praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
āraṇyaka parva
mārkaṃḍeyasamasyā parva
adhyāya 202
sāra
paṃcabhūtagal̤alli pratiyòṃdara guṇagal̤a varṇanè (1-10). iṃdriya nigrahada mahatva (11-25).
03202001 mārkaṃḍeya uvāca|
03202001a evamuktaḥ sa viprastu dharmavyādhena bhārata|
03202001c kathāmakathayadbhūyo manasaḥ prītivardhanīṃ||
mārkaṃḍeyanu hel̤idanu: “bhārata! dharmavyādhanu hīgè hel̤alu, vipranu manassigè sukhavannu nīḍuva ī mātukatèyannu muṃduvarèsidanu.”
03202002 brāhmaṇa uvāca|
03202002a mahābhūtāni yānyāhuḥ paṃca dharmavidāṃ vara|
03202002c ekaikasya guṇānsamyakpaṃcānāmapi me vada||
brāhmaṇanu hel̤idanu: “dharmavannu til̤idavaralli śreṣṭhane! aidu mahābhūtagal̤ivèyèṃdu hel̤uttārè. ī aidaralli pratiyòṃdara guṇagal̤annu sariyāgi nanagè til̤isi hel̤u.”
03202003 vyādha uvāca|
03202003a bhūmirāpastathā jyotirvāyurākāśameva ca|
03202003c guṇottarāṇi sarvāṇi teṣāṃ vakṣyāmi te guṇān||
vyādhanu hel̤idanu: “bhūmi, nīru, jyoti, vāyu, ākāśagal̤ivè. avèllavugal̤alli pratiyòṃdara guṇagal̤annu ninagè hel̤uttenè.
03202004a bhūmiḥ paṃcaguṇā brahmannudakaṃ ca caturguṇaṃ|
03202004c guṇāstrayastejasi ca trayaścākāśavātayoḥ||
brahman! bhūmiyu aidu guṇagal̤annu mattu udakavu nālku guṇagal̤annu hòṃdivè. tejakkè mūru guṇagal̤ivè mattu ākāśa vātagal̤a madhyè mūru guṇagal̤ivè.
03202005a śabdaḥ sparśaśca rūpaṃ ca raso gaṃdhaśca paṃcamaḥ|
03202005c ete guṇāḥ paṃca bhūmeḥ sarvebhyo guṇavattarāḥ||
èllakkiṃtalū hèccu guṇagal̤annul̤l̤a bhūmiyu ī aidu guṇagal̤annu hòṃdidè: śabda, sparśa, rūpa, rasa mattu gaṃdha.
03202006a śabdaḥ sparśaśca rūpaṃ ca rasaścāpi dvijottama|
03202006c apāmete guṇā brahmankīrtitāstava suvrata||
dvijottama! suvrata! brahman! śabda, sparśa, rūpa, mattu rasagal̤u nīrina guṇagal̤èṃdu hel̤uttārè.
03202007a śabdaḥ sparśaśca rūpaṃ ca tejaso'tha guṇāstrayaḥ|
03202007c śabdaḥ sparśaśca vāyau tu śabda ākāśa eva ca||
śabda, sparśa mattu rūpa ivu tejassina mūru guṇagal̤u. gāl̤iyu śabda sparśagal̤annu hòṃdidè mattu ākāśakkè śabdavu mātra.
03202008a ete paṃcadaśa brahmanguṇā bhūteṣu paṃcasu|
03202008c vartaṃte sarvabhūteṣu yeṣu lokāḥ pratiṣṭhitāḥ|
03202008e anyonyaṃ nātivartaṃte saṃpacca bhavati dvija||
brahman! ī hadinaidu guṇagal̤u aidu bhūtagal̤allivè. mattu ivu lokagal̤a ādhāravāda èlla bhūtagal̤alli naḍèyuttavè. dvija! avu anyonyavannu atikramisuvudilla; avu òṃdāgiruttavè.
03202009a yadā tu viṣamībhāvamācaraṃti carācarāḥ|
03202009c tadā dehī dehamanyaṃ vyatirohati kālataḥ||
ādarè carācaragal̤alli ivugal̤a vaiṣamyavuṃṭādāga, samayadalli dehiyu anya dehavannu praveśisuttānè.
03202010a ānupūrvyā vinaśyaṃti jāyaṃte cānupūrvaśaḥ|
03202010c tatra tatra hi dṛśyaṃte dhātavaḥ pāṃcabhautikāḥ|
03202010e yairāvṛtamidaṃ sarvaṃ jagatsthāvarajaṃgamaṃ||
dhātugal̤u òṃdara naṃtara òṃdaraṃtè nāśahòṃduttavè mattu òṃdara naṃtara òṃdaraṃtè huṭṭuttavè. prati kṣaṇadalliyū paṃcabhautikagal̤a dhātugal̤u kāṇisikòl̤l̤uttavè. avu ī jagattina sthāvara jaṃgamagal̤èllavannū āvarisivè.
03202011a iṃdriyaiḥ sṛjyate yadyattattadvyaktamiti smṛtaṃ|
03202011c avyaktamiti vijñeyaṃ liṃgagrāhyamatīṃdriyaṃ||
iṃdriyagal̤iṃda sṛṣṭisidavugal̤annu vyaktavèṃdu hel̤uttārè. atīṃdriyavādavugal̤annu, liṃgavèṃdu til̤iyabekādudannu avyaktavèṃdu hel̤uttārè1.
03202012a yathāsvaṃ grāhakānyeṣāṃ śabdādīnāmimāni tu|
03202012c iṃdriyāṇi yadā dehī dhārayanniha tapyate||
śabdādigal̤annu yāvudariṃda grahisuttāno ā iṃdriyagal̤u tannavu èṃba til̤uval̤ikèyiṃda iruvāga dehiyu paritapisuttānè.
03202013a loke vitatamātmānaṃ lokaṃ cātmani paśyati|
03202013c parāvarajñaḥ saktaḥ sansarvabhūtāni paśyati||
ātmavannu muṃduvarisi lokavannū, lokadalli ātmavannū kāṇuvavanu melina mattu kèl̤agina lokagal̤èraḍannū til̤idukòṃḍu, aṃṭikòṃḍiddarū sarvabhūtagal̤annu kāṇuttānè.
03202014a paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā|
03202014c brahmabhūtasya saṃyogo nāśubhenopapadyate||
sarvadā sarva bhūtagal̤a sarvāvasthègal̤annu noḍuvavanu brahmanāguttānè. avanu èṃdū aśubhadòṃdigè kūḍuvudilla.
03202015a jñānamūlātmakaṃ kleśamativṛttasya mohajaṃ|
03202015c loko buddhiprakāśena jñeyamārgeṇa dṛśyate||
mohadiṃda uṃṭāguva atikleśada naḍatèyannu jñānada mūladiṃda tègèyabahudu. jñānamārgada buddhiprakāśadiṃda lokavu kāṇuttadè.
03202016a anādinidhanaṃ jaṃtumātmayoniṃ sadāvyayaṃ|
03202016c anaupamyamamūrtaṃ ca bhagavānāha buddhimān|
03202016e tapomūlamidaṃ sarvaṃ yanmāṃ viprānupṛccasi||
aṃthavanu anādinidhana, sadā avyayanāgiruva, anaupama, amuhūrta, buddhivaṃta prāṇiyoniyalli huṭṭuttānè. vipra! nīnu enu nannannu kel̤uttiddīyo ivèllavugal̤a mūlavū tapassu.
03202017a iṃdriyāṇyeva tatsarvaṃ yatsvarganarakāvubhau|
03202017c nigṛhītavisṛṣṭāni svargāya narakāya ca||
iṃdriyagal̤iṃdale svarga narakagal̤èraḍū ivè. avugal̤annu nigrahadalliṭṭukòṃḍarè svarga, svacchaṃdavāgi biṭṭarè naraka.
03202018a eṣa yogavidhiḥ kṛtsno yāvadiṃdriyadhāraṇaṃ|
03202018c etanmūlaṃ hi tapasaḥ kṛtsnasya narakasya ca||
ī iṃdriya dhāraṇèye saṃpūrṇa yogavidhi. iṃdriyagal̤e namma tapassina athavā narakada mūla.
03202019a iṃdriyāṇāṃ prasaṃgena doṣamṛccatyasaṃśayaṃ|
03202019c saṃniyamya tu tānyeva tataḥ siddhimavāpnute||
iṃdriyagal̤a prasaṃgadiṃda doṣavuṃṭāguttadè ènnuvudaralli saṃśayavilla. avugal̤anne saṃyamadalliṭṭukòṃḍarè siddhiyannu hòṃduttevè.
03202020a ṣaṇṇāmātmani nityānāmaiśvaryaṃ yo'dhigaccati|
03202020c na sa pāpaiḥ kuto'narthairyujyate vijiteṃdriyaḥ||
nammalliruva āru iṃdriyagal̤a melè adhikāravannu sādhisuva jiṃteṃdriyanannu pāpagal̤u aṃṭuvudilla. anarthavu èlliṃda?
03202021a rathaḥ śarīraṃ puruṣasya dṛṣṭaṃ| ātmā niyaṃteṃdriyāṇyāhuraśvān|
03202021c tairapramattaḥ kuśalī sadaśvair| dāṃtaiḥ sukhaṃ yāti rathīva dhīraḥ||
puruṣana śarīravannu rathakkè, ātmavannu sārathigè mattu iṃdriyagal̤annu rathakkè kaṭṭida kudurègal̤igè holisuttārè. kuśala sārathiyu apramattanāgi aśvagal̤annu naḍèsuttānè. mattu dhīra rathikanigè niyaṃtraṇada mūlaka sukhavannu taruttānè.
03202022a ṣaṇṇāmātmani nityānāmiṃdriyāṇāṃ pramāthināṃ|
03202022c yo dhīro dhārayedraśmīnsa syātparamasārathiḥ||
aśvagal̤aṃtiruva nammalliruva āru iṃdriyagal̤annu (paṃceṃdriyagal̤u mattu manassu) yāru tāl̤mèyiṃda niyaṃtraṇadalliṭṭukòl̤l̤uttāno ā dhīrane parama sārathi.
03202023a iṃdriyāṇāṃ prasṛṣṭānāṃ hayānāmiva vartmasu|
03202023c dhṛtiṃ kurvīta sārathye dhṛtyā tāni jayeddhruvaṃ||
hèddāriyalli hoguttiruva kudurègal̤annu hegè niyaṃtraṇadalliṭṭukòṃḍirabeko hāgè sārathiyu dhṛtanāgiddarè jayavu nirdhiṣṭa.
03202024a iṃdriyāṇāṃ hi caratāṃ yanmano'nuvidhīyate|
03202024c tadasya harate buddhiṃ nāvaṃ vāyurivāṃbhasi||
yāra iṃdriyavu manassina melè atiyāda niyaṃtraṇavannu hākuttadèyo aṃthavana buddhiyu samudradalli gāl̤igè silukida nāvèyaṃtè kal̤èduhoguttadè.
03202025a yeṣu vipratipadyaṃte ṣaṭsu mohātphalāgame|
03202025c teṣvadhyavasitādhyāyī viṃdate dhyānajaṃ phalaṃ||
ī āru iṃdriyagal̤a phalagal̤a āsèyiṃda janaru mohitarāguttārè. ādarè avugal̤annu adhyayana māḍuvavanu dhyānada mūlakave avugal̤a phalavannu anubhavisuttānè.””
samāpti
iti śrī mahābhārate āraṇyaka parvaṇi mārkaṃḍeyasamasyā parvaṇi brāhmaṇavyādhasaṃvāde dvyadhikadviśatatamo'dhyāyaḥ|
idu mahābhāratada āraṇyaka parvadalli mārkaṃḍeyasamasyā parvadalli brāhmaṇavyādhasaṃvādadalli innūrāèraḍanèya adhyāyavu.
-
iṃdriyagal̤iṃda yāvudu til̤iyalpaḍuvudo adakkè vyaktavèṃdū, iṃdriyagal̤igè til̤iyalpaḍade kevala ūhāmātradiṃda til̤iyalpaḍuva atīṃdriya vastugal̤igè avyaktavèṃdū hèsaru (bhārata darśana prakāśana, saṃpuṭa 7, puṭa 3448). ↩︎