145 lomaśatīrthayātrāyāṃ gaṃdhamādanapraveśaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

āraṇyaka parva

tīrthayātrā parva

adhyāya 145

sāra

ghaṭotkacana sahāyadiṃda pāṃḍavaru gaṃdhamādanavanneruvudu (1-10). nara-nārāyaṇara āśrama varṇanè; alli pāṃḍavaru nèlèsidudu (11-43).

03145001 yudhiṣṭhira uvāca|
03145001a dharmajño balavāṃ śūraḥ sadyo rākṣasapuṃgavaḥ|
03145001c bhakto'smānaurasaḥ putro bhīma gṛhṇātu mātaraṃ||

yudhiṣṭhiranu hel̤idanu: “bhīma! ninna aurasa putranū namma melè bhaktiyul̤l̤avanū āda ī dharmajña balavaṃta śūra rākṣasapuṃgavanu sadya tanna tāyiyannu ètti kòl̤l̤ali.

03145002a tava bhīma balenāhamatibhīmaparākrama|
03145002c akṣataḥ saha pāṃcālyā gacceyaṃ gaṃdhamādanaṃ||

bhīma! ninna baladiṃdalū atibhayaṃkaravāda parākramadiṃdalū nāvu pāṃcāliyòḍanè enū kaṣṭapaḍade gaṃdhamādanakkè hoguttevè.””

03145003 vaiśaṃpāyana uvāca|
03145003a bhrāturvacanamājñāya bhīmaseno ghaṭotkacaṃ|
03145003c ādideśa naravyāghrastanayaṃ śatrukarśanaṃ||

vaiśaṃpāyananu hel̤idanu: “aṇṇana mātannu svīkarisida naravyāghra bhīmasenanu tanna maga śatrukarśana ghaṭotkacanigè ādeśavannittanu.

03145004a haiḍiṃbeya pariśrāṃtā tava mātāparājitā|
03145004c tvaṃ ca kāmagamastāta balavānvaha tāṃ khaga||

“hiḍiṃbèya magane! solanne ariyada ninna tāyiyu āyāsagòṃḍiddāl̤è. magū! nīnādaro balaśāliyāgiddīyè mattu bekādalligè hogaballè. ival̤annu èttikòṃḍu ākāśadalli hogu.

03145005a skaṃdhamāropya bhadraṃ te madhye'smākaṃ vihāyasā|
03145005c gacca nīcikayā gatyā yathā caināṃ na pīḍayeḥ||

ninagè maṃgal̤avāgali! aval̤annu ninna hègalamelè ètti kul̤l̤irisikòṃḍu nammèllara madhyè, aval̤igè tòṃdarèyāgadaṃtè hèccu melè hogade kèl̤aginiṃdale hāruttā hogu.”

03145006 ghaṭotkaca uvāca 03145006a dharmarājaṃ ca dhaumyaṃ ca rājaputrīṃ yamau tathā|
03145006c eko'pyahamalaṃ voḍhuṃ kimutādya sahāyavān||

ghatotkacanu hel̤idanu: “nānòbbane dharmarājanannū, dhaumyanannū, rājaputriyannū mattu nakula sahadevarannū èttikòṃḍu hogaballè. iṃdu sahāyaviruvudariṃda nanagenu?””

03145007 vaiśaṃpāyana uvāca|
03145007a evamuktvā tataḥ kṛṣṇāmuvāha sa ghaṭotkacaḥ|
03145007c pāṃḍūnāṃ madhyago vīraḥ pāṃḍavānapi cāpare||

vaiśaṃpāyananu hel̤idanu: “hīgè hel̤i ā ghaṭotkacanu itararu pāṃḍavarannu hòttukòl̤l̤alu tānu kṛṣṇèyannu èttikòṃḍu pāṃḍavara madhyadalli hòraṭanu.

03145008a lomaśaḥ siddhamārgeṇa jagāmānupamadyutiḥ|
03145008c svenaivātmaprabhāvena dvitīya iva bhāskaraḥ||

amitadyuti lomaśanu tannade ātma prabhāvadiṃda èraḍanèya bhāskarano ènnuvaṃtè siddhara mārgadiṃda hodanu.

03145009a brāhmaṇāṃścāpi tānsarvānsamupādāya rākṣasāḥ|
03145009c niyogādrākṣaseṃdrasya jagmurbhīmaparākramāḥ||

bhīmaparākramigal̤āda rākṣasaru tamma rākṣaseṃdrana ājñèyaṃtè ā illa brāhmaṇarannū èttikòṃḍu hodaru.

03145010a evaṃ suramaṇīyāni vanānyupavanāni ca|
03145010c ālokayaṃtaste jagmurviśālāṃ badarīṃ prati||
03145011a te tvāśugatibhirvīrā rākṣasaistairmahābalaiḥ|
03145011c uhyamānā yayuḥ śīghraṃ mahadadhvānamalpavat||

hīgè ramaṇīyavāgiruva vana-upavanagal̤annu noḍuttā avaru viśāla badariya kaḍè hòraṭaru. mahāvegadalli hoguttiruva ā mahābalaśālī vīra rākṣasaranneri avaru tuṃbā dūravannu svalpave samayadalli prayāṇisidaru.

03145012a deśānmleccagaṇākīrṇānnānāratnākarāyutān|
03145012c dadṛśurgiripādāṃśca nānādhātusamācitān||

avaru mlecchaguṃpugal̤a deśagal̤annū, aneka ratnagal̤a gaṇigal̤annū, nānā dhātugal̤annu hòṃdidda giripādagal̤annū noḍidaru.

03145013a vidyādharagaṇākīrṇānyutānvānarakinnaraiḥ|
03145013c tathā kiṃpuruṣaiścaiva gaṃdharvaiśca samaṃtataḥ||
03145014a nadījālasamākīrṇānnānāpakṣirutākulān|
03145014c nānāvidhairmṛgairjuṣṭānvānaraiścopaśobhitān||
03145015a te vyatītya bahūndeśānuttarāṃśca kurūnapi|
03145015c dadṛśurvividhāścaryaṃ kailāsaṃ parvatottamaṃ||

avaru vidyādhara guṃpugal̤iṃda kūḍidda, vānara kinnarariṃda kūḍidda, hāgèye kiṃpuruṣarū gaṃdharvarū seridda, nadigal̤a jālagal̤iṃda kūḍidda, nānāpakṣikulagal̤iṃda kūḍidda, nānā vidhada mṛgagal̤u baruttidda, maṃgagal̤iṃda śobhitagòṃḍidda bahal̤aṣṭu pradeśagal̤annu, mattu uttara kuruvannū dāṭi vividhāścaryagal̤annul̤l̤a uttama kalāsa parvatavannu kaṃḍaru.

03145016a tasyābhyāśe tu dadṛśurnaranārāyaṇāśramaṃ|
03145016c upetaṃ pādapairdivyaiḥ sadāpuṣpaphalopagaiḥ||

ade pradeśadalli sadā phalapuṣpagal̤annu nīḍuva maragal̤u bèl̤èdu niṃtidda nara-nārāyaṇara āśramavannū kaṃḍaru.

03145017a dadṛśustāṃ ca badarīṃ vṛttaskaṃdhāṃ manoramāṃ|
03145017c snigdhāmaviralaccāyāṃ śriyā paramayā yutāṃ||
03145018a patraiḥ snigdhairaviralairupetāṃ mṛdubhiḥ śubhāṃ|
03145018c viśālaśākhāṃ vistīrṇāmatidyutisamanvitāṃ||
03145019a phalairupacitairdivyairācitāṃ svādubhirbhṛśaṃ|
03145019c madhusravaiḥ sadā divyāṃ maharṣigaṇasevitāṃ||

duṃḍanèya buḍavul̤l̤a, manoramavāda, tèl̤urèṃbègal̤iṃda daṭṭa nèral̤annu nīḍuttidda, èllèḍèyū kāṃtiyannu hòṃdidda, daṭṭa mṛdu cigurèlègal̤annu hòṃdidda, vistāravāda bhārirèṃbègal̤annu hòṃdidda, suṃdaravāda, tuṃbā kāṃtiyuktavāda, gal̤ita haṇṇugal̤a gòṃcalugal̤iṃda sihiyu suriyuttiruva, sadā divya maharṣigaṇagal̤iṃda pūjitavāda badarī vṛkṣavannu kaṃḍaru.

03145019e madapramuditairnityaṃ nānādvijagaṇairyutāṃ||
03145020a adaṃśamaśake deśe bahumūlaphalodake|
03145020c nīlaśādvalasaṃcanne devagaṃdharvasevite||
03145021a susamīkṛtabhūbhāge svabhāvavihite śubhe|
03145021c jātāṃ himamṛdusparśe deśe'pahatakaṃṭake||

adaralli sadā madabharita cilipiliguṭṭuttidda nānārītiya pakṣisaṃkulagal̤iddavu. ā pradeśadalli sòl̤l̤ègal̤āgalī nòṇagal̤āgalī iralilla. alli bahal̤aṣṭu gèḍḍègal̤u, haṇṇugal̤u mattu nīru dòrèyuttittu. eril̤itagal̤illada svābhāvikavāgiye hitavāgiruva suṃdaravāgiruva nīlibaṇṇada hullugāvala pradeśakkè devagaṃdharvaru baruttiddaru. alli mul̤l̤ugal̤iralilla mattu ā pradeśadalli svalpave maṃju bīl̤uttittu.

03145022a tāmupetya mahātmānaḥ saha tairbrāhmaṇarṣabhaiḥ|
03145022c avaterustataḥ sarve rākṣasaskaṃdhataḥ śanaiḥ||

adara hattira baṃdu ā mahātmarū mattu brāhmaṇarṣabharū èllarū nidhānavāgi rākṣasara bhujagal̤iṃda kèl̤agil̤idaru.

03145023a tatastamāśramaṃ puṇyaṃ naranārāyaṇāśritaṃ|
03145023c dadṛśuḥ pāṃḍavā rājansahitā dvijapuṃgavaiḥ||

rājan! anaṃtara pāṃḍavaru dvijapuṃgavara sahita ā puṇya nara-nārāyaṇara āśramavannu noḍidaru.

03145024a tamasā rahitaṃ puṇyamanāmṛṣṭaṃ raveḥ karaiḥ|
03145024c kṣuttṛṭśītoṣṇadoṣaiśca varjitaṃ śokanāśanaṃ||

ā puṇya kṣetradalli sūryana kiraṇavu talupade iddarū kattalèyènnuvude iralilla. a pradeśavu hasivu, bāyārikè, śīta, sèkhègal̤iṃda varjitavāgittu mattu śokavannu nāśagòl̤isuttittu.

03145025a maharṣigaṇasaṃbādhaṃ brāhmyā lakṣmyā samanvitaṃ|
03145025c duṣpraveśaṃ mahārāja narairdharmabahiṣkṛtaiḥ||

alli maharṣigal̤a guṃpukaṭṭittu mattu brahmana kāṃtiyiṃda tuṃbittu. mahārāja! dharma bahiṣkṛta manuṣyarigè alligè praveśavu bahal̤a kaṣṭakaravāguttadè.

03145026a balihomārcitaṃ divyaṃ susammṛṣṭānulepanaṃ|
03145026c divyapuṣpopahāraiśca sarvato'bhivirājitaṃ||

ā āśramadalli naliharaṇa, homa, arcanègal̤ū-sammārjana anulepanādigal̤ū anavaratavāgi naḍèyuttiddavu. divya puṣpahāragal̤iṃda yāvāgalū alaṃkarisalpaḍuttittu.

03145027a viśālairagniśaraṇaiḥ srugbhāṃḍairācitaṃ śubhaiḥ|
03145027c mahadbhistoyakalaśaiḥ kaṭhinaiścopaśobhitaṃ||
03145027e śaraṇyaṃ sarvabhūtānāṃ brahmaghoṣanināditaṃ||

viśāla sruk-sruva-bāṃḍādigal̤u sadā siddavāgiruva suṃdara agnyāgāragal̤iddavu. dòḍḍa dòḍḍa nīrina kalaśagal̤u śobhisuttiddavu. sarvabhūtagal̤igū āśrayadāyakavāda ā āśramavu brahmaghoṣadiṃda mòl̤aguttittu.

03145028a divyamāśrayaṇīyaṃ tamāśramaṃ śramanāśanaṃ|
03145028c śriyā yutamanirdeśyaṃ devacaryopaśobhitaṃ||
03145029a phalamūlāśanairdāṃtaiścīrakṛṣṇājināṃbaraiḥ|
03145029c sūryavaiśvānarasamaistapasā bhāvitātmabhiḥ||
03145030a maharṣibhirmokṣaparairyatibhirniyateṃdriyaiḥ|
03145030c brahmabhūtairmahābhāgairupetaṃ brahmavādibhiḥ||

ā divyāśramavu èllarigū āśrayaṇīyavū, śramavannu hogalāḍisuvaṃtahudū āgittu. kāṃtiyiṃda kūḍidda āśramavu devatègal̤u sadākāla hogi baruttiddudariṃda innū śobhāyamānavāgi kāṇuttittu. phalamūlagal̤annu tiṃdukòṃḍu, jiteṃdriyarāgiruva, nāruḍugè mattu kṛṣṇājinagal̤annu dharisidda, sūrya mattu agniyara tejosamānarāda, tapassiniṃda ātmajñānavannu paḍèdidda, mokṣapararāda maharṣigal̤iṃda mattu niyateṃdriyarāda yatigal̤iṃda, brahmabhūtarāda mahābhāgariṃda mattu brahmavādigal̤iṃda tuṃbikòṃḍittu.

03145031a so'bhyagaccanmahātejāstānṛṣīnniyataḥ śuciḥ|
03145031c bhrātṛbhiḥ sahito dhīmāndharmaputro yudhiṣṭhiraḥ||

dhīmaṃta dharmaputra yudhiṣṭhiranu tanna tammaṃdiròḍanè ā mahātejasvi ṛṣigal̤a bal̤i niyatanāgi, śuciyāgi hodanu.

03145032a divyajñānopapannāste dṛṣṭvā prāptaṃ yudhiṣṭhiraṃ|
03145032c abhyagaccaṃta suprītāḥ sarva eva maharṣayaḥ||
03145032e āśīrvādānprayuṃjānāḥ svādhyāyaniratā bhṛśaṃ||
03145033a prītāste tasya satkāraṃ vidhinā pāvakopamāḥ|
03145033c upājahruśca salilaṃ puṣpamūlaphalaṃ śuci||

divyajñānavannu hòṃdidda ā èlla maharṣigal̤ū baruttidda yudhiṣṭhiranannu noḍi bheṭiyāgi suprītarādaru. svādhyāyaniratarāda avaru avarigè ātithyavannū āśīrvādagal̤annū nīḍidaru. agnisamānarāda avaru prītiyiṃda avanannu vidhipūrvakavāgi śuddhīkarisida nīriniṃda mattu puṣpa, mūla, phalagal̤iṃda satkarisidaru.

03145034a sa taiḥ prītyātha satkāramupanītaṃ maharṣibhiḥ|
03145034c prayataḥ pratigṛhyātha dharmaputro yudhiṣṭhiraḥ||

dharmaputra yudhiṣṭhiranū ā maharṣigal̤a satkāravannu vinayadiṃda mattu prītiyiṃda svīkarisidanu.

03145035a taṃ śakrasadanaprakhyaṃ divyagaṃdhaṃ manoramaṃ|
03145035c prītaḥ svargopamaṃ puṇyaṃ pāṃḍavaḥ saha kṛṣṇayā||
03145036a viveśa śobhayā yuktaṃ bhrātṛbhiśca sahānagha|
03145036c brāhmaṇairvedavedāṃgapāragaiśca sahācyutaḥ||

kṛṣṇèyòḍanè ā anagha acyuta pāṃḍavanu tanna tammaṃdiròḍanè mattu vedavedāṃga pāraṃgatarāda brāhmaṇaròḍanè saṃtoṣadiṃda svargadaṃtidda, iṃdrana aramanèyaṃtidda, divyagaṃdhagal̤iṃda manoharavāda puṇyakara suṃdara aśramavannu praveśisidanu.

03145037a tatrāpaśyatsa dharmātmā devadevarṣipūjitaṃ|
03145037c naranārāyaṇasthānaṃ bhāgīrathyopaśobhitaṃ||
03145038a madhusravaphalāṃ divyāṃ maharṣigaṇasevitāṃ|
03145038c tāmupetya mahātmānaste'vasanbrāhmaṇaiḥ saha||

alli ā dharmātmanu devadevarṣipūjita bhāgīrathiyiṃda śobhitavāda madhuvannu surisuva haṇṇugal̤ul̤l̤a divya maharṣigaṇasevita nara-nārāyaṇara āsthānavannu noḍidanu. brāhmaṇara sahita ā mahātmanu adara bal̤i hogi alli vasatimāḍidanu.

03145039a ālokayaṃto mainākaṃ nānādvijagaṇāyutaṃ|
03145039c hiraṇyaśikharaṃ caiva tacca biṃdusaraḥ śivaṃ||
03145040a bhāgīrathīṃ sutīrthāṃ ca śītāmalajalāṃ śivāṃ|
03145040c maṇipravālaprastārāṃ pādapairupaśobhitāṃ||

nānā dvijagaṇagal̤iṃda kūḍida mainākada baṃgārada śikharavannu, suṃdara biṃdusarovaravannu, sutīrtha, maṃgal̤akara, taṇṇagina śuddha nīrina bhāgīrathiyannu, noḍuttā maṇigal̤aṃtè cigurugal̤annul̤l̤a maragal̤iṃda śobhisuttidda ā aśramadalli nèlasidaru.

03145041a divyapuṣpasamākīrṇāṃ manasaḥ prītivardhanīṃ|
03145041c vīkṣamāṇā mahātmāno vijahrustatra pāṃḍavāḥ||
03145042a tatra devānpitṝṃścaiva tarpayaṃtaḥ punaḥ punaḥ|
03145042c brāhmaṇaiḥ sahitā vīrā nyavasanpuruṣarṣabhāḥ||

manassigè saṃtoṣavannu hèccisuva divya puṣpagal̤a hāsigèyannu noḍuttā ā mahātma pāṃḍavaru alli viharisidaru. alli punaḥ punaḥ devatègal̤igū pitṛgal̤igū tarpaṇagal̤annu nīḍuttā brāhmaṇaròḍanè ā vīra puruṣarṣabharu vāsisidaru.

03145043a kṛṣṇāyāstatra paśyaṃtaḥ krīḍitānyamaraprabhāḥ|
03145043c vicitrāṇi naravyāghrā remire tatra pāṃḍavāḥ||

amaraprabharāda ā naravyāghra pāṃḍavaru draupadiya vicitra āṭagal̤annu noḍuttā alli ramisidaru.”

samāpti

iti śrī mahābhārate āraṇyakaparvaṇi tīrthayātrāparvaṇi lomaśatīrthayātrāyāṃ gaṃdhamādanapraveśe paṃcacatvāriṃśadadhikaśatatamo'dhyāyaḥ|
idu mahābhāratada āraṇyakaparvadalli tīrthayātrāparvadalli lomaśatīrthayātrèyalli gaṃdhamādanapraveśavèṃba nūrānalvattaidanèya adhyāyavu.