197 pativratopākhyānaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

āraṇyaka parva

mārkaṃḍeyasamasyā parva

adhyāya 197

sāra

marada kèl̤agè kul̤itu vedādhyayana māḍuvāga tanna melè piṣṭavannu hākitèṃdu kupitanāgi kauśika brāhmaṇanu balākā pakṣiyannu kevala yocanèyannu prayogisi kòṃdu, āmelè saṃtāpagòṃḍidudu (1-6). bhikṣèbeḍalu hodāga gṛhiṇiyorval̤u nillu èṃdu kauśikanannu nillisi, aṣṭaralliye hasidu manègè baṃda gaṃḍanannu upacarisuvāga brāhmaṇanannu marètaddu (7-15). nènapu baṃdāga bhikṣavannu nīḍalu baṃda gṛhiṇiya melè kauśikanu brāhmaṇanannu nirlakṣisidudakkè kupitanāguvudu (16-22). brahmavādigal̤u kopagòṃḍāga mattu prasannarādāga mahā prabhāvaśāligal̤èṃdu til̤idukòṃḍiddarū tanagè patiśuśrūṣèye parama dharmavèṃdū, adariṃda kauśikanu pakṣiyòṃdannu kopadiṃda sāyisida viṣayavannū ballè èṃdu gṛhiṇiyu uttarisuvudu (23-30); bāhmaṇara guṇalakṣaṇagal̤annu varṇisi, mithilèyalliruva vyādhanòbbanu dharmada mārgavannu torisuttānè èṃdu hel̤idudu (31-44).

03197001 mārkaṃḍeya uvāca|
03197001a kaściddvijātipravaro vedādhyāyī tapodhanaḥ|
03197001c tapasvī dharmaśīlaśca kauśiko nāma bhārata||

mārkaṃḍeyanu hel̤idanu: “bhārata! orva dvijātipravara, vedadhyāyī, tapodhana, dharmaśīla kauśika èṃba hèsarina tapasviyiddanu.

03197002a sāṃgopaniṣadānvedānadhīte dvijasattamaḥ|
03197002c sa vṛkṣamūle kasmiṃścidvedānuccārayansthitaḥ||

ā dvijasattamanu upaniṣattugal̤òṃdigè vedagal̤annu til̤idukòṃḍiddanu. òmmè avanu òṃdu marada kèl̤agè vedagal̤annu uccarisuttā niṃtiddanu.

03197003a upariṣṭācca vṛkṣasya balākā saṃnyalīyata|
03197003c tayā purīṣamutsṛṣṭaṃ brāhmaṇasya tadopari||

ā vṛkṣada melè òṃdu hèṇṇu balākā pakṣiyu kul̤itittu. adu brāhmaṇana melè piṣṭavannu hākitu.

03197004a tāmavekṣya tataḥ kruddhaḥ samapadhyāyata dvijaḥ|
03197004c bhṛśaṃ krodhābhibhūtena balākā sā nirīkṣitā||

āga kṛddhanāda dvijanu adannu noḍi, ā balākada melè krodhayuktavāda yocanèyannu prayogisidanu.

03197005a apadhyātā ca vipreṇa nyapatadvasudhātale|
03197005c balākāṃ patitāṃ dṛṣṭvā gatasattvāmacetanāṃ|
03197005e kāruṇyādabhisaṃtaptaḥ paryaśocata tāṃ dvijaḥ||

nṛpate! viprana ā yocanèya pèṭṭu tiṃda balākavu nèladamelè bidditu. sattu acetasavāgi biddidda adannu noḍi dvijanu kāruṇyadiṃda saṃtaptanāgi śokisidanu.

03197006a akāryaṃ kṛtavānasmi rāgadveṣabalātkṛtaḥ|
03197006c ityuktvā bahuśo vidvāngrāmaṃ bhaikṣāya saṃśritaḥ||

“rāgadveṣagal̤a balakkè baṃdu nānu akāryavannu māḍibiṭṭè!” èṃdu bahubāri hel̤ikòl̤l̤uttā ā vidvāṃsi saṃśritanu grāmakkè bhikṣè beḍalu hodanu.

03197007a grāme śucīni pracarankulāni bharatarṣabha|
03197007c praviṣṭastatkulaṃ yatra pūrvaṃ caritavāṃstu saḥ||

bharatarṣabha! grāmadalli śuciyāda kulagal̤annu suttāḍikòṃḍu hiṃdè bheṭikòṭṭidda kulavannu praveśisidanu.

03197008a dehīti yācamāno vai tiṣṭhetyuktaḥ striyā tataḥ|
03197008c śaucaṃ tu yāvatkurute bhājanasya kuṭuṃbinī||

“dehi!” èṃdu beḍuttā niṃtidda avanigè “nillu!” èṃdu strīyu hel̤i, ā kuṃṭuṃbiniyu pātrèyannu tòl̤èyatòḍagidal̤u.

03197009a etasminnaṃtare rājan kṣudhāsaṃpīḍito bhṛśaṃ|
03197009c bhartā praviṣṭaḥ sahasā tasyā bharatasattama||

rājan! bharatasattama! ide samayadalli tuṃbā hasivèyiṃda bal̤alida aval̤a patiyu avasaradalli praveśisidanu.

03197010a sā tu dṛṣṭvā patiṃ sādhvī brāhmaṇaṃ vyapahāya taṃ|
03197010c pādyamācamanīyaṃ ca dadau bhartre tathāsanaṃ||

patiyannu noḍi ā sādhviyu brāhmaṇanannu marètubiṭṭal̤u. gaṃḍanigè pādya ācamanīyagal̤annū āsanavannu nīḍidal̤u.

03197011a prahvā paryacaraccāpi bhartāramasitekṣaṇā|
03197011c āhāreṇātha bhakṣyaiśca vākyaiḥ sumadhuraistathā||

ā kappukaṇṇinaval̤u vinayadiṃda āhāra-bhakṣagal̤iṃda mattu sumadhura mātugal̤iṃda tanna patiya sevègal̤annu māḍidal̤u.

03197012a ucciṣṭaṃ bhuṃjate bhartuḥ sā tu nityaṃ yudhiṣṭhira|
03197012c daivataṃ ca patiṃ mene bhartuścittānusāriṇī||

yudhiṣṭhira! nityavū aval̤u patiyu tiṃdu biṭṭududannu tinnuttiddal̤u. patiyu devarèṃdu til̤idu patiya manassinaṃtè naḍèdukòl̤l̤uttiddal̤u.

03197013a na karmaṇā na manasā nātyaśnānnāpi cāpibat|
03197013c taṃ sarvabhāvopagatā patiśuśrūṣaṇe ratā||

karmadalliyāgalī manassinalliyāgalī aval̤u avana mòdalu uṇṇuttiralilla; aval̤u èlla bhāvagal̤alli patiya sevèmāḍuvudaralli ānaṃda hòṃduttiddal̤u.

03197014a sādhvācārā śucirdakṣā kuṭuṃbasya hitaiṣiṇī|
03197014c bhartuścāpi hitaṃ yattatsatataṃ sānuvartate||

òl̤l̤èya naḍatèya, śuci, dakṣèyāgiddu, kuṭuṃbada hitaiṣiṇiyāgiddu aval̤u satatavū tanna patiya òl̤itigāgi naḍèdukòl̤l̤uttiddal̤u.

03197015a devatātithibhṛtyānāṃ śvaśrūśvaśurayostathā|
03197015c śuśrūṣaṇaparā nityaṃ satataṃ saṃyateṃdriyā||

satatavū iṃdriyagal̤annu niyaṃtraṇadalliṭṭukòṃḍu aval̤u devatègal̤a, atithigal̤a, patiya, attèmāvaṃdira sevèyalli nityavū niratal̤āgiddal̤u.

03197016a sā brāhmaṇaṃ tadā dṛṣṭvā saṃsthitaṃ bhaikṣakāṃkṣiṇaṃ|
03197016c kurvatī patiśuśrūṣāṃ sasmārātha śubhekṣaṇā||

aga patisevèyannu māḍuttidda ā śubhekṣaṇèyu bhikṣèyannu beḍi niṃtidda ā brāhmaṇanannu noḍi nènapisikòṃḍal̤u.

03197017a vrīḍitā sābhavatsādhvī tadā bharatasattama|
03197017c bhikṣāmādāya viprāya nirjagāma yaśasvinī||

bharatasattama! āga ā yaśasvinī sādhviyu nācikòṃḍu vipranigè bhikṣavannu tègèdukòṃḍu hòrabaṃdal̤u.

03197018 brāhmaṇa uvāca|
03197018a kimidaṃ bhavati tvaṃ māṃ tiṣṭhetyuktvā varāṃgane|
03197018c uparodhaṃ kṛtavatī na visarjitavatyasi||

brāhmaṇanu hel̤idanu: “varāṃgane! idenāyitu? nanagè nillalu hel̤i, hogu èṃdū hel̤ade, taḍamāḍidè!””

03197019 mārkaṃḍeya uvāca|
03197019a brāhmaṇaṃ krodhasaṃtaptaṃ jvalaṃtamiva tejasā|
03197019c dṛṣṭvā sādhvī manuṣyeṃdra sāṃtvapūrvaṃ vaco'bravīt||

mārkaṃḍeyanu hel̤idanu: “manuṣyeṃdra! krodhasaṃtaptanāda brāhmaṇanu tejassiniṃda suṭṭubiḍuvano èṃdu aval̤annu noḍalu, sādhviyu sāṃtvanada mātugal̤annāḍidal̤u.

03197020a kṣaṃtumarhasi me vipra bhartā me daivataṃ mahat|
03197020c sa cāpi kṣudhitaḥ śrāṃtaḥ prāptaḥ śuśrūṣito mayā||

“vipra! kṣamisabeku. nanagè nanna patiyu mahā devatè. avanū kūḍa hasididda, bal̤alidda. avanigè nānu śuśrūṣè māḍuttiddè.”

03197021 brāhmaṇa uvāca|
03197021a brāhmaṇā na garīyāṃso garīyāṃste patiḥ kṛtaḥ|
03197021c gṛhasthadharme vartaṃtī brāhmaṇānavamanyase||

brāhmaṇanu hel̤idanu: “brāhmaṇaru hèccinavarallave? nīnu ninna patiyannu hèccinavanannāgi māḍibiṭṭèyalla! gṛhastha dharmadalliddukòṃḍu nīnu brāhmaṇanannu kīl̤āgi māḍibiṭṭèyalla!

03197022a iṃdro'pyeṣāṃ praṇamate kiṃ punarmānuṣā bhuvi|
03197022c avalipte na jānīṣe vṛddhānāṃ na śrutaṃ tvayā|
03197022e brāhmaṇā hyagnisadṛśā daheyuḥ pṛthivīmapi||

iṃdrane avanigè talèbāguvāga bhuviyalliruva manuṣyarenu? avalipte! ninagè idu til̤idillave? hiriyariṃda idannu nīnu kel̤illave? agniyaṃtè brāhmaṇaru iḍī bhūmiyanne suḍaballaru!”

03197023 strī uvāca|
03197023a nāvajānāmyahaṃ viprāndevaistulyānmanasvinaḥ|
03197023c aparādhamimaṃ vipra kṣaṃtumarhasi me'nagha||

strīyu hel̤idal̤u: “vipra! anagha! nānu devasamarāda manasvi viprarannu kīl̤āgi noḍuttilla! ī aparādhavannu kṣamisabeku.

03197024a jānāmi tejo viprāṇāṃ mahābhāgyaṃ ca dhīmatāṃ|
03197024c apeyaḥ sāgaraḥ krodhātkṛto hi lavaṇodakaḥ||

dhīmaṃta mahābhāgya viprara tejassannu til̤ididdenè. krodhadiṃda avaru sāgaravannu uppāgi, kuḍiyalu ayogyavāgi māḍidaru.

03197025a tathaiva dīptatapasāṃ munīnāṃ bhāvitātmanāṃ|
03197025c yeṣāṃ krodhāgniradyāpi daṃḍake nopaśāmyati||

hāgèye dīptatapasvigal̤a, bhāvitātma munigal̤a krodhāgniyu iṃdū kūḍa daṃḍakadalli ārade uriyuttidè.

03197026a brāhmaṇānāṃ paribhavādvātāpiśca durātmavān|
03197026c agastyamṛṣimāsādya jīrṇaḥ krūro mahāsuraḥ||

brāhmaṇarannu pīḍisuttidda durātma krūra mahāsura vātāpiyū kūḍa agastyamunigal̤iṃda jīrṇagòṃḍanu.

03197027a prabhāvā bahavaścāpi śrūyaṃte brahmavādināṃ|
03197027c krodhaḥ suvipulo brahmanprasādaśca mahātmanāṃ||

brahman! brahmavādigal̤a bahal̤aṣṭu prabhāvagal̤a kuritu kel̤iddevè. ā mahātmara krodhadaṣṭe prasādavū tuṃbā phalavannīyuttadè.

03197028a asmiṃstvatikrame brahman kṣaṃtumarhasi me'nagha|
03197028c patiśuśrūṣayā dharmo yaḥ sa me rocate dvija||

brahman! anagha! ī atikramavannu kṣamisabeku. dvija! patiśuśrūṣave nanna dharmavèṃdu nanagannisuttadè.

03197029a daivateṣvapi sarveṣu bhartā me daivataṃ paraṃ|
03197029c aviśeṣeṇa tasyāhaṃ kuryāṃ dharmaṃ dvijottama||

èlla devatègal̤alliyū kūḍa patiyu nanna parama devatè. dvijottama! enannū biḍade avana dharmavannu nānu māḍuttenè.

03197030a śuśrūṣāyāḥ phalaṃ paśya patyurbrāhmaṇa yādṛśaṃ|
03197030c balākā hi tvayā dagdhā roṣāttadviditaṃ mama||

brāhmaṇa! patiya śuśrūṣèya phalavu èṃthahudèṃdu noḍu! ninna roṣadiṃda balāka pakṣiyòṃdu suṭṭuhoyitèṃdu nanagè til̤ididè.

03197031a krodhaḥ śatruḥ śarīrastho manuṣyāṇāṃ dvijottama|
03197031c yaḥ krodhamohau tyajati taṃ devā brāhmaṇaṃ viduḥ||

dvijottama! krodhavu manuṣyara śarīradalliruva śatru. krodha mohagal̤annu tyajisidavanannu devatègal̤u brāhmaṇanèṃdu til̤iyuttārè.

03197032a yo vadediha satyāni guruṃ saṃtoṣayeta ca|
03197032c hiṃsitaśca na hiṃseta taṃ devā brāhmaṇaṃ viduḥ||

yāru satyavanne mātanāḍuttāro, guruvannu saṃtoṣapaḍisuttāro, mattu hiṃsèyannu hiṃsèyiṃda uttarisuvudillavo aṃthavarannu devatègal̤u brāhmaṇarèṃdu til̤iyuttārè.

03197033a jiteṃdriyo dharmaparaḥ svādhyāyanirataḥ śuciḥ|
03197033c kāmakrodhau vaśe yasya taṃ devā brāhmaṇaṃ viduḥ||

jiteṃdriyarannu, dharmapararannu, svādhyāyaniratarannu, śuciyāgiruvavarannu, mattu kāmakrodhagal̤annu vaśadalliṭṭukòṃḍavarannu devatègal̤u brāhmaṇarèṃdu til̤ididdārè.

03197034a yasya cātmasamo loko dharmajñasya manasvinaḥ|
03197034c sarvadharmeṣu ca ratastaṃ devā brāhmaṇaṃ viduḥ||

lokagal̤annu tannaṃtaye kāṇuva, manasvi, dharmajña, sarvadharmagal̤annū prītisuvavanannu devatègal̤u brāhmaṇanèṃdu til̤ididdārè.

03197035a yo'dhyāpayedadhīyīta yajedvā yājayīta vā|
03197035c dadyādvāpi yathāśakti taṃ devā brāhmaṇaṃ viduḥ||

kalisuva mattu kaliyuva, yajñagal̤annu māḍuva mattu māḍisuva, śaktiyiddaṣṭu dānamāḍuvavanannu devatègal̤u brāhmaṇanèṃdu til̤ididdārè.

03197036a brahmacārī ca vedānyo adhīyīta dvijottamaḥ|
03197036c svādhyāye cāpramatto vai taṃ devā brāhmaṇaṃ viduḥ||

brahmacāriyāgiddu kòṃḍu, vedagal̤annu adhyayana māḍuva, svādhyāyadalli apramattanāgade iruva dvijottamanannu devatègal̤u brāhmaṇanèṃdu til̤ididdārè.

03197037a yadbrāhmaṇānāṃ kuśalaṃ tadeṣāṃ parikīrtayet|
03197037c satyaṃ tathā vyāharatāṃ nānṛte ramate manaḥ||

brāhmaṇarigè kuśalavādudenèṃdu avare hel̤uttārè. satyadalliye vyavaharisuva avara manassu sul̤l̤inalli saṃtoṣa hòṃduvudilla.

03197038a dhanaṃ tu brāhmaṇasyāhuḥ svādhyāyaṃ damamārjavaṃ|
03197038c iṃdriyāṇāṃ nigrahaṃ ca śāśvataṃ dvijasattama|
03197038e satyārjave dharmamāhuḥ paraṃ dharmavido janāḥ||

dvijasattama! brāhmaṇara saṃpattu avara svādhyāya, dama, ārjava, mattu śāśvatavāda iṃdriyagal̤a nigrahagal̤èṃdu hel̤uttārè. dharmavidaru satya mattu ārjavagal̤u parama dharmavèṃdu hel̤uttārè.

03197039a durjñeyaḥ śāśvato dharmaḥ sa tu satye pratiṣṭhitaḥ|
03197039c śrutipramāṇo dharmaḥ syāditi vṛddhānuśāsanaṃ||

śāśvatavāda dharmavannu til̤idukòl̤l̤uvudu kaṣṭa. adu satyadalli pratiṣṭhitavāgidè. dharmavu śrutipramāṇavāgirabekèṃdu vṛddharu upadeśisuttārè.

03197040a bahudhā dṛśyate dharmaḥ sūkṣma eva dvijottama|
03197040c bhavānapi ca dharmajñaḥ svādhyāyanirataḥ śuciḥ|
03197040e na tu tattvena bhagavandharmānvetsīti me matiḥ||

dvijottama! bahubāri dharmavu sūkṣmavèṃdu toruttadè. nīnādaro śuciyāgiddu svādhyāyadalli niratanāgiddu dharmavannu til̤idukòṃḍiddīyè. bhagavan! ādarū nīnu dharmavannu nijavāgi til̤idukòṃḍillavèṃdu nanagannisuttadè.

03197041a mātāpitṛbhyāṃ śuśrūṣuḥ satyavādī jiteṃdriyaḥ|
03197041c mithilāyāṃ vasanvyādhaḥ sa te dharmānpravakṣyati|
03197041e tatra gaccasva bhadraṃ te yathākāmaṃ dvijottama||

mātāpitṛgal̤a sevāniratanāda, satyavādī, jiteṃdriya vyādhanòbbanu mithilèyalli vāsisuttānè. avanu ninagè dharmagal̤annu torisikòḍuttānè. dvijottama! ninagiṣṭavādarè alligè hogu. ninagè maṃgal̤avāgali!

03197042a atyuktamapi me sarvaṃ kṣaṃtumarhasyaniṃdita|
03197042c striyo hyavadhyāḥ sarveṣāṃ ye dharmaviduṣo janāḥ||

aniṃdita! nānu hèccāgiye mātanāḍiddiddarè avèllavannū kṣamisabeku. yākèṃdarè dharmaviduṣa janarigè strīyaru avadhyarallave?”

03197043 brāhmaṇa uvāca|
03197043a prīto'smi tava bhadraṃ te gataḥ krodhaśca śobhane|
03197043c upālaṃbhastvayā hyukto mama niḥśreyasaṃ paraṃ|
03197043e svasti te'stu gamiṣyāmi sādhayiṣyāmi śobhane||

brāhmaṇanu hel̤idanu: “śobhane! ninagè maṃgal̤avāgali. ninniṃda saṃtoṣagòṃḍiddenè. siṭṭu hòraṭuhogidè. nīnu nīḍida ṭīkègal̤u nanagè parama śreyaskaravādavugal̤u. śobhane! nānu hogi uttama puruṣanāguvudannu sādhisuttenè.””

03197044 mārkaṃḍeya uvāca|
03197044a tayā visṛṣṭo nirgamya svameva bhavanaṃ yayau|
03197044c viniṃdansa dvijo'tmānaṃ kauśiko narasattama||

mārkaṃḍeyanu hel̤idanu: “aval̤iṃda bīl̤kòṃḍu ā dvija narasattama kauśikanu tannannu tāne niṃdisikòl̤l̤uttā tanna manègè hiṃdurigidanu.”

samāpti

iti śrī mahābhārate āraṇyakaparvaṇi mārkaṃḍeyasamasyāparvaṇi pativratopākhyāne saptanavatyadhikaśatatamo'dhyāya:|
idu mahābhāratada āraṇyakaparvadalli mārkaṃḍeyasamasyāparvadalli pativratopākhyānadalli nūrātòṃbhattel̤anèya adhyāyavu.