173 gaṁdhamādanaprasthānaḥ

pravēśa

।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।

śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita

śrī mahābhārata

āraṇyaka parva

ajagara parva

adhyāya 173

sāra

vanavāsada hattu varṣagaḷu tuṁbalu bhīmanu yudhiṣṭhiranige yuddhada viṣayavāgi mātanāḍuvudu (1-16). yudhiṣṭhiranu gaṁdhamādana parvatadiṁda iḷiyuvudu (17-22).

03173001 janamējaya uvāca।
03173001a tasmin kr̥tāstrē rathināṁ pradhānē। pratyāgatē bhavanādvr̥trahaṁtuḥ।
03173001c ataḥ paraṁ kimakurvaṁta pārthāḥ। samētya śūrēṇa dhanaṁjayēna।।

janamējayanu hēḷidanu: “kr̥tārthanāda ā rathigaḷalli pradhānanu vr̥trahaṁtuvina bhavanadiṁda hiṁdirugida naṁtara śūra dhanaṁjayanoṁdige sēri ā pārtharu ēnu māḍidaru?”

03173002 vaiśaṁpāyana uvāca।
03173002a vanēṣu tēṣvēva tu tē narēṁdrāḥ। sahārjunēnēṁdrasamēna vīrāḥ।
03173002c tasmiṁśca śailapravarē suramyē। dhanēśvarākrīḍagatā vijaḥruḥ।।

vaiśaṁpāyananu hēḷidanu: “adē vanadalli ā narēṁdraru iṁdrasamānanāda arjunanoṁdige suramyavāda dhanēśvarana śailapravaradamēle krīḍānugatarāgiddaru.

03173003a vēśmāni tānyapratimāni paśyan। krīḍāśca nānādrumasamnikarṣāḥ।
03173003c cacāra dhanvī bahudhā narēṁdraḥ। sō'strēṣu yattaḥ satataṁ kirīṭī।।

ā apratima kaṭṭaḍagaḷannu mattu nānā drumagaḷiṁda kūḍidda krīḍāpradēśavannu nōḍi satatavū tanna astragaḷalliyē magnanāda, ā kirīṭi dhanvi narēṁdranu tuṁbā tirugāḍidanu.

03173004a avāpya vāsaṁ naradēvaputrāḥ। prasādajaṁ vaiśravaṇasya rājñaḥ।
03173004c na prāṇināṁ tē spr̥hayaṁti rājaṁ। śivaśca kālaḥ sa babhūva tēṣāṁ।।

rājan! rāja vaiśravaṇana kr̥peyiṁda vāsasthaḷavannu paḍeda ā naradēvaputraru prāṇigaḷu bayasuva sukhavannu bayasadē avaru kaḷeda samayavu śubhavāgittu.

03173005a samētya pārthēna yathaikarātraṁ। ūṣuḥ samāstatra tadā catasraḥ।
03173005c pūrvāśca ṣaṭtā daśa pāṁḍavānāṁ। śivā babhūvurvasatāṁ vanēṣu।।

pārthanannu sērida avaru nālku varṣagaḷannu kaḷedaru mattu alli kaḷeda varṣagaḷu oṁdē rātriyaṁte kaḷeduhōyitu. hiṁdina āru varṣagaḷannū sēri pāṁḍavaru maṁgaḷakara vanagaḷalli hattu varṣagaḷu vāsisidaru.

03173006a tatō'bravīdvāyusutastarasvī। jiṣṇuśca rājānamupōpaviśya।
03173006c yamau ca vīrau surarājakalpāv। ēkāṁtamāsthāya hitaṁ priyaṁ ca।।

jiṣṇu, surarājanaṁtidda vīra yamaḷaru ēkāṁtadalli rājanoṁdige kuḷitukoṁḍa naṁtara tarasvī vāyusutanu hitavū priyavū āda ī mātugaḷannāḍidanu:

03173007a tava pratijñāṁ kururāja satyāṁ। cikīrṣamāṇāstvadanu priyaṁ ca।
03173007c tatō'nugaccāma vanānyapāsya। suyōdhanaṁ sānucaraṁ nihaṁtuṁ।।

“kururāja! ninna pratijñeyannu satyavāgisalu mattu ninage priyavādudannu māḍalu vanakkū ninnannu anusarisi baṁdevu mattu suyōdhanannu avana anucararoṁdige saṁharisalilla.

03173008a ēkādaśaṁ varṣamidaṁ vasāmaḥ suyōdhanēnāttasukhāḥ sukhārhāḥ।
03173008c taṁ vaṁcayitvādhamabuddhiśīlaṁ। ajñātavāsaṁ sukhamāpnuyāmaḥ।।

idu namma vanavāsada hannoṁdaneya varṣa! suyōdhananu nammadāgidda uttama sukhavannu kasidukoṁḍiddāne. atyaṁta kīḷu buddhi mattu naḍateya avanannu vaṁcisi ajñātavāsavannu sukhavāgi kaḷeyōṇa.

03173009a tavājñayā pārthiva nirviśamkā। vihāya mānaṁ vicaranvanāni।
03173009c samīpavāsēna vilōbhitāstē। jñāsyaṁti nāsmānapakr̥ṣṭadēśān।।

pārthiva! ninna ājñeyaṁte namma gauravavannu toredu nirviśaṁkarāgi vanagaḷalli saṁcarisuttiddēve. samīpadalliyē vāsisuttiddudariṁda nāvu bēre dēśakke hōdare avarige gottāguvudilla.

03173010a saṁvatsaraṁ taṁ tu vihr̥tya gūḍhaṁ। narādhamaṁ taṁ sukhamuddharēma।
03173010c niryātya vairaṁ saphalaṁ sapuṣpaṁ। tasmai narēṁdrādhamapūruṣāya।।

narēṁdra! gūḍhavāgi vāsisi ā oṁdu varṣavannu kaḷedanaṁtara ā narādhamanannu sulabhavāgi sōlisabahudu. ā adhama puruṣana vairada maravannu phala puṣpagaḷoṁdige kīḷabahudu.

03173011a suyōdhanāyānucarairvr̥tāya। tatō mahīmāhara dharmarāja।
03173011c svargōpamaṁ śailamimaṁ caradbhiḥ। śakyō vihaṁtuṁ naradēva śōkaḥ।।

dharmarāja! anucarariṁda āvr̥tanāda suyōdhanana naṁtara nīnu ī bhūmiyannu āḷu. naradēva! svargōpama ī śailadalli tirugāḍabahudu. śōkavannu tolagisu.

03173012a kīrtiśca tē bhārata puṇyagaṁdhā। naśyēta lōkēṣu carācarēṣu।
03173012c tatprāpya rājyaṁ kurupuṁgavānāṁ। śakyaṁ mahatprāptamatha kriyāśca।।

bhārata! puṇyada suvāsuneyiṁdoḍagūḍida ninna kīrtiyu lōkagaḷalli, carācaragaḷalli nāśavāguvudilla. kurupuṁgavara rājyavannu paḍedu mahākāryagaḷannū māḍabahudu.

03173013a idaṁ tu śakyaṁ satataṁ narēṁdra। prāptuṁ tvayā yallabhasē kubērāt।
03173013c kuruṣva buddhiṁ dviṣatāṁ vadhāya। kr̥tāgasāṁ bhārata nigrahē ca।।

narēṁdra! kubēraniṁda īga nīnu paḍedudellavannū satatavāgi paḍeyabahudu. bhārata! dvēṣigaḷannu vadhisuva, ninage keṭṭaddannu māḍidavarannu nigrahisuva manassumāḍu.

03173014a tējastavōgraṁ na sahēta rājan। samētya sākṣādapi vajrapāṇiḥ।
03173014c na hi vyathāṁ jātu kariṣyatastau। samētya dēvairapi dharmarāja।।

dharmarāja! rājan! sākṣād vajrapāṇiyē ninnannu bhēṭimāḍidare ninna ī ugra tējassannu sahisalāra. dēvategaḷellarū oṭṭāgi baṁdarū nīnu ēnu māḍabēkeṁdu bayasiddīyō adakke taḍeyoḍḍalāraru.

03173015a tvadarthasiddhyarthamabhipravr̥ttau। suparṇakētuśca śinēśca naptā।
03173015c yathaiva kr̥ṣṇō'pratimō balēna। tathaiva rājansa śinipravīraḥ।।

śinipravīra kr̥ṣṇanu hēge baladalli tanna samānarannu kāṇuvudillavō hāge suparṇakētu mattu śini ivarīrvarū eṁdū duḥkhavannu hoṁduvudilla.

03173016a tavārthasiddhyarthamabhipravr̥ttau। yathaiva kr̥ṣṇaḥ saha yādavaistaiḥ।
03173016c tathaiva cāvāṁ naradēvavarya। yamau ca vīrau kr̥tinau prayōgē।।
03173016e tvadarthayōgaprabhavapradhānāḥ। samaṁ kariṣyāma parānsamētya।।

naradēvavarya! kr̥ṣṇa mattu yādavaru oṭṭige hēgō hāge ī vīra yamaḷarū kūḍa ninna artha mattu siddhigaḷigāgi hōrāḍuttāre. ninna guriyannu talupalu hōrāḍabēkeṁdādare nāvellarū sēri hōrāḍuttēve.”

03173017a tatastadājñāya mataṁ mahātmā। tēṣāṁ sa dharmasya sutō variṣṭhaḥ।
03173017c pradakṣiṇaṁ vaiśravaṇādhivāsaṁ। cakāra dharmārthaviduttamaujaḥ।।

hīge avara abhiprāyagaḷannu tiḷida mahātma, dharmasuta, hiriya, dharmārthavidu, uttamaujasanu vaiśravaṇana pīṭhakke pradakṣiṇemāḍidanu.

03173018a āmaṁtrya vēśmāni nadīḥ sarāṁsi। sarvāṇi rakṣāṁsi ca dharmarājaḥ।
03173018c yathāgataṁ mārgamavēkṣamāṇaḥ। punargiriṁ caiva nirīkṣamāṇaḥ।।

tānu baṁdiruva dāriyannu nōḍuttā punaḥ giriyakaḍe nōḍuttā dharmarājanu manegaḷu, nadigaḷu, sarōvaragaḷu mattu sarva rākṣasarige vidāyavannu hēḷidanu.

03173019a samāptakarmā sahitaḥ suhr̥dbhir। jitvā sapatnānpratilabhya rājyaṁ।
03173019c śailēṁdra bhūyastapasē dhr̥tātmā। draṣṭā tavāsmīti matiṁ cakāra।।

“śailēṁdra! suhr̥dayaroṁdige kāryagaḷannella mugisi, śatrugaḷannu jayisi rājyavannu hiṁde paḍedu dhr̥tātmanāgi ninna mēle tapassu māḍalu baruttēne” eṁdu manassu māḍidanu.

03173020a vr̥taḥ sa sarvairanujairdvijaiśca। tēnaiva mārgēṇa patiḥ kurūṇāṁ।
03173020c uvāha cainānsagaṇāṁstathaiva। ghaṭōtkacaḥ parvatanirjharēṣu।।

sarva anujaru mattu dvijariṁda suttuvareyalpaṭṭa ā kurugaḷa nāyakanannu avana guṁpinalliddavarellarannū sērisi punaḥ ghaṭōtkacanu parvata kaṁdaragaḷiṁda keḷagiḷisidanu.

03173021a tānprasthitānprītimanā maharṣiḥ। pitēva putrānanuśiṣya sarvān।
03173021c sa lōmaśaḥ prītamanā jagāma। divaukasāṁ puṇyatamaṁ nivāsaṁ।।

avaru horaḍuvāga prītimanaska maharṣi lōmaśanu taṁdeyu putrarige hēgō hāge upadēśisi saṁtōṣagoṁḍu divaukasara puṇyatama nivāsakke teraḷidanu.

03173022a tēnānuśiṣṭārṣṭiṣēṇēna caiva। tīrthāni ramyāṇi tapōvanāni।
03173022c mahāṁti cānyāni sarāṁsi pārthāḥ। saṁpaśyamānāḥ prayayurnarāgryāḥ।।

avaniṁda mattu arṣṭiṣēṇaniṁda upadēśavannu paḍedu ā naravyāghra pārtharu ramya tīrthagaḷannū, tapōvanagaḷannū, mattu anya mahā sarōvaragaḷigū bhīṭi koḍuttā tamma prayāṇavannu muṁduvarisidaru.”

samāpti

iti śrī mahābhāratē āraṇyakaparvaṇi ajagaraparvaṇi gaṁdhamādanaprasthānē trisaptatyadhikaśatatamō'dhyāya:।
idu mahābhāratada āraṇyakaparvadalli ajagaraparvadalli gaṁdhamādanaprasthānadalli nūrāeppatmūraneya adhyāyavu.