praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
āraṇyaka parva
yakṣayuddha parva
adhyāya 158
sāra
bhīmanannu huḍukikòṃḍu yudhiṣṭhiranu gaṃdhamādana śikharavanneri bhīmanannū rākṣasarannū noḍidudu (1-7). yudhiṣṭhiranu bhīmanigè upadeśisuvudu (8-13). rākṣasariṃda viṣayavannu til̤ida kuberanu saṃkṛddhanāgi hòraṭu pāṃḍavariddalligè baruvudu (14-26). pāṃḍavarigè kuberana darśana (27-39). kubera-yudhiṣṭhirara saṃvāda (40-46). kuberanu bhīmanigè maṇimatanigidda śāpada kuritu hel̤uvudu (47-59).
03158001 vaiśaṃpāyana uvāca|
03158001a śrutvā bahuvidhaiḥ śabdhairnādyamānā girerguhāḥ|
03158001c ajātaśatruḥ kauṃteyo mādrīputrāvubhāvapi||
03158002a dhaumyaḥ kṛṣṇā ca viprāśca sarve ca suhṛdastathā|
03158002c bhīmasenamapaśyaṃtaḥ sarve vimanaso'bhavan||
vaiśaṃpāyananu hel̤idanu: “giriguhègal̤iṃda baruttiruva bahuvidhada śabdhagal̤annu kel̤i ajātaśatru kauṃteya yudhiṣṭhira, mādriya makkal̤u nakula sahadevaru, dhaumya, draupadi, mattu èlla viprarū suhṛdayarū bhīmasenanilladiddudannu noḍi ciṃtāpararādaru.
03158003a draupadīmārṣṭiṣeṇāya pradāya tu mahārathāḥ|
03158003c sahitāḥ sāyudhāḥ śūrāḥ śailamāruruhustadā||
ā śūra mahārathigal̤u draupadiyannu arṣṭiṣeṇiya bal̤i irisi, āyudhagal̤òḍanè òṃdāgi ā parvatavanneridaru.
03158004a tataḥ saṃprāpya śailāgraṃ vīkṣamāṇā mahārathāḥ|
03158004c dadṛśuste maheṣvāsā bhīmasenamariṃdamaṃ||
03158005a sphurataśca mahākāyāngatasattvāṃśca rākṣasān|
03158005c mahābalānmahāghorānbhīmasenena pātitān||
parvatada tudiyannu talupida ā maheṣvāsa mahārathigal̤u ariṃdama bhīmasenanannū, mattu bhīmasenanu sadèbaḍidu bīl̤isidda ucchośvāsagal̤annu biḍuttā, satvavannu kal̤èdukòṃḍidda mahākāya, mahābalaśāli, mahāghora rākṣasarannu kaṃḍaru.
03158006a śuśubhe sa mahābāhurgadākhaḍgadhanurdharaḥ|
03158006c nihatya samare sarvāndānavānmaghavāniva||
gadè, khaḍga mattu dhanussannu hiḍida ā mahābāhu bhīmasenanu yuddhadalli èlla dānavarannū kòṃda maghavan iṃdranaṃtè śobhisuttiddanu.
03158007a tataste samatikramya pariṣvajya vṛkodaraṃ|
03158007c tatropaviviśuḥ pārthāḥ prāptā gatimanuttamāṃ||
āga uttama gatiyannu paḍèda pāṃḍavaru ā hèṇagal̤annu dāṭi, vṛkodara bhīmasenanannu bigidappi alliye kul̤itukòṃḍaru.
03158008a taiścaturbhirmaheṣvāsairgiriśṛṃgamaśobhata|
03158008c lokapālairmahābhāgairdivaṃ devavarairiva||
ā nālku dhanuśreṣṭhariṃda parvatavu svargadalli mahābhāga lokapālakaròṃdigiruva deveṃdranaṃtè toritu.
03158009a kuberasadanaṃ dṛṣṭvā rākṣasāṃśca nipātitān|
03158009c bhrātā bhrātaramāsīnamabhyabhāṣata pāṃḍavaṃ||
kuberana aramanèyannū mattu kèl̤agurul̤i biddidda rākṣasarannū noḍi aṇṇa pāṃḍavanu kul̤itidda tammanigè hel̤idanu:
03158010a sāhasādyadi vā mohādbhīma pāpamidaṃ kṛtaṃ|
03158010c naitatte sadṛśaṃ vīra muneriva mṛṣāvacaḥ|
“bhīma! vīra! til̤iyade athavā duḍuki nīnu muniya sul̤l̤igè samanāgiruva ī pāpakṛtyavannu māḍiddevè.
03158011a rājadviṣṭaṃ na kartavyamiti dharmavido viduḥ|
03158011c tridaśānāmidaṃ dviṣṭaṃ bhīmasena tvayā kṛtaṃ||
rājana icchèya viruddhavāda kèlasavannu māḍabāradèṃdu dharmavannu til̤idavaru til̤ididdārè. bhīmasena! nīnu māḍida ī kèlasavu deveṃdranigè iṣṭavādudalla.
03158012a arthadharmāvanādṛtya yaḥ pāpe kurute manaḥ|
03158012c karmaṇāṃ pārtha pāpānāṃ sa phalaṃ viṃdate dhruvaṃ||
pārtha! dharma arthagal̤annu anādarisi pāpavannèsaguva manavu pāpakarmagal̤a phalavannu paḍède paḍèyuttadè ènnuvudu nija. nanagè apriyavāda ī rītiya kèlasavannu mattè māḍabeḍa.”
03158012e punarevaṃ na kartavyaṃ mama cediccasi priyaṃ||
03158013a evamuktvā sa dharmātmā bhrātā bhrātaramacyutaṃ|
03158013c arthatattvavibhāgajñaḥ kuṃtīputro yudhiṣṭhiraḥ||
03158013e virarāma mahātejāstamevārthaṃ viciṃtayan||
ā dharmātma, mahātejasvi, tatva arthagal̤annu vibhajisalu til̤ididda aṇṇa kuṃtiputra yudhiṣṭhiranu doṣavillada tammanigè ī rīti mātanāḍi, adara arthada kuritu yocisuttā mātannu nillisidanu.
03158014a tatastu hataśiṣṭā ye bhīmasenena rākṣasāḥ|
03158014c sahitāḥ pratyapadyaṃta kuberasadanaṃ prati||
idara madhyè bhīmasenaniṃda hatarāgade ul̤ididda èlla rākṣasaru kuberana manèya kaḍè hodaru.
03158015a te javena mahāvegāḥ prāpya vaiśravaṇālayaṃ|
03158015c bhīmamārtasvaraṃ cakrurbhīmasenabhayārditāḥ||
bhīmasenaniṃda bhayārditarāgi duḥkhadiṃda jorāgi kūguttā ā mahāvegigal̤u vegadiṃda vaiśravaṇa kuberana sabhèyannu talupidaru.
03158016a nyastaśastrāyudhāḥ śrāṃtāḥ śoṇitāktapariccadāḥ|
03158016c prakīrṇamūrdhajā rājanyakṣādhipatimabruvan||
rājan! śastrāyudhagal̤annu kal̤èdukòṃḍu, dehadiṃda raktavu toyuttiralu, āyāsagòṃḍa, talèkūdalu kèdarida avaru yakṣādhipati kuberanigè hel̤idaru:
03158017a gadāparighanistriṃśatomaraprāsayodhinaḥ|
03158017c rākṣasā nihatāḥ sarve tava deva purahsarāḥ||
“deva! gadè, parigha, khaḍga, śakti mattu prāsagal̤annu hiḍida ninna èlla mukhya yoddharu sarovarada hattira sattu biddiddārè.
03158018a pramṛdya tarasā śailaṃ mānuṣeṇa dhaneśvara|
03158018c ekena sahitāḥ saṃkhye hatāḥ krodhavaśā gaṇāḥ||
dhaneśvara! manuṣyanorvanu ī parvatavannu ullaṃghisiddānè mattu avanu òbbane bahusaṃkhyèyallidda krodhavaśara guṃpannu saṃharisiddānè.
03158019a pravarā rakṣaseṃdrāṇāṃ yakṣāṇāṃ ca dhanādhipa|
03158019c śerate nihatā deva gatasattvāḥ parāsavaḥ||
deva! dhanādhipa! rākṣaseṃdrara mattu yakṣara pramukharu hòḍèta tiṃdu tamma jīvavannu kal̤èdukòṃḍu biddiddārè.
03158020a labdhaḥ śailo vayaṃ muktā maṇimāṃste sakhā hataḥ|
03158020c mānuṣeṇa kṛtaṃ karma vidhatsva yadanaṃtaraṃ||
avanu ī parvatavannu vaśapaḍisikòṃḍiddānè. ninna sakha maṇimatanannu saṃharisiddānè. ivèllavannū manuṣyanorvanu māḍiddānè. naṃtarada vidhiyannu nīne māḍabeku.”
03158021a sa tacchṛtvā tu saṃkruddhaḥ sarvayakṣagaṇādhipaḥ|
03158021c kopasaṃraktanayanaḥ kathamityabravīdvacaḥ||
idannu kel̤ida sarva yakṣara rājanu saṃkṛddhanādanu. kopadiṃda kaṇṇugal̤u kèṃpāgalu, idu hegè naḍèyitu èṃdu udgarisidanu.
03158022a dvitīyamaparādhyaṃtaṃ bhīmaṃ śrutvā dhaneśvaraḥ|
03158022c cukrodha yakṣādhipatiryujyatāmiti cābravīt||
idu bhīmasenana èraḍanèya aparādhavèṃdu kel̤ida yakṣādhipa dhaneśvaranu krodhadiṃda kudurègal̤annu kaṭṭi èṃdu ājñāpisidanu.
03158023a athābhraghanasaṃkāśaṃ girikūṭamivoccritaṃ|
03158023c hayaiḥ samyojayāmāsurgāṃdharvairuttamaṃ rathaṃ||
03158024a tasya sarvaguṇopetā vimalākṣā hayottamāḥ|
03158024c tejobalajavopetā nānāratnavibhūṣitāḥ||
03158025a śobhamānā rathe yuktāstariṣyaṃta ivāśugāḥ|
03158025c harṣayāmāsuranyonyamiṃgitairvijayāvahaiḥ||
āga ghanamoḍadaṃtè dòḍḍadāgidda parvata śikharadaṃtè èttaravāgidda uttama rathakkè gaṃdharva kudurègal̤annu kaṭṭidaru. avana uttama kudurègal̤u sarvaguṇagal̤iṃdòl̤agòṃḍiddavu. kaṇṇugal̤u vimalavāgiddavu. tejasvi mattu balaśāligal̤āgiddavu. nānāratnagal̤iṃda alaṃkṛtagòṃḍu śobhāyamānavāgiddavu. rathakkè kaṭṭidāgale bāṇagal̤aṃtè hārihogalu siddharāgi muṃdè baraliruva vijayavannu til̤idu saṃtoṣapaḍuvaṃtè udvegagòṃḍu kuṇidāḍidavu.
03158026a sa tamāsthāya bhagavānrājarājo mahārathaṃ|
03158026c prayayau devagaṃdharvaiḥ stūyamāno mahādyutiḥ||
ā mahādyuti bhagavān rājarājanu mahārathavanneri niṃtukòl̤l̤alu devagaṃdharvaru avanannu stutisidaru.
03158027a taṃ prayāṃtaṃ mahātmānaṃ sarvayakṣadhanādhipaṃ|
03158027c raktākṣā hemasaṃkāśā mahākāyā mahābalāḥ||
03158028a sāyudhā baddhanistriṃśā yakṣā daśaśatāyutāḥ|
03158028c javena mahatā vīrāḥ parivāryopatasthire||
hīgè ā mahātma sarvayakṣadhanādhipanu hoguttiralu raktākṣarāda, baṃgārada baṇṇada, mahākāya, mahābalaśāli, mahāvīra yakṣaru āveśagòṃḍu sāvira sāvira saṃkhyèyalli āyudhagal̤annu hiḍidu, khaḍgagal̤annu kaṭṭikòṃḍu avanannu suttuvarèdu niṃtaru.
03158029a taṃ mahāṃtamupāyāṃtaṃ dhaneśvaramupāṃtike|
03158029c dadṛśurhṛṣṭaromāṇaḥ pāṃḍavāḥ priyadarśanaṃ||
ā mahāṃta suṃdara dhaneśvaranu hattira baruttiruvudannu noḍi harṣadiṃda pul̤akitarādaru.
03158030a kuberastu mahāsattvānpāṃḍoḥ putrānmahārathān|
03158030c āttakārmukanistriṃśāndṛṣṭvā prīto'bhavattadā||
kuberanū kūḍa, kaigal̤alli billu khaḍgagal̤annu hiḍididda pāṃḍuvina ā mahāsātvika mahārathi makkal̤annu kaṃḍu saṃtoṣagòṃḍanu.
03158031a te pakṣiṇa ivotpatya gireḥ śṛṃgaṃ mahājavāḥ|
03158031c tasthusteṣāṃ samabhyāśe dhaneśvarapuraḥsarāḥ||
mahājava yakṣaru pakṣigal̤aṃtè giriśṛṃgada melè hāri nāyaka dhaneśvarananannu suttuvarèdu niṃtukòṃḍaru.
03158032a tatastaṃ hṛṣṭamanasaṃ pāṃḍavānprati bhārata|
03158032c samīkṣya yakṣagaṃdharvā nirvikārā vyavasthitāḥ||
bhārata! avanu pāṃḍavarigè òlavannu torisuttiruvudannu noḍida ā yakṣa-gaṃdharvaru kopavannu tòrèdu nirvikārarāgi niṃtiddaru.
03158033a pāṃḍavāśca mahātmānaḥ praṇamya dhanadaṃ prabhuṃ|
03158033c nakulaḥ sahadevaśca dharmaputraśca dharmavit||
dharmavida pāṃḍavarādaro - nakula, sahadeva mattu yudhiṣṭhiraru -ā mahātma dhanādhipati kuberanigè namaskarisidaru.
03158034a aparāddhamivātmānaṃ manyamānā mahārathāḥ|
03158034c tasthuḥ prāṃjalayaḥ sarve parivārya dhaneśvaraṃ||
tāve aparādhigal̤èṃdu til̤ida ā mahārathigal̤èllarū kaimugidu dhaneśvara kuberanannu suttuvarèdu niṃtukòṃḍaru.
03158035a śayyāsanavaraṃ śrīmatpuṣpakaṃ viśvakarmaṇā|
03158035c vihitaṃ citraparyaṃtamātiṣṭhata dhanādhipaḥ||
dhanādhipanu viśvakarmaniṃda nirmitavāgidda baṇṇada aṃcugal̤annu hòṃdidda suṃdara puṣpakadalli kul̤itukòṃḍiddanu.
03158036a tamāsīnaṃ mahākāyāḥ śaṃkukarṇā mahājavāḥ|
03158036c upopaviviśuryakṣā rākṣasāśca sahasraśaḥ||
avana kèl̤agè sahasrāru cūpāgidda kivigal̤annul̤l̤a mahākāya yakṣa-rākṣasaru kul̤itukòṃḍiddaru.
03158037a śataśaścāpi gaṃdharvāstathaivāpsarasāṃ gaṇāḥ|
03158037c parivāryopatiṣṭhaṃta yathā devāḥ śatakratuṃ||
śatakratu iṃdranannu devatègal̤u hego hāgè nūrāru gaṃdharva mattu apsaragaṇagal̤u avanannu suttuvarèdu niṃtiddaru.
03158038a kāṃcanīṃ śirasā bibhradbhīmasenaḥ srajaṃ śubhāṃ|
03158038c bāṇakhaḍgadhanuṣpāṇirudaikṣata dhanādhipaṃ||
śiradalli śobhisuttidda baṃgārada ābharaṇavannu dharisidda mattu kaigal̤alli billu, bāṇa mattu khaḍgavannu hiḍididda bīmasenanu talèyètti dhanādhipa kuberanannu noḍidanu.
03158039a na bhīrbhīmasya na glānirvikṣatasyāpi rākṣasaiḥ|
03158039c āsīttasyāmavasthāyāṃ kuberamapi paśyataḥ||
rākṣasariṃda ghāyagòṃḍiddarū kuberanannu noḍuttidda bhīmanalli bhayavāgalī āyāsavāgalī toruttiralilla.
03158040a ādadānaṃ śitānbāṇānyoddhukāmamavasthitaṃ|
03158040c dṛṣṭvā bhīmaṃ dharmasutamabravīnnaravāhanaḥ||
yuddhadalli utsukanāgi tīkṣṇabāṇagal̤annu hiḍidu niṃtidda bhīmanannu noḍi naravāhana kuberanu dharmasuta yudhiṣṭhiranannuddeśisi hel̤idanu:
03158041a vidustvāṃ sarvabhūtāni pārtha bhūtahite rataṃ|
03158041c nirbhayaścāpi śailāgre vasa tvaṃ saha baṃdhubhiḥ||
“pārtha! iruva èlladara hitavannu nīnu bayasuttīyè ènnuvudannu èllarū ballaru. ādudariṃda ninna baṃdhugal̤òṃdigè ī parvatada tudiyalli nirbhayanāgi vāsisu.
03158042a na ca manyustvayā kāryo bhīmasenasya pāṃḍava|
03158042c kālenaite hatāḥ pūrvaṃ nimittamanujastava||
pāṃḍava! bhīmasenanòṃdigè siṭṭāgabeḍa. avarèllarū kālaniṃda mòdale hatarāgiddaru. ninna tammanu ī kāryakkè nimittamātra.
03158043a vrīḍā cātra na kartavyā sāhasaṃ yadidaṃ kṛtaṃ|
03158043c dṛṣṭaścāpi suraiḥ pūrvaṃ vināśo yakṣarakṣasāṃ||
03158044a na bhīmasene kopo me prīto'smi bharatarṣabha||
03158044c karmaṇānena bhīmasya mama tuṣṭirabhūtpurā||
sāhasa kāryavu naḍèduhoyitalla èṃdu nīnu manassu saṇṇamāḍuva avaśyakatèyilla. ī yakṣa-rākṣasara vināśavannu suraru hiṃdèye kaṃḍiddaru. nanagè bhīmasenana melè svalpavū kopavilla. bharatarṣabha! nānu saṃtoṣagòṃḍiddenè. ī hiṃdèye nānu bhīmana ī kṛtyadiṃda saṃtṛptanāgiddenè.”
03158045a evamuktvā tu rājānaṃ bhīmasenamabhāṣata|
03158045c naitanmanasi me tāta vartate kurusattama||
03158045e yadidaṃ sāhasaṃ bhīma kṛṣṇārthe kṛtavānasi||
03158046a māmanādṛtya devāṃśca vināśaṃ yakṣarakṣasāṃ|
03158046c svabāhubalamāśritya tenāhaṃ prītimāṃstvayi||
03158046e śāpādasmi vinirmukto ghorādadya vṛkodara||
rājanigè ī rīti hel̤i, bhīmasenanannu uddeśisi hel̤idanu: “magū! kurusattama! nānu ninna manassina melè bhāravannu hòrisuvudilla. bhīma! kṛṣṇègāgi nīnu nannannū mattu devatègal̤annū kaḍègèṇisi ninnade bāhubalavannu āśrayisi ī sāhasavannu kaigòṃḍa ninna melè nanagè prītiyidè. vṛkodara! iṃdu nānu òṃdu ghora śāpadiṃda biḍugaḍè hòṃdiddenè.
03158047a ahaṃ pūrvamagastyena kruddhena paramarṣiṇā|
03158047c śapto'parādhe kasmiṃścittasyaiṣā niṣkṛtiḥ kṛtā||
hiṃdè nanna yāvudo òṃdu aparādhakkāgi kṛddhanāda parama ṛṣi agastyaniṃda śapisalpaṭṭiddè. adu iṃdu illadaṃtāyitu.
03158048a dṛṣṭo hi mama saṃkleśaḥ purā pāṃḍavanaṃdana|
03158048c na tavātrāparādho'sti kathaṃ cidapi śatruhan||
pāṃḍavanaṃdana! śatrudhvaṃsi! ī śokavannu anubhavisuttenèṃdu nanagè mòdale til̤ididdudariṃda idaralli ninna aparādhavenū illa.”
03158049 yudhiṣṭhira uvāca|
03158049a kathaṃ śapto'si bhagavannagastyena mahātmanā|
03158049c śrotumiccāmyahaṃ deva tavaitacśāpakāraṇaṃ||
yudhiṣṭhiranu hel̤idanu: “bhagavan! mahātma agastyaniṃda nīnu hegè śapisalpaṭṭè? deva! ninna śāpada kāraṇavannu kel̤alu bayasuttenè.
03158050a idaṃ cāścaryabhūtaṃ me yatkrodhāttasya dhīmataḥ|
03158050c tadaiva tvaṃ na nirdagdhaḥ sabalaḥ sapadānugaḥ||
ā dhīmaṃtana krodhadiṃda ninnannu ninna senè mattu anuyāyigal̤iṃdigè bhasmamāḍade iddude òṃdu āścarya!”
03158051 vaiśravaṇa uvāca|
03158051a devatānāmabhūnmaṃtraḥ kuśavatyāṃ nareśvara|
03158051c vṛtastatrāhamagamaṃ mahāpadmaśataistribhiḥ||
vaiśravaṇanu hel̤idanu: “nareśvara! kuśavatiyalli devatègal̤a maṃtrālocanè naḍèyuttittu. alligè nānu vividha āyudhagal̤annu dharisidda mūrunūru padma saṃkhyègal̤aṣṭu ghorarūpi yakṣarannu jòtèyalli karèdukòṃḍu hogiddè.
03158051e yakṣāṇāṃ ghorarūpāṇāṃ vividhāyudhadhāriṇāṃ||
03158052a adhvanyahamathāpaśyamagastyamṛṣisattamaṃ|
03158052c ugraṃ tapastapasyaṃtaṃ yamunātīramāśritaṃ||
mārgadalli nānāpakṣigaṇagal̤iṃda kūḍidda hūbiṭṭa maragal̤iṃda śobhāyamānavāgidda yamunā tīradalli ugra tapassinalli niratanāgidda ṛṣisattama agastyanannu kaṃḍè.
03158052e nānāpakṣigaṇākīrṇaṃ puṣpitadrumaśobhitaṃ||
03158053a tamūrdhvabāhuṃ dṛṣṭvā tu sūryasyābhimukhaṃ sthitaṃ|
03158053c tejorāśiṃ dīpyamānaṃ hutāśanamivaidhitaṃ||
03158054a rākṣasādhipatiḥ śrīmānmaṇimānnāma me sakhā|
03158054c maurkhyādajñānabhāvācca darpānmohācca bhārata||
03158054e nyaṣṭhīvadākāśagato maharṣestasya mūrdhani||
tol̤ugal̤annu melakkètti sūryanigè abhimukhanāgi niṃtidda, vidhivattāgi urisida agniyaṃtè uriyuttiruva ā tejorāśiyannu ākāśadalli hoguttiruva rākṣasara adhipati śrīmān maṇimat èṃba hèsarina nanna sakhanu noḍi mūrkhatanadalli, enū til̤iyadavanaṃtè vartisuttā darpa mattu mohadiṃda ā maharṣiya nèttiyamelè ugul̤idanu.
03158055a sa kopānmāmuvācedaṃ diśaḥ sarvā dahanniva|
03158055c māmavajñāya duṣṭātmā yasmādeṣa sakhā tava||
03158056a dharṣaṇāṃ kṛtavānetāṃ paśyataste dhaneśvara|
03158056c tasmātsahaibhiḥ sainyaiste vadhaṃ prāpsyati mānuṣāt||
sarvadikkugal̤annu suṭṭubiḍuvano ènnuvaṣṭu kopadiṃda avanu nanagè hel̤idanu: “dhaneśvara! ninna ī sakhanu nannannu kaḍègèṇisi nīnu noḍuttiruvāgale ī aparādhavannu èsagidudakkāgi avanu tanna sainyadòṃdigè manuṣyaniṃda sāvannu hòṃduttānè.
03158057a tvaṃ cāpyebhirhataiḥ sainyaiḥ kleśaṃ prāpsyasi durmate|
03158057c tameva mānuṣaṃ dṛṣṭvā kilbiṣādvipramokṣyase||
durmatiyāda nīnu kūḍa ī senèya nāśadiṃda duḥkhavannu paḍèyuttīyè. ādarè ā manuṣyanannu noḍidākṣaṇa ī doṣadiṃda muktiyannu hòṃduttīyè.
03158058a sainyānāṃ tu tavaiteṣāṃ putrapautrabalānvitaṃ|
03158058c na śāpaṃ prāpsyate ghoraṃ gacca te'jñāṃ kariṣyati||
ādarè ī senèya makkal̤u mattu mòmmakkal̤u ī śāpakkè guriyāguvudilla. adu ninna ājñèyaṃtè naḍèdukòl̤l̤uttadè. hogu!”
03158059a eṣa śāpo mayā prāptaḥ prāktasmādṛṣisattamāt|
03158059c sa bhīmena mahārāja bhrātrā tava vimokṣitaḥ||
mahārāja! hiṃdè ā ṛṣisattamaniṃda nanagè ide śāpavu dòrètittu. ninna tamma bhīmanu adariṃda biḍugaḍè dòrakisidanu.”
samāpti
iti śrī mahābhārate āraṇyakaparvaṇi yakṣayuddhaparvaṇi kuberadarśane aṣṭapaṃcaśadadhikaśatatamo'dhyāyaḥ|
idu mahābhāratada āraṇyakaparvadalli yakṣayuddhaparvadalli kuberadarśanadalli nūrāaivattèṃṭanèya adhyāyavu.