175 ajagaragrahaṇaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

āraṇyaka parva

ajagara parva

adhyāya 175

sāra

yamunādriyalli vanavannu noḍalu bhīmanu hòraṭāga avanannu ajagaravòṃdu hiḍidudu; bhīmanu hāvina balavannu mīrisade hodudu (1-21).

03175001 janamejaya uvāca|
03175001a kathaṃ nāgāyutaprāṇo bhīmaseno mahābalaḥ|
03175001c bhayamāhārayattīvraṃ tasmādajagarānmune||

janamejayanu hel̤idanu: “mune! ānèya hiṃḍugal̤aṣṭe mahābalaśāliyāgidda bhīmasenanu hegè tāne ā hèbbāviniṃda atīva bhayavannu anubhavisidanu?

03175002a paulastyaṃ yo'hvayadyuddhe dhanadaṃ baladarpitaḥ|
03175002c nalinyāṃ kadanaṃ kṛtvā varāṇāṃ yakṣarakṣasāṃ||

baladarpitanāda avanu sarovaradalli kadanavāḍi yakṣa-rākṣasarannū saṃharisi, pulastyana maga dhanada kuberanannū yuddhakkè ahvānisiddanu.

03175003a taṃ śaṃsasi bhayāviṣṭamāpannamarikarṣaṇaṃ|
03175003c etadiccāmyahaṃ śrotuṃ paraṃ kautūhalaṃ hi me||

ā arikarṣaṇanu āpattigòl̤agāgi bhayāviṣṭanāgiddanèṃdu hel̤idèyalla, adara kuritu kel̤alu bayasuttenè. nanagè kutūhalavāgidè.”

03175004 vaiśaṃpāyana uvāca|
03175004a bahvāścarye vane teṣāṃ vasatāmugradhanvināṃ|
03175004c prāptānāmāśramādrājanrājarṣervṛṣaparvaṇaḥ||
03175005a yadṛccayā dhanuṣpāṇirbaddhakhaḍgo vṛkodaraḥ|
03175005c dadarśa tadvanaṃ ramyaṃ devagaṃdharvasevitaṃ||

vaiśaṃpāyananu hel̤idanu: “rājan! vṛṣaparvaṇana āśramadiṃda baṃda ā ugra dhanvigal̤u bahal̤a āścaryada ā vanadalli vāsisuttiralu vṛkodaranu dhanussannu hiḍidu khaḍgavannu dharisi ramyavāda devagaṃdharva sevita ā vanavannu noḍalu hòraṭanu.

03175006a sa dadarśa śubhāndeśāngirerhimavatastadā|
03175006c devarṣisiddhacaritānapsarogaṇasevitān||

devatègal̤u, ṛṣigal̤u, siddharu saṃcarisuva, apsaragaṇagal̤u sevisuva himavatparvatada śubha pradeśagal̤annu avanu noḍidanu.

03175007a cakoraiścakravākaiśca pakṣibhirjīvajīvakaiḥ|
03175007c kokilairbhṛṃgarājaiśca tatra tatra vināditān||
03175008a nityapuṣpaphalairvṛkṣairhimasaṃsparśakomalaiḥ|
03175008c upetānbahulaccāyairmanonayananaṃdanaiḥ||

èlla kaḍèyū pakṣigal̤a - cakravāka, kāḍukol̤igal̤u, kogilègal̤u mattu duṃbigal̤a - kūgu jorāgi kel̤ibaruttittu. nityavū puṣpa-phalagal̤annu nīḍuva vṛkṣagal̤iṃda tuṃbittu.

03175009a sa saṃpaśyangirinadīrvaiḍūryamaṇisannibhaiḥ|
03175009c salilairhimasaṃsparśairhaṃsakāraṃḍavāyutaiḥ||
03175010a vanāni devadārūṇāṃ meghānāmiva vāgurāḥ|
03175010c haricaṃdanamiśrāṇi tuṃgakālīyakānyapi||
03175011a mṛgayāṃ paridhāvansa sameṣu marudhanvasu|
03175011c vidhyanmṛgāṃ śaraiḥ śuddhaiścacāra sumahābalaḥ||

avanu girigal̤iṃda haridu baruttiruva, vaiḍūrya maṇiyaṃtè hòl̤èyuttiruva nadigal̤annu, bātukol̤i mattu kāraṃḍagal̤iṃda kūḍida himakkè tāgida sarovaragal̤annu, moḍagal̤annu taḍèhiḍiyuvavo èṃdidda devadārugal̤a vanagal̤annu, kèṃpu mattu hal̤adibaṇṇagal̤a miśraṇadaṃtè toruttidda giriśikharagal̤annu noḍidanu. tappalu mattu marubhūmi pradeśagal̤alli mṛgagal̤annu beṭèyāḍuttā, jiṃkègal̤annu viṣagal̤illada bāṇagal̤iṃda hòḍèyuttā ā sumahābalanu tirugāḍidanu.

03175012a sa dadarśa mahākāyaṃ bhujaṃgaṃ lomaharṣaṇaṃ|
03175012c giridurge samāpannaṃ kāyenāvṛtya kaṃdaraṃ||

girikaṇivègè baṃdu avanu kaṃdaravanniḍī tanna dehadiṃda āvṛtavāgidda mainavirel̤isuva, mahākāya hāvannu kaṃḍanu.

03175013a parvatābhogavarṣmāṇaṃ bhogaiścaṃdrārkamaṃḍalaiḥ|
03175013c citrāṃgamajinaiścitrairharidrāsadṛśaccaviṃ||

adara suttu parvatadaṣṭe èttaravāgittu. adara dehavu baṇṇabaṇṇada sūrya mattu caṃdrākārada cukkègal̤iṃda tuṃbittu mattu òṭṭārè ariśiṇa baṇṇaddāgittu.

03175014a guhākāreṇa vaktreṇa caturdaṃṣṭreṇa rājatā|
03175014c dīptākṣeṇātitāṃreṇa lihaṃtaṃ sṛkkiṇī muhuḥ||
03175015a trāsanaṃ sarvabhūtānāṃ kālāṃtakayamopamaṃ|
03175015c niḥśvāsakṣveḍanādena bhartsayaṃtamiva sthitaṃ||

adu nālku korèdāḍègal̤annul̤l̤a guhākārada bāyiya sutta nèkkuttittu. adara uriyuttidda kaṇṇugal̤u tāmrada daṭṭa kèṃpubaṇṇaddāgiddavu. kālāṃtaka yamanaṃtidda adu sarvabhūtagal̤alliyū bhayavannuṃṭumāḍuttittu. adara tevayukta uchvāsa niśvāsagal̤u èllarigū bhayaṃkaravāgittu.

03175016a sa bhīmaṃ sahasābhyetya pṛdākuḥ kṣudhito bhṛśaṃ|
03175016c jagrāhājagaro grāho bhujayorubhayorbalāt||

taṃbā hasididda, āḍugal̤annu hiḍidu tinnuva ā hèbbāvu takṣaṇave bhīmana melè ākramaṇa māḍi avana èraḍū bhujagal̤annu balavāgi hiḍiyitu.

03175017a tena saṃspṛṣṭamātrasya bhimasenasya vai tadā|
03175017c saṃjñā mumoha sahasā varadānena tasya ha||

adakkè tagulidākṣaṇave bhīmasenanu saṃjñègal̤annu kal̤èdukòṃḍanu. adakkidda varadānave hāgittu.

03175018a daśa nāgasahasrāṇi dhārayaṃti hi yadbalaṃ|
03175018c tadbalaṃ bhīmasenasya bhujayorasamaṃ paraiḥ||
03175019a sa tejasvī tathā tena bhujagena vaśīkṛtaḥ|
03175019c visphuraṃ śanakairbhīmo na śaśāka viceṣṭituṃ||

bhīmasenana bāhugal̤igè, berèyāralliyū illada hattu sāvira ānègal̤a balaviddiddarū tejasvi bhīmanu ā hāvina hiḍitakkè sikki nidhānavāgi alugāḍalikkū samarthanāgade viceṣṭitanādanu.

03175020a nāgāyutasamaprāṇaḥ siṃhaskaṃdho mahābhujaḥ|
03175020c gṛhīto vyajahātsattvaṃ varadānena mohitaḥ||
03175021a sa hi prayatnamakarottīvramātmavimokṣaṇe|
03175021c na cainamaśakadvīraḥ kathaṃ citpratibādhituṃ||

ānègal̤a hiṃḍina pramāṇakkè samanāda, siṃhaskaṃdha, mahābhujanu adariṃda hiḍiyalpaṭṭu adara varadānadaṃtè mohitanāgi satvavannu kal̤èdukòṃḍanu. tannannu biḍisikòl̤l̤alu tuṃbā prayatnisidarū ā vīranu hāvina balavannu mīrisade hodanu.”

samāpti

iti śrī mahābhārate āraṇyakaparvaṇi ajagaraparvaṇi ajagaragrahaṇe paṃcasaptatyadhikaśatatamo'dhyāya:|
idu mahābhāratada āraṇyakaparvadalli ajagaraparvadalli ajagaragrahaṇadalli nūrāèppattaidanèya adhyāyavu.