ|
03202005c ete guṇāḥ paṃca bhūmeḥ sarvebhyo guṇavattarāḥ||

èllakkiṃtalū hèccu guṇagal̤annul̤l̤a bhūmiyu ī aidu guṇagal̤annu hòṃdidè: śabda, sparśa, rūpa, rasa mattu gaṃdha.

03202006a śabdaḥ sparśaśca rūpaṃ ca rasaścāpi dvijottama|
03202006c apāmete guṇā brahmankīrtitāstava suvrata||

dvijottama! suvrata! brahman! śabda, sparśa, rūpa, mattu rasagal̤u nīrina guṇagal̤èṃdu hel̤uttārè.

03202007a śabdaḥ sparśaśca rūpaṃ ca tejaso'tha guṇāstrayaḥ|
03202007c śabdaḥ sparśaśca vāyau tu śabda ākāśa eva ca||

śabda, sparśa mattu rūpa ivu tejassina mūru guṇagal̤u. gāl̤iyu śabda sparśagal̤annu hòṃdidè mattu ākāśakkè śabdavu mātra.

03202008a ete paṃcadaśa brahmanguṇā bhūteṣu paṃcasu|
03202008c vartaṃte sarvabhūteṣu yeṣu lokāḥ pratiṣṭhitāḥ|
03202008e anyonyaṃ nātivartaṃte saṃpacca bhavati dvija||

brahman! ī hadinaidu guṇagal̤u aidu bhūtagal̤allivè. mattu ivu lokagal̤a ādhāravāda èlla bhūtagal̤alli naḍèyuttavè. dvija! avu anyonyavannu atikramisuvudilla; avu òṃdāgiruttavè.

03202009a yadā tu viṣamībhāvamācaraṃti carācarāḥ|
03202009c tadā dehī dehamanyaṃ vyatirohati kālataḥ||

ādarè carācaragal̤alli ivugal̤a vaiṣamyavuṃṭādāga, samayadalli dehiyu anya dehavannu praveśisuttānè.

03202010a ānupūrvyā vinaśyaṃti jāyaṃte cānupūrvaśaḥ|
03202010c tatra tatra hi dṛśyaṃte dhātavaḥ pāṃcabhautikāḥ|
03202010e yairāvṛtamidaṃ sarvaṃ jagatsthāvarajaṃgamaṃ||

dhātugal̤u òṃdara naṃtara òṃdaraṃtè nāśahòṃduttavè mattu òṃdara naṃtara òṃdaraṃtè huṭṭuttavè. prati kṣaṇadalliyū paṃcabhautikagal̤a dhātugal̤u kāṇisikòl̤l̤uttavè. avu ī jagattina sthāvara jaṃgamagal̤èllavannū āvarisivè.

03202011a iṃdriyaiḥ sṛjyate yadyattattadvyaktamiti smṛtaṃ|
03202011c avyaktamiti vijñeyaṃ liṃgagrāhyamatīṃdriyaṃ||

iṃdriyagal̤iṃda sṛṣṭisidavugal̤annu vyaktavèṃdu hel̤uttārè. atīṃdriyavādavugal̤annu, liṃgavèṃdu til̤iyabekādudannu avyaktavèṃdu hel̤uttārè1.

03202012a yathāsvaṃ grāhakānyeṣāṃ śabdādīnāmimāni tu|
03202012c iṃdriyāṇi yadā dehī dhārayanniha tapyate||

śabdādigal̤annu yāvudariṃda grahisuttāno ā iṃdriyagal̤u tannavu èṃba til̤uval̤ikèyiṃda iruvāga dehiyu paritapisuttānè.

03202013a loke vitatamātmānaṃ lokaṃ cātmani paśyati|
03202013c parāvarajñaḥ saktaḥ sansarvabhūtāni paśyati||

ātmavannu muṃduvarisi lokavannū, lokadalli ātmavannū kāṇuvavanu melina mattu kèl̤agina lokagal̤èraḍannū til̤idukòṃḍu, aṃṭikòṃḍiddarū sarvabhūtagal̤annu kāṇuttānè.

03202014a paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā|
03202014c brahmabhūtasya saṃyogo nāśubhenopapadyate||

sarvadā sarva bhūtagal̤a sarvāvasthègal̤annu noḍuvavanu brahmanāguttānè. avanu èṃdū aśubhadòṃdigè kūḍuvudilla.

03202015a jñānamūlātmakaṃ kleśamativṛttasya mohajaṃ|
03202015c loko buddhiprakāśena jñeyamārgeṇa dṛśyate||

mohadiṃda uṃṭāguva atikleśada naḍatèyannu jñānada mūladiṃda tègèyabahudu. jñānamārgada buddhiprakāśadiṃda lokavu kāṇuttadè.

03202016a anādinidhanaṃ jaṃtumātmayoniṃ sadāvyayaṃ|
03202016c anaupamyamamūrtaṃ ca bhagavānāha buddhimān|
03202016e tapomūlamidaṃ sarvaṃ yanmāṃ viprānupṛccasi||

aṃthavanu anādinidhana, sadā avyayanāgiruva, anaupama, amuhūrta, buddhivaṃta prāṇiyoniyalli huṭṭuttānè. vipra! nīnu enu nannannu kel̤uttiddīyo ivèllavugal̤a mūlavū tapassu.

03202017a iṃdriyāṇyeva tatsarvaṃ yatsvarganarakāvubhau|
03202017c nigṛhītavisṛṣṭāni svargāya narakāya ca||

iṃdriyagal̤iṃdale svarga narakagal̤èraḍū ivè. avugal̤annu nigrahadalliṭṭukòṃḍarè svarga, svacchaṃdavāgi biṭṭarè naraka.

03202018a eṣa yogavidhiḥ kṛtsno yāvadiṃdriyadhāraṇaṃ|
03202018c etanmūlaṃ hi tapasaḥ kṛtsnasya narakasya ca||

ī iṃdriya dhāraṇèye saṃpūrṇa yogavidhi. iṃdriyagal̤e namma tapassina athavā narakada mūla.

03202019a iṃdriyāṇāṃ prasaṃgena doṣamṛccatyasaṃśayaṃ|
03202019c saṃniyamya tu tānyeva tataḥ siddhimavāpnute||

iṃdriyagal̤a prasaṃgadiṃda doṣavuṃṭāguttadè ènnuvudaralli saṃśayavilla. avugal̤anne saṃyamadalliṭṭukòṃḍarè siddhiyannu hòṃduttevè.

03202020a ṣaṇṇāmātmani nityānāmaiśvaryaṃ yo'dhigaccati|
03202020c na sa pāpaiḥ kuto'narthairyujyate vijiteṃdriyaḥ||

nammalliruva āru iṃdriyagal̤a melè adhikāravannu sādhisuva jiṃteṃdriyanannu pāpagal̤u aṃṭuvudilla. anarthavu èlliṃda?

03202021a rathaḥ śarīraṃ puruṣasya dṛṣṭaṃ| ātmā niyaṃteṃdriyāṇyāhuraśvān|
03202021c tairapramattaḥ kuśalī sadaśvair| dāṃtaiḥ sukhaṃ yāti rathīva dhīraḥ||

puruṣana śarīravannu rathakkè, ātmavannu sārathigè mattu iṃdriyagal̤annu rathakkè kaṭṭida kudurègal̤igè holisuttārè. kuśala sārathiyu apramattanāgi aśvagal̤annu naḍèsuttānè. mattu dhīra rathikanigè niyaṃtraṇada mūlaka sukhavannu taruttānè.

03202022a ṣaṇṇāmātmani nityānāmiṃdriyāṇāṃ pramāthināṃ|
03202022c yo dhīro dhārayedraśmīnsa syātparamasārathiḥ||

aśvagal̤aṃtiruva nammalliruva āru iṃdriyagal̤annu (paṃceṃdriyagal̤u mattu manassu) yāru tāl̤mèyiṃda niyaṃtraṇadalliṭṭukòl̤l̤uttāno ā dhīrane parama sārathi.

03202023a iṃdriyāṇāṃ prasṛṣṭānāṃ hayānāmiva vartmasu|
03202023c dhṛtiṃ kurvīta sārathye dhṛtyā tāni jayeddhruvaṃ||

hèddāriyalli hoguttiruva kudurègal̤annu hegè niyaṃtraṇadalliṭṭukòṃḍirabeko hāgè sārathiyu dhṛtanāgiddarè jayavu nirdhiṣṭa.

03202024a iṃdriyāṇāṃ hi caratāṃ yanmano'nuvidhīyate|
03202024c tadasya harate buddhiṃ nāvaṃ vāyurivāṃbhasi||

yāra iṃdriyavu manassina melè atiyāda niyaṃtraṇavannu hākuttadèyo aṃthavana buddhiyu samudradalli gāl̤igè silukida nāvèyaṃtè kal̤èduhoguttadè.

03202025a yeṣu vipratipadyaṃte ṣaṭsu mohātphalāgame|
03202025c teṣvadhyavasitādhyāyī viṃdate dhyānajaṃ phalaṃ||

ī āru iṃdriyagal̤a phalagal̤a āsèyiṃda janaru mohitarāguttārè. ādarè avugal̤annu adhyayana māḍuvavanu dhyānada mūlakave avugal̤a phalavannu anubhavisuttānè.””

samāpti

iti śrī mahābhārate āraṇyaka parvaṇi mārkaṃḍeyasamasyā parvaṇi brāhmaṇavyādhasaṃvāde dvyadhikadviśatatamo'dhyāyaḥ|
idu mahābhāratada āraṇyaka parvadalli mārkaṃḍeyasamasyā parvadalli brāhmaṇavyādhasaṃvādadalli innūrāèraḍanèya adhyāyavu.


  1. iṃdriyagal̤iṃda yāvudu til̤iyalpaḍuvudo adakkè vyaktavèṃdū, iṃdriyagal̤igè til̤iyalpaḍade kevala ūhāmātradiṃda til̤iyalpaḍuva atīṃdriya vastugal̤igè avyaktavèṃdū hèsaru (bhārata darśana prakāśana, saṃpuṭa 7, puṭa 3448). ↩︎