170 nivātakavacayuddhe hiraṇyapuradaityavadhaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

āraṇyaka parva

yakṣayuddha parva

adhyāya 170

sāra

hiraṇyapuriyannu arjunanu nāśapaḍisidudu (1-59). vijayiyāgi maral̤ida arjunanigè satkāra (60-69).

03170001 arjuna uvāca|
03170001a nivartamānena mayā mahaddṛṣṭaṃ tato'paraṃ|
03170001c puraṃ kāmacaraṃ divyaṃ pāvakārkasamaprabhaṃ||
03170002a drumai ratnamayaiścaitrairbhāsvaraiśca patatribhiḥ|
03170002c paulomaiḥ kālakeyaiśca nityahṛṣṭairadhiṣṭhitaṃ||
03170003a gopurāṭṭālakopetaṃ caturdvāraṃ durāsadaṃ|
03170003c sarvaratnamayaṃ divyamadbhutopamadarśanaṃ||
03170003e drumaiḥ puṣpaphalopetairdivyaratnamayairvṛtaṃ||

arjunanu hel̤idanu: “hiṃdirugi baruttiruvāga nānu divyavāda, manabaṃdalli hoguva, agni sūryarigè samanāda prabhèyannu hòṃdidda, ratnamaya vṛkṣagal̤iṃda mattu baṇṇabaṇṇada pakṣigal̤a, nityavū saṃtoṣadiṃdiruva pauloma kālakeyariṃda kūḍidda, abhedyavāda gopuragal̤iṃda, nālku durāsada dvāragal̤iṃda kūḍida, sarvaratnamayavāda, divyavāgi adbhutavāgi kāṇuttiruva, puṣpaphalagal̤iṃda mattu divyaratnagal̤iṃda āvṛtavāda vṛkṣagal̤iṃda kūḍida innòṃdu mahāpuriyannu noḍidènu.

03170004a tathā patatribhirdivyairupetaṃ sumanoharaiḥ|
03170004c asurairnityamuditaiḥ śūlarṣṭimusalāyudhaiḥ||
03170004e cāpamudgarahastaiśca sragvibhiḥ sarvato vṛtaṃ||

adu sumanohara divyapakṣigal̤iṃda tuṃbittu. nityavū saṃtoṣadiṃdiruva, śūla, īṭi, musalāyudhagal̤annu hāragal̤annū dharisiruva, cāpamudragal̤annu kaiyalli hiḍidiruva asurariṃda èllèḍèyū tuṃbittu.

03170005a tadahaṃ prekṣya daityānāṃ puramadbhutadarśanaṃ|
03170005c apṛccaṃ mātaliṃ rājankimidaṃ dṛśyateti vai||

rājan! noḍalu adbhutavāgidda daityara ā puravannu noḍi nānu mātaliyannu “kāṇuttiruva idenidu?” èṃdu kel̤idènu.

03170006 mātaliruvāca|
03170006a pulomā nāma daiteyī kālakā ca mahāsurī|
03170006c divyaṃ varṣasahasraṃ te ceratuḥ paramaṃ tapaḥ||
03170006e tapaso'ṃte tatastābhyāṃ svayaṃbhūradadādvaraṃ||

mātaliyu hel̤idanu: “puloma èṃba hèsarina mahāsurī daityèyu sahasra divyavarṣagal̤a paryaṃta parama tapavannu naḍèsidal̤u. tapassina aṃtyadalli svayaṃbhuvu aval̤igè varavannittanu.

03170007a agṛhṇītāṃ varaṃ te tu sutānāmalpaduḥkhatāṃ|
03170007c avadhyatāṃ ca rājeṃdra surarākṣasapannagaiḥ||

rājeṃdra! aval̤u tanna makkal̤u alpave duḥkhavannanubhavisali, sura-rākṣasa-pannagagal̤igè avadhyarāgali èṃdu varavannu beḍidal̤u.

03170008a ramaṇīyaṃ puraṃ cedaṃ khacaraṃ sukṛtaprabhaṃ|
03170008c sarvaratnaiḥ samuditaṃ durdharṣamamarairapi||
03170008e sayakṣagaṃdharvagaṇaiḥ pannagāsurarākṣasaiḥ||
03170009a sarvakāmaguṇopetaṃ vītaśokamanāmayaṃ|
03170009c brahmaṇā bharataśreṣṭha kālakeyakṛte kṛtaṃ||

bharataśreṣṭha! ramaṇīyavāda, ākāśadalli saṃcarisuva, sukṛta prabhèyul̤l̤a, sarvaratnagal̤iṃda tuṃbida, amararigū, yakṣagaṃdharvagaṇagal̤òṃdigè pannaga-asura-rākṣasarigū durdharṣavāda, sarvakāmagal̤annu pūraisuva guṇagal̤ul̤l̤a, śokavannu nīguva, anāmaya ī puriyannu brahmanu kālakeyarigāgi nirmisidanu.

03170010a tadetatkhacaraṃ divyaṃ caratyamaravarjitaṃ|
03170010c paulomādhyuṣitaṃ vīra kālakeyaiśca dānavaiḥ||

amararigè varjitavāda ī divya ākāśagāmiyalli vīra pauloma kālakeya dānavaru vāsisuttārè.

03170011a hiraṇyapuramityetatkhyāyate nagaraṃ mahat|
03170011c rakṣitaṃ kālakeyaiśca paulomaiśca mahāsuraiḥ||

mahāsura kālakeyariṃda mattu paulomariṃda rakṣitavāda ī mahānagariyu hiraṇyapuriyèṃdu khyātiyāgidè.

03170012a ta ete muditā nityamavadhyāḥ sarvadaivataiḥ|
03170012c nivasaṃtyatra rājeṃdra gatodvegā nirutsukāḥ||
03170012e mānuṣo mṛtyureteṣāṃ nirdiṣṭo brahmaṇā purā||

rājeṃdra! ivaru nityavū saṃtoṣadiṃdiruttārè mattu sarvadevatègal̤igū avadhyaru. illi avaru udvegagal̤annu nīgi, nirutsāhakarāgi vāsisuttiddārè. ādarè manuṣyanu ivara mṛtyu èṃdu hiṃdè brahmanu nirdeśisiddanu.””

03170013 arjuna uvāca|
03170013a surāsurairavadhyāṃstānahaṃ jñātvā tataḥ prabho|
03170013c abruvaṃ mātaliṃ hṛṣṭo yāhyetatpuramaṃjasā||

arjunanu hel̤idanu: “prabho! surāsurariṃda avaru avadhyarèṃdu til̤ida naṃtara nānu saṃtoṣadiṃda mātaligè hel̤idènu. “begane ā purakkè hogu.

03170014a tridaśeśadviṣo yāvat kṣayamastrairnayāmyahaṃ|
03170014c na kathaṃ ciddhi me pāpā na vadhyā ye suradviṣaḥ||

tridaśeśa vairigal̤āda avarannu nānu astragal̤iṃda kṣayagòl̤isuttenè. surara vairigal̤āda ī pāpigal̤u nanagè avadhyaralla èṃdu nanagè til̤iyitu.”

03170015a uvāha māṃ tataḥ śīghraṃ hiraṇyapuramaṃtikāt|
03170015c rathena tena divyena hariyuktena mātaliḥ||

mātaliyu divya kudurègal̤annu kaṭṭidda ā rathavannu śīghravāgi ā hiraṇyapuriya hattira kòṃḍòydanu.

03170016a te māmālakṣya daiteyā vicitrābharaṇāṃbarāḥ|
03170016c samutpeturmahāvegā rathānāsthāya daṃśitāḥ||

vicitravāda ābharaṇa-baṭṭègal̤annu uṭṭidda ā daityaru nannannu noḍi mahāvegadalli òṃdāgi kavacagal̤annu dharisi rathagal̤anneridaru.

03170017a tato nālīkanārācairbhallaśaktyṛṣṭitomaraiḥ|
03170017c abhyaghnandānaveṃdrā māṃ kruddhāstīvraparākramāḥ||

ā tīvraparākrami dānaveṃdraru kṛddharāgi nanna melè īṭi, kabbiṇada bāṇagal̤u, śakti, vṛṣṭi tomaragal̤iṃda ākramaṇa māḍidaru.

03170018a tadahaṃ cāstravarṣeṇa mahatā pratyavārayaṃ|
03170018c śastravarṣaṃ mahadrājanvidyābalamupāśritaḥ||

rājan! adannu nānu astragal̤a mahāvarṣadiṃda taḍèdènu. ā mahāśastravarṣavu nanna vidyābalavannāśrayisittu.

03170019a vyāmohayaṃ ca tānsarvānrathamārgaiścaranraṇe|
03170019c te'nyonyamabhisammūḍhāḥ pātayaṃti sma dānavāḥ||
03170020a teṣāmahaṃ vimūḍhānāmanyonyamabhidhāvatāṃ|
03170020c śirāṃsi viśikhairdīptairvyaharaṃ śatasaṃghaśaḥ||

raṇadalli nanna rathada calanèyiṃda avarèllarannū marul̤u māḍidè. sammūḍharāda ā dānavaru anyonyarannu hòḍèyuttiddaru. vimūḍharāgi anyonyarannu ākramaṇamāḍuttidda avara nūrāru śiragal̤annu nānu uriyuttiruva mònègal̤a bāṇagal̤iṃda kattarisidènu.

03170021a te vadhyamānā daiteyāḥ puramāsthāya tatpunaḥ|
03170021c khamutpetuḥ sanagarā māyāmāsthāya dānavīṃ||

daityaru vadhisalpaḍuttiralu avaru punaḥ ā puravannu seri, dānavīya māyèyiṃda nagaradòṃdigè ākāśavanneridaru.

03170022a tato'haṃ śaravarṣeṇa mahatā pratyavārayaṃ|
03170022c mārgamāvṛtya daityānāṃ gatiṃ caiṣāmavārayaṃ||

āga nānu mahā śaravarṣadiṃda daityara mārgavannu āvarisi taḍèdu avara calanèyannu nillisidènu.

03170023a tatpuraṃ khacaraṃ divyaṃ kāmagaṃ divyavarcasaṃ|
03170023c daiteyairvaradānena dhāryate sma yathāsukhaṃ||

daityarigè kòṭṭiruva varadiṃdāgi avaru ā divyavāda, divyavarcassina, bekādalli hogabahudāda, ākāśagāmi puravannu sulabhavāgi hiḍidukòṃḍiddaru.

03170024a aṃtarbhūmau nipatitaṃ punarūrdhvaṃ pratiṣṭhate|
03170024c punastiryakprayātyāśu punarapsu nimajjati||

bhūmiyòl̤agè bīl̤uttittu, mattè punaḥ melè nilluttittu, punaḥ orèyāgi hāruttittu mattè punaḥ nīrinalli mul̤uguttittu.

03170025a amarāvatisaṃkāśaṃ puraṃ kāmagamaṃ tu tat|
03170025c ahamastrairbahuvidhaiḥ pratyagṛhṇaṃ narādhipa||

narādhipa! amarāvatiyaṃtiruva bekādalli hogaballa ā puriyannu nānu bahuvidhada astragal̤iṃda ākramaṇa māḍidènu.

03170026a tato'haṃ śarajālena divyāstramuditena ca|
03170026c nyagṛhṇaṃ saha daiteyaistatpuraṃ bharatarṣabha||

bharatarṣabha! āga nānu daityaròṃdigè ā puravannu divyāstragal̤iṃda hòraṭa śarajāladiṃda muccidènu.

03170027a vikṣataṃ cāyasairbāṇairmatprayuktairajihmagaiḥ|
03170027c mahīmabhyapatadrājanprabhagnaṃ puramāsuraṃ||

rājan! nānu biṭṭa neravāgi hoguttidda ukkina bāṇagal̤iṃda gāyagòṃḍa ā asurapuriyu puḍiyāgi bhūmiya melè bidditu.

03170028a te vadhyamānā madbāṇairvajravegairayasmayaiḥ|
03170028c paryabhramaṃta vai rājannasurāḥ kālacoditāḥ||

rājan! miṃcina vegada nanna ukkina bāṇagal̤a hòḍatakkè silukida asuraru kālacoditarāgi suttalū tiruguttiddaru.

03170029a tato mātalirapyāśu purastānnipatanniva|
03170029c mahīmavātarat kṣipraṃ rathenādityavarcasā||

ā puravu muridu bīl̤uttiralu mātaliyu ādityavarcasavāda rathavannu kṣipravāgi òṃdesamanè bhūmigil̤isidanu.

03170030a tato rathasahasrāṇi ṣaṣṭisteṣāmamarṣiṇāṃ|
03170030c yuyutsūnāṃ mayā sārdhaṃ paryavartaṃta bhārata||
03170031a tānahaṃ niśitairbāṇairvyadhamaṃ gārdhravājitaiḥ|
03170031c te yuddhe saṃnyavartaṃta samudrasya yathormayaḥ||

bhārata! āga yuddhamāḍuttiruva ā amarṣigal̤a aravattu sāvira rathagal̤u nannannu suttuvarèdiralu ā yuddhadalli nānu avugal̤annu haddina rèkkèya vājigal̤iṃda kūḍida niśita bāṇagal̤iṃda hòḍèdènu. avaru alègal̤aṃtè samudrakkè biddaru.

03170032a neme śakyā mānuṣeṇa yuddheneti praciṃtya vai|
03170032c tato'hamānupūrvyeṇa sarvāṇyastrāṇyayojayaṃ||

ivarannu yuddhadalli yāva manuṣyanigū solisalu sādhyavillavèṃdu yocisi nānu òṃdādamelòṃdaraṃtè nanna èlla astragal̤annū bal̤asidènu.

03170033a tatastāni sahasrāṇi rathānāṃ citrayodhināṃ|
03170033c astrāṇi mama divyāni pratyaghnaṃ śanakairiva||

krameṇavāgi ā citrayodhigal̤a sahasrarathagal̤u mattu nanna divyāstragal̤u paraspararannu nāśapaḍisidavu.

03170034a rathamārgānvicitrāṃste vicaraṃto mahārathāḥ|
03170034c pratyadṛśyaṃta saṃgrāme śataśo'tha sahasraśaḥ||

ā saṃgrāmadalli vicitra rathamārgagal̤alli calisuttiruva nūrāru sāvirāru mahārathigal̤u kaṃḍubaṃdaru.

03170035a vicitramukuṭāpīḍā vicitrakavacadhvajāḥ|
03170035c vicitrābharaṇāścaiva naṃdayaṃtīva me manaḥ||

vicitra mukuṭa-peṭagal̤u, vicitra kavaca dhvajagal̤u, mattu vicitra ābharaṇagal̤u nanna manassigè atīva ānaṃdavannu nīḍidavu.

03170036a ahaṃ tu śaravarṣaistānastrapramuditai raṇe|
03170036c nāśaknuvaṃ pīḍayituṃ te tu māṃ paryapīḍayan||

ādarè raṇadalli astragal̤iṃda biḍalpaṭṭa śaravarṣagal̤iṃdalū nānu avarannu pīḍisalu śaktanāgalilla. avarigū kūḍa nannannu pīḍisalāgalilla.

03170037a taiḥ pīḍyamāno bahubhiḥ kṛtāstraiḥ kuśalairyudhi|
03170037c vyathito'smi mahāyuddhe bhayaṃ cāgānmahanmama||

yuddadalli kuśalarū kṛtāstrarū āda bahal̤aṣṭu maṃdi avariṃda pīḍitanāda nānu ā mahāyuddhadalli vyathitanādènu mattu mahābhayavu nannannu tuṃbikòṃḍitu.

03170038a tato'haṃ devadevāya rudrāya praṇato raṇe|
03170038c svasti bhūtebhya ityuktvā mahāstraṃ samayojayaṃ||
03170038e yattadraudramiti khyātaṃ sarvāmitravināśanaṃ||

āga nānu raṇadalli devadeveśa rudranigè namaskarisidènu. iruvavugal̤igè maṃgal̤avāgali èṃdu raudravèṃdu khyātavāda, savaśatrugal̤annū nāśapasisaballa mahāstravannu hūḍidènu.

03170039a tato'paśyaṃ triśirasaṃ puruṣaṃ navalocanaṃ|
03170039c trimukhaṃ ṣaḍbhujaṃ dīptamarkajvalanamūrdhajaṃ||
03170039e lelihānairmahānāgaiḥ kṛtaśīrṣamamitrahan||

amitrahan! āga nānu mūruśiragal̤a, òṃbhattu kaṇṇugal̤a, mūru mukhagal̤a, āru bhujagal̤a, romaromagal̤alli sūryana jvālèyaṃtè uriyuttiruva, talèyu nāligèyannu cāciruva mahānāgagal̤iṃda āvṛtavāgiruva puruṣanannu noḍidènu.

03170040a vibhīstatastadastraṃ tu ghoraṃ raudraṃ sanātanaṃ|
03170040c dṛṣṭvā gāṃḍīvasaṃyogamānīya bharatarṣabha||
03170041a namaskṛtvā trinetrāya śarvāyāmitatejase|
03170041c muktavāndānaveṃdrāṇāṃ parābhāvāya bhārata||

bharatarṣabha! sanātanavāda ghoravāda ā raudrāstravannu kaṃḍu nānu vibhītanāgi, adannu nanna gāṃḍīvada melirisidènu. bhārata! dānāveṃdrara parābhavakkèṃdu trinetra, śarva amitatejasvigè namaskarisi adannu biṭṭènu.

03170042a muktamātre tatastasminrūpāṇyāsansahasraśaḥ|
03170042c mṛgāṇāmatha siṃhānāṃ vyāghrāṇāṃ ca viśāṃ pate||
03170042e ṛkṣāṇāṃ mahiṣāṇāṃ ca pannagānāṃ tathā gavāṃ||
03170043a gajānāṃ sṛmarāṇāṃ ca śarabhāṇāṃ ca sarvaśaḥ|
03170043c ṛṣabhāṇāṃ varāhāṇāṃ mārjārāṇāṃ tathaiva ca||
03170043e śālāvṛkāṇāṃ pretānāṃ bhuruṃḍānāṃ ca sarvaśaḥ||
03170044a gṛdhrāṇāṃ garuḍānāṃ ca makarāṇāṃ tathaiva ca|
03170044c piśācānāṃ sayakṣāṇāṃ tathaiva ca suradviṣāṃ||
03170045a guhyakānāṃ ca saṃgrāme nairṛtānāṃ tathaiva ca|
03170045c jhaṣāṇāṃ gajavaktrāṇāmulūkānāṃ tathaiva ca||
03170046a mīnakūrmasamūhānāṃ nānāśastrāsipāṇināṃ|
03170046c tathaiva yātu dhānānāṃ gadāmudgaradhāriṇāṃ||
03170047a etaiścānyaiśca bahubhirnānārūpadharaistathā|
03170047c sarvamāsījjagadvyāptaṃ tasminnastre visarjite||

viśāṃpate! adannu biṭṭakūḍale alli sahasrāru rūpagal̤u raṇadalli èllèḍè kāṇisikòṃḍavu - jiṃkègal̤u, siṃhagal̤u, huligal̤u, karaḍigal̤u, èmmègal̤u, hāvugal̤u, govugal̤u, ānègal̤u, sūmaragal̤u, śarabhagal̤u, horigal̤u, haṃdigal̤u, kapigal̤u, hayīnagal̤u, pretagal̤u, bhuruṃḍagal̤u, haddugal̤u, garuḍagal̤u, mòsal̤ègal̤u, piśācigal̤u, yakṣaru, suradviśaru, guhyakaru, nairuttaru, ānèya mukhada mīnugal̤u, gūbègal̤u, mīnu-āmègal̤a samūhagal̤u, nānāśastragal̤annu hiḍidiruva, gadā mudgaragal̤annu dharisiruva yodharū, mattu hīgiruva anya bahusaṃkhyèya nānārūpagal̤annu dharisiruvavu ā astravannu visarjisidāga sarvajagattannū vyāpisidavu.

03170048a triṣirobhiścaturdaṃṣṭraiścaturāsyaiścaturbhujaiḥ|
03170048c anekarūpasaṃyuktairmāṃsamedovasāśibhiḥ||
03170048e abhīkṣṇaṃ vadhyamānāste dānavā ye samāgatāḥ||

alli seridda dānavarannu vadhisi, māṃsa, kòbbu mattu èlubugal̤annu bhakṣisuttiruva mūruśiragal̤a, nālku dāḍègal̤a, nālku mukhagal̤a, nālku bhujagal̤a aneka rūpagal̤u kaṃḍubaṃdavu.

03170049a arkajvalanatejobhirvajrāśanisamaprabhaiḥ|
03170049c adrisāramayaiścānyairbāṇairarividāraṇaiḥ||
03170049e nyahanaṃ dānavānsarvānmuhūrtenaiva bhārata||

bhārata! uriyuttiruva sūryana tejassannu hòṃdidda, miṃcinaṃtè hòl̤èyuttidda, kallubaṃḍègal̤aṃtè gaṭṭiyāgidda, arigal̤annu pīḍisaballa anya bāṇagal̤iṃda ā dānavarèllarannū kṣaṇadalli saṃharisidènu.

03170050a gāṃḍīvāstrapraṇunnāṃstāngatāsūnnabhasaścyutān|
03170050c dṛṣṭvāhaṃ prāṇamaṃ bhūyastripuraghnāya vedhase||

gāṃḍīvadiṃda hòraṭa astragal̤iṃda hòḍèyalpaṭṭu nabhadiṃda sattu kèl̤agè avaru bīl̤uttiruvudannu noḍi nānu punaḥ tripuraghnanigè namaskarisidènu.

03170051a tathā raudrāstraniṣpiṣṭāndivyābharaṇabhūṣitān|
03170051c niśāmya paramaṃ harṣamagamaddevasārathiḥ||

divyābharaṇa bhūṣita rākṣasaru raudrāstradiṃda puḍipuḍiyādudannu noḍi devasārathiyu parama harṣavannu tāl̤idanu.

03170052a tadasahyaṃ kṛtaṃ karma devairapi durāsadaṃ|
03170052c dṛṣṭvā māṃ pūjayāmāsa mātaliḥ śakrasārathiḥ||

devatègal̤igū durāsadavāda kèlasavannu nānu māḍidudannu noḍi śakrasārathi mātaliyu nannannu gauravisidanu.

03170053a uvāca cedaṃ vacanaṃ prīyamāṇaḥ kṛtāṃjaliḥ|
03170053c surāsurairasahyaṃ hi karma yatsādhitaṃ tvayā||
03170053e na hyetatsaṃyuge kartumapi śaktaḥ sureśvaraḥ||

kaigal̤annu mugidu prītiyiṃda ī mātugal̤annāḍidanu: “nīnu sādhisiddudu surāsurarigū kaṣṭasādyavādudu. sureśvaranigū kūḍa yuddadalli idannu māḍalu āguttiralilla.

03170054a surāsurairavadhyaṃ hi purametatkhagaṃ mahat|
03170054c tvayā vimathitaṃ vīra svavīryāstratapobalāt||

surāsurariṃdalū avadhyavāda ākāśadalliruva ī mahā puravannu nīnu ninna vīrya, astra mattu tapobalagal̤iṃda puḍimāḍiddīyè.”

03170055a vidhvaste'tha pure tasmindānaveṣu hateṣu ca|
03170055c vinadaṃtyaḥ striyaḥ sarvā niṣpeturnagarādbahiḥ||

ā puravu dhvaṃsagòl̤l̤alu mattu allidda dānavaru hatarāgalu rodisuttiruva strīyarèllarū nagaradiṃda hòrabaṃdaru.

03170056a prakīrṇakeśyo vyathitāḥ kurarya iva duḥkhitāḥ|
03170056c petuḥ putrānpitṝnbhrātṝṃ śocamānā mahītale||
03170057a rudaṃtyo dīnakaṃṭhyāstā vinadaṃtyo hateśvarāḥ|
03170057c urāṃsi pāṇibhirghnaṃtyaḥ prasrastasragvibhūṣaṇāḥ||

kèdarida kūdalugal̤a, vyathitarāgi kuravagal̤aṃtè duḥkhitarāgidda avaru nèladamelè biddu putraru, pitaru mattu bhrātṛgal̤igāgi śokisuttā al̤uttiddaru. èdèyannu kaigal̤iṃda hòḍèyuttā, hāra ābharaṇagal̤annu kittu bisāḍuttā, dīnakaṃṭhadalli hatarāda òḍèyara kuritu rodisuttiddaru.

03170058a tacchokayuktamaśrīkaṃ duḥkhadainyasamāhataṃ|
03170058c na babhau dānavapuraṃ hatatviṭkaṃ hateśvaraṃ||

śokayuktavāda, śrīyannu kal̤èdukòṃḍa, duḥkha-dainyadiṃda kūḍida ā dānavapuravu vaibhavavannu kal̤èdukòṃḍu òḍèyarannu kal̤èdukòṃḍu hòl̤èyalilla.

03170059a gaṃdharvanagarākāraṃ hatanāgamiva hradaṃ|
03170059c śuṣkavṛkṣamivāraṇyamadṛśyamabhavatpuraṃ||

gaṃdarvanagariyaṃtidda ā puravu ānègal̤annu kal̤èdukòṃḍa sarovaradaṃtè, òṇagida maragal̤annul̤l̤a araṇyadaṃtè adṛśyavāyitu.

03170060a māṃ tu saṃhṛṣṭamanasaṃ kṣipraṃ mātalirānayat|
03170060c devarājasya bhavanaṃ kṛtakarmāṇamāhavāt||
03170061a hiraṇyapuramārujya nihatya ca mahāsurān|
03170061c nivātakavacāṃścaiva tato'haṃ śakramāgamaṃ||

nānu kṛtakarmanādènèṃdu saṃhṛṣṭamanaskanāda mātaliyu begane nannannu devarājana bhavanakkè karètaṃdanu. hiraṇyapuravannu dhvaṃsagòl̤isi, mahāsura nivātakavacarannū saṃharisi nānu śakranalligè baṃdènu.

03170062a mama karma ca deveṃdraṃ mātalirvistareṇa tat|
03170062c sarvaṃ viśrāvayāmāsa yathā bhūtaṃ mahādyute||
03170063a hiraṇyapuraghātaṃ ca māyānāṃ ca nivāraṇaṃ|
03170063c nivātakavacānāṃ ca vadhaṃ saṃkhye mahaujasāṃ||

mahādyute! deveṃdranigè mātaliyu nānu māḍidudannu hiraṇyapuravannu dhvaṃsagòl̤isidudu, māyègal̤a nivāraṇè, yuddhadalli mahaujasarāda nivātakavacara vadhè èllavannū vistāravāgi hegè naḍèyito hāgè hel̤idanu.

03170064a tacśrutvā bhagavānprītaḥ sahasrākṣaḥ puraṃdaraḥ|
03170064c marudbhiḥ sahitaḥ śrīmānsādhu sādhvityathābravīt||

adannu kel̤i prītanāda bhagavān sahasrākṣa, śrīmān puraṃdaranu marudgaṇagal̤òṃdigè “sādhu! sādhu!” èṃdu hel̤idanu.

03170065a tato māṃ devarājo vai samāśvāsya punaḥ punaḥ|
03170065c abravīdvibudhaiḥ sārdhamidaṃ sumadhuraṃ vacaḥ||

devarājanu punaḥ punaḥ nannannu huriduṃbisuttā vibudhara jòtègè ī sumadhura mātugal̤annāḍidanu:

03170066a atidevāsuraṃ karma kṛtametattvayā raṇe|
03170066c gurvarthaśca mahānpārtha kṛtaḥ śatrūnghnatā mama||

“devāsurarigū atiyāda karmavannu nīnu raṇadalli māḍiddīyè. pārtha! nanna śatrugal̤annu nāśapaḍisi mahā gurudakṣiṇèyannu ittiddīyè.

03170067a evameva sadā bhāvyaṃ sthireṇājau dhanaṃjaya|
03170067c asammūḍhena cāstrāṇāṃ kartavyaṃ pratipādanaṃ||

dhanaṃjaya! nīnu sadā samaradalli sthirabhāvadalliruvè. sammūḍhanāgade astragal̤a kartavyavannu arthamāḍikòṃḍiruvè.

03170068a aviṣahyo raṇe hi tvaṃ devadānavarākṣasaiḥ|
03170068c sayakṣāsuragaṃdharvaiḥ sapakṣigaṇapannagaiḥ||

raṇadalli ninnannu deva, dānava, rākṣasaru, yakṣa, asura, gaṃdharva, pakṣigaṇa mattu pannagagal̤òṃdigè sahisalāraru.

03170069a vasudhāṃ cāpi kauṃteya tvadbāhubalanirjitāṃ|
03170069c pālayiṣyati dharmātmā kuṃtīputro yudhiṣṭhiraḥ||

kauṃteya! ninna bāhubaladiṃda gal̤isuva vasudhèyannu dharmātma kuṃtīputra yudhiṣṭhiranu pālisuttānè.””

samāpti

iti śrī mahābhārate āraṇyakaparvaṇi yakṣayuddhaparvaṇi nivātakavacayuddhe hiraṇyapuradaityavadhe saptatyadhikaśatatamo'dhyāya:|
idu mahābhāratada āraṇyakaparvadalli yakṣayuddhaparvadalli nivātakavacayuddhadalli hiraṇyapuradaityavadhadalli nūrāèppattanèya adhyāyavu.