प्रवेश
।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।
श्री कृष्णद्वैपायन वेदव्यास विरचित
श्री महाभारत
आरण्यक पर्व
मार्कंडेयसमस्या पर्व
अध्याय 198
सार
गृहिणियु हेळिद्दरल्लि श्रद्धॆयिट्टु कौशिकनु मिथिलॆगॆ होगि व्याधन अंगडिय मुंदॆ निंतुकॊळ्ळुवुदु (1-13). पतिव्रतॆयु निन्नन्नु कळुहिसिद्दाळॆंदू बंदिरुव कारणवन्नू तिळिदिद्देनॆ ऎंदु हेळि व्याधनु कौशिकनन्नु तन्न मनॆगॆ करॆदॊय्युवुदु (14-17). ई रीतिय घोरकृत्यवन्नु माडुत्तिरुव निन्न कुरितु अनुतापवुंटागुत्तिदॆ ऎंदु कौशिकनु हेळलु व्याधनु धातृवु विहिसिद, पितृगळु माडिकॊंडु बंद कुलवृत्तियन्नु माडुत्तिरुवुदागि हेळुवुदु (18-20). वृत्तिय जॊतॆगॆ तानु पालिसुव इतर धर्मगळ कुरितु व्याधनु हेळिदुदु (21-32). यावुदे पापगळिंद बिडुगडॆ हॊंदबहुदाद शीलवृत्तिगळ कुरितु व्याधनु हेळिदुदु (33-55). शिष्टाचारवेनॆंदु केळिद कौशिकनिगॆ व्याधनु शिष्टाचारगळन्नू, शिष्टाचारिगळ लक्षणगळन्नू विवरिसिदुदु (56-94).
03198001 मार्कंडेय उवाच।
03198001a चिंतयित्वा तदाश्चर्यं स्त्रिया प्रोक्तमशेषतः।
03198001c विनिंदन्स द्विजोऽत्मानमागस्कृत इवाबभौ।।
मार्कंडेयनु हेळिदनु: “स्त्रीयु हेळिद आश्चर्यकर विषयद कुरितु संपूर्णवागि आलोचिसि द्विजनु तन्नन्नु ताने निंदिसिकॊंडु तप्पितस्थनंतादनु.
03198002a चिंतयानः स धर्मस्य सूक्ष्मां गतिमथाब्रवीत्।
03198002c श्रद्दधानेन भाव्यं वै गच्चामि मिथिलामहं।।
धर्मद सूक्ष्मगतिय कुरितु चिंतिसुत्ता अवनु तन्नल्लिये हेळिकॊंडनु: “इदरल्लि श्रद्धॆयन्निडबेकु. नानु मिथिलिगॆ होगुत्तेनॆ.
03198003a कृतात्मा धर्मवित्तस्यां व्याधो निवसते किल।
03198003c तं गच्चाम्यहमद्यैव धर्मं प्रष्टुं तपोधनं।।
अल्लि कृतात्म धर्मात्म व्याधनु वासिसुत्तिद्दानॆंदु अवळु हेळिल्लवे? इंदे नानु अल्लिगॆ होगि आ तपोधननल्लि धर्मद कुरितु केळुत्तेनॆ.”
03198004a इति संचिंत्य मनसा श्रद्दधानः स्त्रिया वचः।
03198004c बलाकाप्रत्ययेनासौ धर्म्यैश्च वचनैः शुभैः।।
03198004e संप्रतस्थे स मिथिलां कौतूहलसमन्वितः।।
हीगॆ अवळु बलाकद कुरितु हेळिद्दुदन्नू मत्तु धर्मकर शुभवचनगळन्नू मनस्सिनल्लि आलोचिसि अवनु स्त्रीय मातुगळल्लि श्रद्धॆयन्निरिसिदनु. मत्तु कुतूहलदिंद मिथिलॆगॆ प्रयाण बॆळॆसिदनु.
03198005a अतिक्रामन्नरण्यानि ग्रामांश्च नगराणि च।
03198005c ततो जगाम मिथिलां जनकेन सुरक्षितां।।
अरण्यगळन्नू, ग्रामगळन्नू, नगरगळन्नू दाटि जनकनिंद सुरक्षितवागिद्द मिथिलॆगॆ होदनु.
03198006a धर्मसेतुसमाकीर्णां यज्ञोत्सववतीं शुभां।
03198006c गोपुराट्टालकवतीं गृहप्राकारशोभितां।।
धर्मक्कनुगुणवागि विभजिसल्पट्ट आ नगरियु यज्ञ-उत्सवगळिंद तुंबि पुण्यकरवागित्तु. द्वार-गोपुरगळिंद रक्षितवागित्तु मत्तु गृह-प्राकारगळिंद शोभिसुत्तित्तु.
03198007a प्रविश्य स पुरीं रम्यां विमानैर्बहुभिर्वृतां।
03198007c पण्यैश्च बहुभिर्युक्तां सुविभक्तमहापथां।।
03198008a अश्वै रथैस्तथा नागैर्यानैश्च बहुभिर्वृतां।
03198008c हृष्टपुष्टजनाकीर्णां नित्योत्सवसमाकुलां।।
बहळष्टु ऐश्वर्यगळिंद तुंबिद्द, बहु विमानगळिंद आवृतवागिद्द, चॆन्नागि रचिसल्पट्ट हॆद्दारिगळन्नुळ्ळ, बहुसंख्यॆय कुदुरॆ, रथ, मत्तु आनॆगळे मॊदलाद वाहनगळिंद तुंबिद्द, संतोषदिंद, आरोग्यदिंद कूडिरुव जनसमूहगळन्नु हॊंदिद्द, नित्यवू उत्सववो ऎंबंतिद्द आ रम्य पुरियन्नु प्रवेशिसिदनु.
03198009a सोऽपश्यद्बहुवृत्तांतां ब्राह्मणः समतिक्रमन्।
03198009c धर्मव्याधमपृच्चच्च स चास्य कथितो द्विजैः।।
संचरिसुत्ता आ ब्राह्मणनु अल्लि नडॆयुत्तिद्द बहळष्टन्नु नोडिदनु; धर्मव्याधन कुरितु केळलु, द्विजरु अवनिगॆ हेळिदरु.
03198010a अपश्यत्तत्र गत्वा तं सूनामध्ये व्यवस्थितं।
03198010c मार्गमाहिषमांसानि विक्रीणंतं तपस्विनं।
03198010e आकुलत्वात्तु क्रेतॄणामेकांते संस्थितो द्विजः।।
अल्लि, अंगडिगळ मध्यॆ नॆलसिद्द, मार्ग-माहिष मांसगळन्नु मारुत्तिद्द तपस्वियन्नु कंडनु. ग्राहकर गुंपन्नु नोडि द्विजनु ऒब्बने ऒंदु स्थळदल्लि निंतुकॊंडनु.
03198011a स तु ज्ञात्वा द्विजं प्राप्तं सहसा संभ्रमोत्थितः।
03198011c आजगाम यतो विप्रः स्थित एकांत आसने।।
द्विजनु बंदिद्दानॆंदु तिळिदु अवनु तक्षणवे ऎद्दु विप्रनु एकांतनागि कुळितिद्दल्लिगॆ बंदनु.
03198012 व्याध उवाच।
03198012a अभिवादये त्वा भगवन्स्वागतं ते द्विजोत्तम।
03198012c अहं व्याधस्तु भद्रं ते किं करोमि प्रशाधि मां।।
व्याधनु हेळिदनु: “भगवन्! निनगॆ नमस्कारगळु. द्विजोत्तम! निनगॆ स्वागत! नानु व्याध! निनगॆ मंगळवागलि! नानेनु माडलि? चित्तैसु.
03198013a एकपत्न्या यदुक्तोऽसि गच्च त्वं मिथिलामिति।
03198013c जानाम्येतदहं सर्वं यदर्थं त्वमिहागतः।।
ओर्व पतिव्रतॆयु निनगॆ मिथिलॆगॆ होगॆंदु हेळिद्दाळॆ. नीनु इल्लिगॆ एकॆ बंदिरुवॆयॆंब कारणगळॆल्लवू ननगॆ तिळिदिदॆ.””
03198014 मार्कंडेय उवाच।
03198014a श्रुत्वा तु तस्य तद्वाक्यं स विप्रो भृशहर्षितः।
03198014c द्वितीयमिदमाश्चर्यमित्यचिंतयत द्विजः।।
मार्कंडेयनु हेळिदनु: “अवन आ मातुगळन्नु केळिद विप्रनु तुंबा हर्षितनादनु. इदु ऎरडनॆय आश्चर्यवॆंदु द्विजनु आलोचिसिदनु.
03198015a अदेशस्थं हि ते स्थानमिति व्याधोऽब्रवीद्द्विजं।
03198015c गृहं गच्चाव भगवन्यदि रोचयसेऽनघ।।
“नीनु निल्लबारद स्थळदल्लि निंतिद्दीयॆ! अनघ! निनगिष्टवादरॆ भगवन्! मनॆगॆ होगोण!” ऎंदु व्याधनु द्विजनिगॆ हेळिदनु.
03198016a बाढमित्येव संहृष्टो विप्रो वचनमब्रवीत्।
03198016c अग्रतस्तु द्विजं कृत्वा स जगाम गृहान्प्रति।।
संतोषदिंद विप्रनु “धाराळवागि!” ऎंदु उत्तरिसिदनु. द्विजनन्नु मुंदिरिसिकॊंडु अवन मनॆय कडॆ नडॆदनु.
03198017a प्रविश्य च गृहं रम्यमासनेनाभिपूजितः।
03198017c पाद्यमाचमनीयं च प्रतिगृह्य द्विजोत्तमः।।
आ सुंदर गृहवन्नु प्रवेशिसि. आसन सत्कारगळन्नू, पाद्य आचमनीयगळन्नु द्विजोत्तमनु स्वीकरिसिदनु.
03198018a ततः सुखोपविष्टस्तं व्याधं वचनमब्रवीत्।
03198018c कर्मैतद्वै न सदृशं भवतः प्रतिभाति मे।
03198018e अनुतप्ये भृशं तात तव घोरेण कर्मणा।।
सुखवागि कुळितुकॊंडनंतर व्याधनिगॆ हेळिदनु: “नीनु माडुव कॆलसवु निनगॆ सरियादुदल्लवॆंदु ननगन्निसुत्तदॆ. मगू! नीनु ई रीतिय घोर कर्मगळन्नु माडुत्तिरुवॆयॆंदु ननगॆ अनुतापवुंटागुत्तिदॆ.”
03198019 व्याध उवाच।
03198019a कुलोचितमिदं कर्म पितृपैतामहं मम।
03198019c वर्तमानस्य मे धर्मे स्वे मन्युं मा कृथा द्विज।।
व्याधनु हेळिदनु: “इदु नन्न पितृपितामहरिंद बंद कुलोचितवाद कर्म. द्विज! नानु नन्न कॆलसवन्नु माडुत्तिद्देनॆंदु सिट्टागदिरु.
03198020a धात्रा तु विहितं पूर्वं कर्म स्वं पालयाम्यहं।
03198020c प्रयत्नाच्च गुरू वृद्धौ शुश्रूषेऽहं द्विजोत्तम।।
धात्रुवु मॊदले विहितगॊळिसिद कॆलसवन्नु नानु माडुत्तिद्देनॆ. द्विजोत्तम! हिरियर मत्तु वृद्धर सेवॆ माडुव प्रयत्नवन्नू माडुत्तिद्देनॆ.
03198021a सत्यं वदे नाभ्यसूये यथाशक्ति ददामि च।
03198021c देवतातिथिभृत्यानामवशिष्टेन वर्तये।।
सत्यवन्नु मातनाडुत्तेनॆ. असूयॆ पडुवुदिल्ल. मत्तु यथाशक्ति दानमाडुत्तेनॆ. देवतॆगळु, अतिथिगळु मत्तु नन्नन्ने अवलंबिसिरुववरु बिट्टिद्दुदन्नु तिंदु बदुकुत्तेनॆ.
03198022a न कुत्सयाम्यहं किं चिन्न गर्हे बलवत्तरं।
03198022c कृतमन्वेति कर्तारं पुरा कर्म द्विजोत्तम।।
द्विजोत्तम! एनन्नू अल्लगळॆयुवुदिल्ल. ननगिंत बलशालिगळन्नु तिरस्करिसुवुदिल्ल. एकॆंदरॆ हिंदॆ माडिद कर्मगळु कर्तारनन्नु अनुसरिसि बरुत्तवॆ.
03198023a कृषिगोरक्ष्यवाणिज्यमिह लोकस्य जीवनं।
03198023c दंडनीतिस्त्रयी विद्या तेन लोका भवंत्युत।।
कृषि, गोरक्षॆ, वाणिज्य, राजकीयगळु ई लोकद जीवन. मूरु वेदगळिंद लोकगळु नडॆयुत्तवॆ.
03198024a कर्म शूद्रे कृषिर्वैश्ये संग्रामः क्षत्रिये स्मृतः।
03198024c ब्रह्मचर्यं तपो मंत्राः सत्यं च ब्राह्मणे सदा।।
शूद्ररिगॆ कर्म, वैश्यरिगॆ कृषि मत्तु क्षत्रियरिगॆ संग्रामवॆंदु केळिद्देवॆ. ब्राह्मणरिगॆ सदा ब्रह्मचर्यॆ, तपस्सु, मंत्र, मत्तु सत्य.
03198025a राजा प्रशास्ति धर्मेण स्वकर्मनिरताः प्रजाः।
03198025c विकर्माणश्च ये के चित्तान्युनक्ति स्वकर्मसु।।
स्वकर्मदल्लि निरतराद प्रजॆगळन्नु राजनु धर्मदिंद आळुत्तानॆ. यारादरू विकर्मगळल्लि निरतरादरॆ अवरन्नु स्वकर्मदल्लि तॊडगिसुत्तानॆ.
03198026a भेतव्यं हि सदा राज्ञां प्रजानामधिपा हि ते।
03198026c मारयंति विकर्मस्थं लुब्धा मृगमिवेषुभिः।।
प्रजॆगळ अधिपतियाद राजनन्नु सदा भयपडबेकु. विकर्मदल्लि निरतरादवरन्नु अवनु मृगगळन्नु बाणगळिंद हॊडॆयुवंतॆ वधिसुत्तानॆ.
03198027a जनकस्येह विप्रर्षे विकर्मस्थो न विद्यते।
03198027c स्वकर्मनिरता वर्णाश्चत्वारोऽपि द्विजोत्तम।।
द्विजोत्तम! विप्रर्षे! जनकनल्लि यारू विकर्मिगळिरुवुदु तिळिदिल्ल. नाल्कू वर्णदवरू अवरवर कर्मगळल्लि निरतरागिद्दारॆ.
03198028a स एष जनको राजा दुर्वृत्तमपि चेत्सुतं।
03198028c दंड्यं दंडे निक्षिपति तथा न ग्लाति धार्मिकं।।
दुर्वृत्तियु तन्न मगने आगिद्दरू राज जनकनु अवनन्नु दंडदिंद दंडिसि बीळिसुत्तानॆ. आदरॆ धार्मिकनन्नु बाधिसुवुदिल्ल.
03198029a सुयुक्तचारो नृपतिः सर्वं धर्मेण पश्यति।
03198029c श्रीश्च राज्यं च दंडश्च क्षत्रियाणां द्विजोत्तम।।
द्विजोत्तम! सुयुक्तचाररिंद कूडिद नृपतियु सर्वरन्नू धर्मदिंद नोडुत्तानॆ. संपत्तु, राज्य मत्तु सेनॆयु क्षत्रियरद्दु.
03198030a राजानो हि स्वधर्मेण श्रियमिच्चंति भूयसीं।
03198030c सर्वेषामेव वर्णानां त्राता राजा भवत्युत।।
राजनू कूड स्वधर्मदिंदले हॆच्चिन संपत्तन्नु बयसुत्तानॆ. राजनु ऎल्ल वर्णदवर त्रातनागिद्दानॆ.
03198031a परेण हि हतान्ब्रह्मन्वराहमहिषानहं।
03198031c न स्वयं हन्मि विप्रर्षे विक्रीणामि सदा त्वहं।।
ब्रह्मन्! वराह-महिषगळन्नु इतररु कॊल्लुत्तारॆ. स्वयं नानु कॊल्लुवुदिल्ल. सदा नानु अवुगळन्नु मारुत्तेनॆ मात्र.
03198032a न भक्षयामि मांसानि ऋतुगामी तथा ह्यहं।
03198032c सदोपवासी च तथा नक्तभोजी तथा द्विज।।
द्विज! मांसगळन्नु नानु तिन्नुवुदिल्ल. यावाग माडबेको आवाग मात्र नानु नन्न पत्नियन्नु कूडुत्तेनॆ. सदा उपवासदल्लिद्दुकॊंडु, रात्रि मात्र ऊट माडुत्तेनॆ.
03198033a अशीलश्चापि पुरुषो भूत्वा भवति शीलवान्।
03198033c प्राणिहिंसारतश्चापि भवते धार्मिकः पुनः।।
अशीलनागिद्दरू कूड पुरुषनु शीलवंतनागुत्तानॆ. पुनः धार्मिकनू कूड प्राणिहिंसॆगळल्लि तॊडगुत्तानॆ.
03198034a व्यभिचारान्नरेंद्राणां धर्मः संकीर्यते महान्।
03198034c अधर्मो वर्धते चापि संकीर्यंते तथा प्रजाः।।
राजर व्यबिचारदिंद धर्मवु महा गॊंदलक्कॊळगागुत्तदॆ. अधर्मवु हॆच्चागुत्तदॆ मत्तु प्रजॆगळु गॊंदलगळिगॊळगागुत्तारॆ.
03198035a उरुंडा वामनाः कुब्जाः स्थूलशीर्षास्तथैव च।
03198035c क्लीबाश्चांधाश्च जायंते बधिरा लंबचूचुकाः।
03198035e पार्थिवानामधर्मत्वात्प्रजानामभवः सदा।।
जनरु सण्णवरागि, कुळ्ळरागि, कुब्जरागि, दॊड्ड तलॆयुळ्ळवरागि, नपुंसकरागि, कुरुडरागि, किवुडरागि, बग्गिदवरागि हुट्टुत्तारॆ. राजर अधर्मदिंद प्रजॆगळु कडिमॆयागुत्तारॆ.
03198036a स एष राजा जनकः सर्वं धर्मेण पश्यति।
03198036c अनुगृह्णन्प्रजाः सर्वाः स्वधर्मनिरताः सदा।।
नम्म ई राज जनकनु ऎल्लवन्नू धर्मदिंद नोडुत्तानॆ. सदा स्वधर्मनिरतराद प्रजॆगळिगॆ अनुग्रहिसुत्तानॆ.
03198037a ये चैव मां प्रशंसंति ये च निंदंति मानवाः।
03198037c सर्वान्सुपरिणीतेन कर्मणा तोषयाम्यहं।।
नन्नन्नु प्रशंसिसुववरिरलि निंदिसुववरिरलि, ऎल्ल जनरिगू नानु नन्न सुपरिणित कर्मगळिंद तृप्तगॊळिसुत्तेनॆ.
03198038a ये जीवंति स्वधर्मेण संभुंजंते च पार्थिवाः।
03198038c न किं चिदुपजीवंति दक्षा उत्थानशीलिनः।।
स्वधर्मदंतॆ यारु जीविसुत्तारो मत्तु भोगिसुत्तारो हागू बेरॆयवर अथवा बेरॊंदन्नु आधरिसि जीविसुवुदिल्लवो अंथह पार्थिवरु उत्थानशीलरागिरुत्तारॆ.
03198039a शक्त्यान्नदानं सततं तितिक्षा धर्मनित्यता।
03198039c यथार्हं प्रतिपूजा च सर्वभूतेषु वै दया।।
03198039e त्यागान्नान्यत्र मर्त्यानां गुणास्तिष्ठंति पूरुषे।।
शक्तियिद्दष्टु अन्नदान माडुवुदु, सतत ताळ्मॆयल्लिरुवुदु, नित्यवू धर्मदल्लिरुवुदु, यथार्हवागि प्रति गौरविसुवुदु, मत्तु सर्वभूतगळल्लि दयॆ मॊदलाद उत्तम मनुष्य गुणगळु पुरुषन त्यागदिंदल्लदे बेरॆयदरिंद हुट्टुवुदल्ल.
03198040a मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः।
03198040c न च कामान्न संरंभान्न द्वेषाद्धर्ममुत्सृजेत्।।
सुळ्ळन्नु दूरविडबेकु. केळदॆये प्रियवादुदन्नु माडबेकु. मत्तु कामक्कागली, दुडुकियागली द्वेषक्कागली धर्मवन्नु बिडबारदु.
03198041a प्रिये नातिभृशं हृष्येदप्रिये न च संज्वरेत्।
03198041c न मुह्येदर्थकृच्च्रेषु न च धर्मं परित्यजेत्।।
बेकादद्दु नडॆदाग तुंबा संतोषपडबारदु. बेडदिद्ददु नडॆदाग ज्वरपीडितरागबारदु. अथवा कष्टगळु बंदाग धर्मवन्नु बिट्टुबिडुवष्टु मोहितरागबारदु.
03198042a कर्म चेत्किं चिदन्यत्स्यादितरन्न समाचरेत्।
03198042c यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत्।।
याव कर्मवादरू ऒंदु वेळॆ तप्पागिद्दरॆ अदन्नु पुनः माडबारदु. तनगॆ यावुदु सरियॆन्निसुत्तदॆयो अदरंतॆ तन्नन्नु तॊडगिसिकॊळ्ळबेकु.
03198043a न पापं प्रति पापः स्यात्साधुरेव सदा भवेत्।
03198043c आत्मनैव हतः पापो यः पापं कर्तुमिच्चति।।
पापक्कॆ हिंदिरुगि पाप माडबारदु. सदा साधुवागिरबेकु. पापवन्नु माडबयसुव पापियु तन्नन्नु ताने कॊंदुकॊळ्ळुत्तानॆ.
03198044a कर्म चैतदसाधूनां वृजिनानामसाधुवत्।
03198044c न धर्मोऽस्तीति मन्वानाः शुचीनवहसंति ये।।
03198044e अश्रद्दधाना धर्मस्य ते नश्यंति न संशयः।।
कॆट्ट मोसगारर कर्मगळु साधुवल्ल. धर्मवे इल्लवॆंदु योचिसि, धर्मदल्लि श्रद्धॆयन्निडदे, शुचियागिद्दवरन्नु यारु अवहेळन माडुत्तारो अवरु नाश हॊंदुत्तारॆ ऎन्नुवुदरल्लि संशयविल्ल.
03198045a महादृतिरिवाध्मातः पापो भवति नित्यदा।
03198045c मूढानामवलिप्तानामसारं भाषितं भवेत्।।
03198045e दर्शयत्यंतरात्मानं दिवा रूपमिवांशुमान्।।
पापिष्टनु नित्यवू गाळितुंबिद चीलदंतॆ उब्बिकॊंडिरुत्तानॆ. मूढर मातुगळल्लि सारविरुवुदिल्ल मत्तु रवियु हेगॆ ऎल्लवन्नू तोरिसुत्तानो हागॆ अदु अवर अंतरात्मवन्नु तोरिसुत्तदॆ.
03198046a न लोके राजते मूर्खः केवलात्मप्रशंसया।
03198046c अपि चेह मृजा हीनः कृतविद्यः प्रकाशते।।
केवल आत्मप्रशंसनॆयिंद मूर्खनु लोकदल्लि राजिसुवुदिल्ल. आदरॆ विद्यावंतनु, हीननागिद्दरू प्रकाशिसुत्तानॆ.
03198047a अब्रुवन्कस्य चिन्निंदामात्मपूजामवर्णयन्।
03198047c न कश्चिद्गुणसंपन्नः प्रकाशो भुवि दृश्यते।।
यारिगू निंदनॆयन्नु माडद, आत्मवर्णनॆयन्नु माडि पूजिसिकॊळ्ळदवनु गुणसंपन्ननागि भूमियल्लि प्रकाशितनागि कंडुबरुत्तानॆ.
03198048a विकर्मणा तप्यमानः पापाद्विपरिमुच्यते।
03198048c नैतत्कुर्यां पुनरिति द्वितीयात्परिमुच्यते।।
तप्पुगळिगॆ परितपिसिदरॆ अदर पापदिंद मुक्तरागुत्तारॆ. पुनः इदन्नु माडुवुदिल्ल ऎंदु अदु मरुकळिसुवुदन्नु तप्पिसबेकु.
03198049a कर्मणा येन तेनेह पापाद्द्विजवरोत्तम।
03198049c एवं श्रुतिरियं ब्रह्मन्धर्मेषु परिदृश्यते।।
द्विजोत्तम! ई रीति यावुदे पापदिंद बिडुगडॆ हॊंदबहुदु. ब्रह्मन्! इदु धर्मगळल्लि कंडुबंदिरुवुदु ऎंदु केळुत्तेवॆ.
03198050a पापान्यबुद्ध्वेह पुरा कृतानि। प्राग्धर्मशीलो विनिहंति पश्चात्।
03198050c धर्मो ब्रह्मन्नुदते पूरुषाणां। यत्कुर्वते पापमिह प्रमादात्।।
हिंदॆ माडिद पापगळन्नु तिळियदे, धर्मशीलनु नंतरदल्लि अवुगळन्नु नाशपडिसुत्तानॆ. धर्मवु तप्पितस्थ भावनॆयन्नु, इल्लि तिळियदे माडिद पापवन्नु होगलाडिसुत्तदॆ.
03198051a पापं कृत्वा हि मन्येत नाहमस्मीति पूरुषः।
03198051c चिकीर्षेदेव कल्याणं श्रद्दधानोऽनसूयकः।।
पापवन्नु माडि, इदु नानल्ल ऎंदु तिळियबेकु. श्रद्धॆयिंद विरोधिसदे यावुदु सरियो अदन्नु माडलु नोडबेकु.
03198052a वसनस्येव चिद्राणि साधूनां विवृणोति यः।
03198052c पापं चेत्पुरुषः कृत्वा कल्याणमभिपद्यते।
03198052e मुच्यते सर्वपापेभ्यो महाभ्रैरिव चंद्रमाः।।
साधुगळ बट्टॆय हरकुगळन्नु मुच्चिदरू कूड पापगळन्नु कळॆदुकॊंडु पुरुषनु कल्याणवन्नु हॊंदुत्तानॆ. चंद्रनु महामोडगळिंद हेगो हागॆ सर्व पापगळिंद बिडुगडॆ हॊंदुत्तानॆ.
03198053a यथादित्यः समुद्यन्वै तमः सर्वं व्यपोहति।
03198053c एवं कल्याणमातिष्ठन्सर्वपापैः प्रमुच्यते।।
उदयवागुव सूर्यनु हेगॆ ऎल्ल कत्तलॆयन्नू कळॆयुत्तानो हागॆ कल्याण कार्यगळन्नु माडुवुदरिंद सर्वपापगळिंद बिडुगडॆयागुत्तदॆ.
03198054a पापानां विद्ध्यधिष्ठानं लोभमेव द्विजोत्तम।
03198054c लुब्धाः पापं व्यवस्यंति नरा नातिबहुश्रुताः।
03198054e अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः।।
द्विजोत्तम! लोभवे पापगळ केंद्रबिंदुवॆंदु तिळि. दुरासि नररु, बहळष्टु विवेकविल्लदे, पापकर्मगळल्लि तॊडगुत्तारॆ मत्तु हुल्लुगळिंद मुच्चल्पट्ट बावियंतॆ धर्मद रूपवन्नु तॊट्टिरुव अवरु अधर्मिगळु.
03198055a तेषां दमः पवित्राणि प्रलापा धर्मसंश्रिताः।
03198055c सर्वं हि विद्यते तेषु शिष्टाचारः सुदुर्लभः।।
अवरल्लि दमविदॆ. पवित्र मातुगळन्नाडुत्तारॆ. धर्मसंश्रितरागिरुत्तारॆ. ऎल्लवन्नु तिळिदुकॊंडिरुत्तारॆ. आदरॆ अवरल्लि शिष्टाचारवु दुर्लभवागिरुत्तदॆ.””
03198056 मार्कंडेय उवाच।
03198056a स तु विप्रो महाप्राज्ञो धर्मव्याधमपृच्चत।
03198056c शिष्टाचारं कथमहं विद्यामिति नरोत्तम।
03198056e एतन्महामते व्याध प्रब्रवीहि यथातथं।।
मार्कंडेयनु हेळिदनु: “आग महाप्राज्ञ विप्रनु धर्मव्याधनन्नु केळिदनु: “शिष्टाचारवॆंदरॆ एनॆंदु तिळिसु. महामति! नरोत्तम! व्याध! इदर कुरितु यथावत्तागि हेळु.”
03198057 व्याध उवाच।
03198057a यज्ञो दानं तपो वेदाः सत्यं च द्विजसत्तम।
03198057c पंचैतानि पवित्राणि शिष्टाचारेषु नित्यदा।।
व्याधनु हेळिदनु: “द्विजसत्तम! यज्ञ, दान, तपस्सु, वेदगळु मत्तु सत्य ई ऐदु नित्यवू पवित्रवागिरुव शिष्टाचारगळु.
03198058a कामक्रोधौ वशे कृत्वा दंभं लोभमनार्जवं।
03198058c धर्म इत्येव संतुष्टास्ते शिष्टाः शिष्टसम्मताः।।
काम-क्रोधगळन्नु, जंब, लोभ, मत्तु अप्रामाणिकतॆगळन्नु वशदल्लिट्टुकॊंडु शिष्टरु, शिष्टरिंद ऒप्पिगॆयन्नु पडॆदु, धर्मदल्लिये संतुष्टरागिरुत्तारॆ.
03198059a न तेषां विद्यतेऽवृत्तं यज्ञस्वाध्यायशीलिनां।
03198059c आचारपालनं चैव द्वितीयं शिष्टलक्षणं।।
यज्ञ मत्तु स्वाध्यायदल्लि तॊडगिसिकॊंडवरिगॆ वृत्तियिल्लदे इरुवुदिल्ल. अवरु सरियाद आचारगळन्नु पालिसुत्तारॆ. इदु शिष्टर ऎरडनॆय लक्षण.
03198060a गुरुशुश्रूषणं सत्यमक्रोधो दानमेव च।
03198060c एतच्चतुष्टयं ब्रह्मं शिष्टाचारेषु नित्यदा।।
ब्राह्मण! गुरुशुश्रूषण, सत्य, अक्रोध, मत्तु दान ई नाल्कु नित्यवू शिष्टाचारगळु.
03198061a शिष्टाचारे मनः कृत्वा प्रतिष्ठाप्य च सर्वशः।
03198061c यामयं लभते तुष्टिं सा न शक्या ह्यतोऽन्यथा।।
शिष्टाचारदल्लि मनस्सु माडि यावागलू अदरल्लिये इरुववनु बेरॆ यावुदरिंदलू पडॆयलागद तृप्तियन्नु पडॆयुत्तानॆ.
03198062a वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः।
03198062c दमस्योपनिषत्त्यागः शिष्टाचारेषु नित्यदा।।
नित्यद शिष्टाचारगळल्लि वेदद गुट्टु सत्य, सत्यद गुट्टु दम, मत्तु दमद गुट्टु त्याग.
03198063a ये तु धर्ममसूयंते बुद्धिमोहान्विता नराः।
03198063c अपथा गच्चतां तेषामनुयातापि पीड्यते।।
बुद्धिमोहान्वितरागि धर्मवन्नु विरोधिसि बेरॆये मार्गदल्लि होगुववरन्नु हिंबालिसुववरू कूड पीडॆगॊळगागुत्तारॆ.
03198064a ये तु शिष्टाः सुनियताः श्रुतित्यागपरायणाः।
03198064c धर्म्यं पंथानमारूढाः सत्यधर्मपरायणाः।।
आदरॆ सुनियतराद, श्रुतित्यागपरायणराद शिष्टरु धर्मद दारियन्नु एरि, सत्यधर्मपरायणरागिरुत्तारॆ.
03198065a नियच्चंति परां बुद्धिं शिष्टाचारान्विता नराः।
03198065c उपाध्यायमते युक्ताः स्थित्या धर्मार्थदर्शिनः।।
शिष्टाचारदंतॆ नडॆदुकॊळ्ळुव नररु परम बुद्धियन्नु नियंत्रणदल्लिट्टुकॊंडिरुत्तारॆ. धर्मार्थदर्शिगळागिद्दुकॊंडु तम्म उपाध्यायरिगॆ विनीतरागिरुत्तारॆ.
03198066a नास्तिकान्भिन्नमर्यादान्क्रूरान्पापमतौ स्थितान्।
03198066c त्यज तां ज्ञानमाश्रित्य धार्मिकानुपसेव्य च।।
नास्तिकरन्नु, मर्यादॆयन्नु मीरुववरन्नु, क्रूररन्नु मत्तु पापमतिगळन्नु त्यजिसु. ज्ञानवन्नु अवलंबिसि, धार्मिकरन्नु अनुसरिसु.
03198067a कामलोभग्रहाकीर्णां पंचेंद्रियजलां नदीं।
03198067c नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर।।
धृतियॆन्नुव नावॆयन्नु कट्टि कामलोभगळॆंब मॊसळॆगळन्नुळ्ळ, पंचेंद्रियगळे नीरागि हरियुव नदियन्नु दाटि जन्मद आचॆ होगु.
03198068a क्रमेण संचितो धर्मो बुद्धियोगमयो महान्।
03198068c शिष्टाचारे भवेत्साधू रागः शुक्लेव वाससि।।
क्रमेणवागि संचितगॊळिसिद, बुद्धियोगमयवाद धर्मवु बॆळॆदु साधुगळ शिष्टाचारवागि बिळी बट्टॆय मेलॆ कॆंपु बिंदुविनंतॆ तोरुत्तदॆ.
03198069a अहिंसा सत्यवचनं सर्वभूतहितं परं।
03198069c अहिंसा परमो धर्मः1 स च सत्ये प्रतिष्ठितः।
03198069e सत्ये कृत्वा प्रतिष्ठां तु प्रवर्तंते प्रवृत्तयः।।
अहिंसॆ मत्तु सत्यवचनगळु सर्वभूतगळिगू परम हितवादवुगळु. अहिंसॆयु परम धर्म मत्तु अदु सत्यदल्लि नॆलॆगॊंडिदॆ. सत्यदल्लिद्दुकॊंडु माडुववॆल्लवू प्रवृत्तियंतॆ वृद्धियागुत्तवॆ.
03198070a सत्यमेव गरीयस्तु शिष्टाचारनिषेवितं।
03198070c आचारश्च सतां धर्मः संतश्चाचारलक्षणाः।।
शिष्टाचारदल्लिरुववर सत्यवु इन्नू हॆच्चिनदु. सत्यवंतर आचारवे धर्म. आचारवे सत्यवंतर लक्षण.
03198071a यो यथाप्रकृतिर्जंतुः स्वां स्वां प्रकृतिमश्नुते।
03198071c पापात्मा क्रोधकामादीन्दोषानाप्नोत्यनात्मवान्।।
प्रतियॊंदु जंतुवू अदर प्रकृतियन्नु, अदु एने इरलि, अनुसरिसुत्तदॆ. तन्नन्नु नियंत्रणदल्लिट्टुकॊंडिरद पापात्मनु काम-क्रोधादि दोषगळन्नु हॊंदुत्तानॆ.
03198072a आरंभो न्याययुक्तो यः स हि धर्म इति स्मृतः।
03198072c अनाचारस्त्वधर्मेति एतच्चिष्टानुशासनं।।
न्याययुक्तवागि आरंभिसिदुदन्ने धर्मवॆंदु हेळुत्तारॆ. अनाचारवु अधर्म ऎंदु शिष्टाचारिगळु हेळुत्तारॆ.
03198073a अक्रुध्यंतोऽनसूयंतो निरहंकारमत्सराः।
03198073c ऋजवः शमसंपन्नाः शिष्टाचारा भवंति ते।।
सिट्टागदवरु, असूयॆ पडदवरु, निरहंकारिगळु, मत्सरक्कॊळगागदवरु, विधेयरागिरुववरु मत्तु शांतरागिरुववरु शिष्टाचारिगळु.
03198074a त्रैविद्यवृद्धाः शुचयो वृत्तवंतो मनस्विनः।
03198074c गुरुशुश्रूषवो दांताः शिष्टाचारा भवंत्युत।।
मूरु वेदगळल्लि वृद्धरागिरुववरु, शुचिगळु, वृत्तिवंतरु, मनस्विगळु, गुरुशुश्रूषॆ माडुववरु मत्तु तम्मन्नु तावु नियंत्रणदल्लिट्टुकॊंडिरुववरु शिष्टाचारिगळु.
03198075a तेषामदीनसत्त्वानां दुष्कराचारकर्मणां।
03198075c स्वैः कर्मभिः सत्कृतानां घोरत्वं संप्रणश्यति।।
दीनरल्लदवरु, सत्वविल्लदवरु, दुष्कर आचारकर्मिगळु, मत्तु तम्मदे कर्मगळिंद सत्कृतरादवरल्लि घोरत्ववु नाशगॊळ्ळुत्तदॆ.
03198076a तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवं।
03198076c धर्मं धर्मेण पश्यंतः स्वर्गं यांति मनीषिणः।।
ई सदाचार धर्मवन्नु आश्चर्य, पुराण, शाश्वत, ध्रुववॆंदु धर्मदिंद नोडुव मनीषिगळु स्वर्गक्कॆ होगुत्तारॆ.
03198077a आस्तिका मानहीनाश्च द्विजातिजनपूजकाः।
03198077c श्रुतवृत्तोपसंपन्नाः ते संतः स्वर्गगामिनः।।
आस्तिकरु, जंबविल्लदवरु, द्विजातियवरन्नु पूजिसुववरु, मत्तु श्रुतिगळंतॆ नडॆदुकॊळ्ळुव संतरु स्वर्गगामिगळागुत्तारॆ.
03198078a वेदोक्तः परमो धर्मो धर्मशास्त्रेषु चापरः।
03198078c शिष्टाचीर्णश्च शिष्टानां त्रिविधं धर्मलक्षणं।।
वेदगळल्लि हेळिदुदु परम धर्म. धर्मशास्त्रगळल्लिरुववु इन्नॊंदु धर्म. शिष्टर शिष्टाचारगळु इन्नॊंदु. हीगॆ मूरु विधद धर्म लक्षणगळिवॆ.
03198079a पारणं चापि विद्यानां तीर्थानामवगाहनं।
03198079c क्षमा सत्यार्जवं शौचं शिष्टाचारनिदर्शनं।।
वेदगळ पारायण, तीर्थगळल्लि स्नान, क्षमॆ, सत्य, विधेयतॆ मत्तु शुचि इवु शिष्टाचारिगळ निदर्शनगळु.
03198080a सर्वभूतदयावंतो अहिंसानिरताः सदा।
03198080c परुषं न प्रभाषंते सदा संतो द्विजप्रियाः।।
सर्वभूतगळ मेलू दयावंतनागिरुव, सदा अहिंस निरतनागिरुव, द्विजप्रिय पुरुषनन्नु सदा संतनॆंदु करॆयुत्तारॆ.
03198081a शुभानामशुभानां च कर्मणां फलसंचये।
03198081c विपाकमभिजानंति ते शिष्टाः शिष्टसम्मताः।।
शुभाशुभ कर्मगळ फलसंचयगळिंद यावुदु तयारागिदॆ ऎंदु तिळिदवरन्नु शिष्टरु शिष्टरॆंदु ऒप्पिकॊळ्ळुत्तारॆ.
03198082a न्यायोपेता गुणोपेताः सर्वलोकहितैषिणः।
03198082c संतः स्वर्गजितः शुक्लाः सन्निविष्टाश्च सत्पथे।।
न्यायोपेतराद, गुणोपेतराद, सर्वलोक हितैषिगळाद, परिशुद्ध संतरु स्वर्गवन्नु गॆद्दु सत्पथदल्लिये इरुत्तारॆ.
03198083a दातारः संविभक्तारो दीनानुग्रहकारिणः।
03198083c सर्वभूतदयावंतस्ते शिष्टाः शिष्टसम्मताः।।
कॊडुववरु, हंचिकॊळ्ळुववरु, दीनरिगॆ अनुग्रहवन्नु माडुववरु, सर्वभूतगळिगू दयॆयन्नु तोरिसुववरु शिष्टरिंद शिष्टरागि स्वीकृतगॊळ्ळुवरु.
03198084a सर्वपूज्याः श्रुतधनास्तथैव च तपस्विनः।
03198084c दाननित्याः सुखाऽल्लोकानाप्नुवंतीह च श्रियं।।
सर्वरिगू पूज्यरागि, श्रद्धॆ मत्तु तपस्सुगळिंद कूडिकॊंडु, सदा दानवन्नु नीडुववरु सुख लोकगळन्नु मत्तु इल्लि संपत्तन्नू हॊंदुत्तारॆ.
03198085a पीडया च कलत्रस्य भृत्यानां च समाहिताः।
03198085c अतिशक्त्या प्रयच्चंति संतः सद्भिः समागताः।।
संतरु संतरन्नु कूडिदाग पत्नि मत्तु अवलंबिगळिगॆ पीडॆयॊदगिदरू शक्तिगिंत अतियादुदन्नु कॊडुत्तारॆ.
03198086a लोकयात्रां च पश्यंतो धर्ममात्महितानि च।
03198086c एवं संतो वर्तमाना एधंते शाश्वतीः समाः।।
संतरु हीगॆ लोकयात्रॆ, धर्म मत्तु आत्महितवन्नु नोडिकॊंडु, बहु वर्षगळु वृद्धि हॊंदुत्तारॆ.
03198087a अहिंसा सत्यवचनमानृशंस्यमथार्जवं।
03198087c अद्रोहो नातिमानश्च ह्रीस्तितिक्षा दमः शमः।।
03198088a धीमंतो धृतिमंतश्च भूतानामनुकंपकाः।
03198088c अकामद्वेषसम्युक्तास्ते संतो लोकसत्कृताः।।
अहिंसॆ, सत्यवचन, वृदुत्व, विधेयतॆगळिरुव, भयदिंद दूरविरुव, जंबविल्लदिरुव, अद्रोहि, विनय, धीमंत, धृतिवंत, भूतगळ मेलॆ अनुकंपविरुव, काम द्वेषरहितराद संतरु लोकदल्लि सत्कृतरागिरुत्तारॆ.
03198089a त्रीण्येव तु पदान्याहुः सतां वृत्तमनुत्तमं।
03198089c न द्रुह्येच्चैव दद्याच्च सत्यं चैव सदा वदेत्।।
ई मूरु संतर लक्षणगळु मत्तु अनुत्तम नडतॆयॆंदु हेळुत्तारॆ: द्रोहवॆसगदिल्लदिरुवुदु, दान माडुवुदु, मत्तु सदा सत्यवन्ने मातनाडुवुदु.
03198090a सर्वत्र च दयावंतः संतः करुणवेदिनः।
03198090c गच्चंतीह सुसंतुष्टा धर्म्यं पंथानमुत्तमं।।
ऎल्लर मेलू दयावंतराद, करुणवेदि संतरु तुंबा संतुष्टरागि, उत्तम धर्ममार्गदल्लि नडॆयुत्तारॆ.
03198090e शिष्टाचारा महात्मानो येषां धर्मः सुनिश्चितः।।
03198091a अनसूया क्षमा शांतिः संतोषः प्रियवादिता।
03198091c कामक्रोधपरित्यागः शिष्टाचारनिषेवणं।।
महात्म शिष्टाचारिगळु ई धर्मवन्नु सुनिश्चित माडिकॊंडु असूयॆ पडॆयुवुदिल्ल. कामक्रोधवन्नु परित्यजिसि, क्षमा, शांति, संतोष, प्रियवादि, शिष्टाचारवन्नु पालिसुत्तारॆ.
03198092a कर्मणा श्रुतसंपन्नं सतां मार्गमनुत्तमं।
03198092c शिष्टाचारं निषेवंते नित्यं धर्मेष्वतंद्रिताः।।
धर्मदिंद आयासगॊळ्ळदे इरुववरु शिष्टाचारगळल्लि रुचियन्निट्टुकॊंडिरुत्तारॆ; मत्तु ई संतर श्रुतसंपन्नवाद अनुत्तम कर्म मार्गवन्नु अनुसरिसुत्तारॆ.
03198093a प्रज्ञाप्रासादमारुह्य मुह्यतो महतो जनान्।
03198093c प्रेक्षंतो लोकवृत्तानि विविधानि द्विजोत्तम।।
03198093e अतिपुण्यानि पापानि तानि द्विजवरोत्तम।।
द्विजोत्तम! द्विजवरोत्तम! प्रज्ञॆयॆन्नुव महडियन्नेरि महा जनतॆयु गॊंदलदल्लिद्दुकॊंडु विविध लोकवृत्तिगळल्लि तॊडगिरुवुदन्नु, अतियाद पुण्यगळन्नू पापगळन्नू नोडुत्तिरुत्तारॆ.
03198094a एतत्ते सर्वमाख्यातं यथाप्रज्ञं यथाश्रुतं।
03198094c शिष्टाचारगुणान् ब्रह्मन् पुरस्कृत्य द्विजर्षभ।।
ध्विजर्षभ! ब्रह्मन्! इवॆल्लवू शिष्टाचारर मुख्य गुणगळॆंदु ननगॆ तिळिदष्टन्नु, केळिदुदन्नु हेळिद्देनॆ.””
समाप्ति
इति श्री महाभारते आरण्यक पर्वणि मार्कंडेयसमस्या पर्वणि पतिव्रतोपाख्याने ब्राह्मणव्याधसंवादे अष्टनवत्यधिकशततमोऽध्यायः।
इदु महाभारतद आरण्यकपर्वदल्लि मार्कंडेयसमस्यापर्वदल्लि पतिव्रतोपाख्यानदल्लि ब्राह्मणव्याधसंवाददल्लि नूरातॊंभत्तॆंटनॆय अध्यायवु.
-
“अहिंसा परमो धर्मः” ऎन्नुवुदु आदिपर्वद अध्याय 11रल्लि रुरु-डुंडुभ संवाददल्लियू बंदिदॆ. ↩︎