pravēśa
।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।
śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita
śrī mahābhārata
āraṇyaka parva
tīrthayātrā parva
adhyāya 141
sāra
pāṁḍavaru draupadiyoḍane subāhuvina rājyavannu dāṭi muṁduvaredudu (1-30).
03141001 yudhiṣṭhira uvāca।
03141001a aṁtarhitāni bhūtāni rakṣāṁsi balavaṁti ca।
03141001c agninā tapasā caiva śakyaṁ gaṁtuṁ vr̥kōdara।।
yudhiṣṭhiranu hēḷidanu: “vr̥kōdara! aṁtarhita bhūtagaḷu mattu balānvita rākṣasariddāre. agni mattu tapassiniṁda hōgalu śakyarāguttēve.
03141002a sannivartaya kauṁtēya kṣutpipāsē balānvayāt।
03141002c tatō balaṁ ca dākṣyaṁ ca saṁśrayasva kurūdvaha।।
kauṁtēya! balavannupayōgisi hasive bāyārikegaḷannu nivārisu. kurūdvaha! ādudariṁda ninna bala mattu dakṣateyannu avalaṁbisu.
03141003a r̥ṣēstvayā śrutaṁ vākyaṁ kailāsaṁ parvataṁ prati।
03141003c buddhyā prapaśya kauṁtēya kathaṁ kr̥ṣṇā gamiṣyati।।
kauṁtēya! kailāsa parvatada kuritu kēḷida r̥ṣiya mātugaḷannu manassinalliyē carcemāḍi, kr̥ṣṇeyu hēge hōguttāḷe ennuvudannu yōcisu.
03141004a atha vā sahadēvēna dhaumyēna ca sahābhibhō।
03141004c sūdaiḥ paurōgavaiścaiva sarvaiśca paricārakaiḥ।।
03141005a rathairaśvaiśca yē cānyē viprāḥ klēśāsahāḥ pathi।
03141005c sarvaistvaṁ sahitō bhīma nivartasvāyatēkṣaṇa।।
03141006a trayō vayaṁ gamiṣyāmō laghvāhārā yatavratāḥ।
03141006c ahaṁ ca nakulaścaiva lōmaśaśca mahātapāḥ।।
vibhō! bhīma! āyatēkṣaṇa! avaḷige hōgalu sādhyavāguvudilla eṁdu nīnu yōcisidare sahadēva mattu dhaumyaroḍane aḍugeyavarannu, ella sēvakarū, paricārakaru, rathagaḷu, kuduregaḷu mattu muṁdina prayāṇada kaṣṭagaḷannu sahisalu aśaktarāda itara vipraru ivarellaroṁdige hiṁdirugu. nāvu mūvaru - nānu, nakula mattu mahātapasvi lōmaśaru - alpāhārigaḷāgi, yatavratarāgi muṁduvareyuttēve.
03141007a mamāgamanamākāṁkṣangaṁgādvārē samāhitaḥ।
03141007c vasēha draupadīṁ rakṣanyāvadāgamanaṁ mama।।
gaṁgādvāradalli draupadiyannu rakṣisikoṁḍu nānu baruvavarege vāsisikoṁḍiru. nanna baravannē nirīkṣisikoṁḍiru.”
03141008 bhīma uvāca।
03141008a rājaputrī śramēṇārtā duḥkhārtā caiva bhārata।
03141008c vrajatyēva hi kalyāṇī śvētavāhadidr̥kṣayā।।
bhīmanu hēḷidanu: “bhārata! rājaputriyu āyāsagoṁḍavaḷū duḥkhārtaḷū āgiddāḷe. ādarū ī kalyāṇiyu śvētavāhana arjunanannu nōḍalōsuga khaṁḍitavāgiyū prayāṇamāḍuttāḷe.
03141009a tava cāpyaratistīvrā vardhatē tamapaśyataḥ।
03141009c kiṁ punaḥ sahadēvaṁ ca māṁ ca kr̥ṣṇāṁ ca bhārata।।
bhārata! arjunanannu nōḍadē ninagāgiruva duḥkhakkiṁtalū heccu duḥkhavu nanagū, sahadēvanigū mattu kr̥ṣṇegū āgiruvudu.
03141010a rathāḥ kāmaṁ nivartaṁtāṁ sarvē ca paricārakāḥ।
03141010c sūdāḥ paurōgavāścaiva manyatē yatra nō bhavān।।
ninna abhiprāyadaṁte bēkādare rathagaḷu, ella paricārakarū, aḍugeyavarū mattu avara mēlvicārakarū hiṁdirugali.
03141011a na hyahaṁ hātumiccāmi bhavaṁtamiha karhi cit।
03141011c śailē'sminrākṣasākīrṇē durgēṣu viṣamēṣu ca।।
nānū kūḍa ninnannu ī rākṣasariṁda tuṁbida, viṣama durgagaḷiṁda kūḍida parvatada mēle biṭṭubiḍalu icchisuvudilla.
03141012a iyaṁ cāpi mahābhāgā rājaputrī yatavratā।
03141012c tvāmr̥tē puruṣavyāghra nōtsahēdvinivartituṁ।।
03141013a tathaiva sahadēvō'yaṁ satataṁ tvāmanuvrataḥ।
03141013c na jātu vinivartēta matajñō hyahamasya vai।।
puruṣavyāghra! ī mahābhāge, yatavrate rājaputriyū kūḍa nīnilladē hiṁdirugalu iṣṭapaḍuvudilla. hāgeyē ninna satata anuvratanāda ī sahadēvanū kūḍa hiṁdirugalu bayasuvudalla. avana manassu idē eṁdu nanage gottu.
03141014a api cātra mahārāja savyasācididr̥kṣayā।
03141014c sarvē lālasabhūtāḥ sma tasmādyāsyāmahē saha।।
mahārāja! adū alladē nāvellarū kūḍa savyasāci arjunanannu nōḍalu lālasarāgiddēve. ādudariṁda nāvellarū oṭṭigē prayāṇamāḍōṇa.
03141015a yadyaśakyō rathairgaṁtuṁ śailō'yaṁ bahukaṁdaraḥ।
03141015c padbhirēva gamiṣyāmō mā rājanvimanā bhava।।
bahaḷaṣṭu kaṁdaragaḷiṁda kūḍida ī parvatavannu rathagaḷa mēle hōgalu sādhyavilla. rājan! kālnaḍugeyalliyē hōgōṇa. ciṁtisabēḍa.
03141016a ahaṁ vahiṣyē pāṁcālīṁ yatra yatra na śakṣyati।
03141016c iti mē vartatē buddhirmā rājanvimanā bhava।।
pāṁcāliyu ellelli hōgalu aśaktaḷō alli nānu avaḷannu ettikoṁḍu hōguttēne. nanage hīge annisuttade. rājan! ciṁtisabēḍa!
03141017a sukumārau tathā vīrau mādrīnaṁdikarāvubhau।
03141017c durgē saṁtārayiṣyāmi yadyaśaktau bhaviṣyataḥ।।
sukumāra vīra mādrīputraribbarannū kūḍa, avarige aśaktavāda kaṣṭa pradēśagaḷige nānu ettikoṁḍu hōguttēne.”
03141018 yudhiṣṭhira uvāca।
03141018a ēvaṁ tē bhāṣamāṇasya balaṁ bhīmābhivardhatāṁ।
03141018c yastvamutsahasē vōḍhuṁ draupadīṁ vipulē'dhvani।।
03141019a yamajau cāpi bhadraṁ tē naitadanyatra vidyatē।
03141019c balaṁ ca tē yaśaścaiva dharmaḥ kīrtiśca vardhatāṁ।।
03141020a yastvamutsahasē nētuṁ bhrātarau saha kr̥ṣṇayā।
03141020c mā tē glānirmahābāhō mā ca tē'stu parābhavaḥ।।
yudhiṣṭhiranu hēḷidanu: “bhīma! ninna ī mātugaḷu ninna balavannu vardhisuttave. draupadiyannu mattu nakula sahadēvarannu ī dūrada dāriyalli ettikoṁḍu hōgalu utsukanāgiddīye. ninage maṁgaḷavāgali. bēre yārigū ī rīti māḍalu sādhyavilla. kr̥ṣṇeyoṁdige ī sahōdararīrvarannū ettikoṁḍu oydare ninna balavū, yaśassū, dharmavū, kīrtiyū heccāguttave. mahābāhu! ninage āyāsavāgadirali mattu ninage sōlāgadirali.””
03141021 vaiśaṁpāyana uvāca।
03141021a tataḥ kr̥ṣṇābravīdvākyaṁ prahasaṁtī manōramā।
03141021c gamiṣyāmi na saṁtāpaḥ kāryō māṁ prati bhārata।।
vaiśaṁpāyananu hēḷidanu: “āga manōrame kr̥ṣṇeyu naguttā hēḷidaḷu: “bhārata! nānu naḍeyuttēne. nanna kuritu ciṁtisabēḍa.”
03141022 lōmaśa uvāca।
03141022a tapasā śakyatē gaṁtuṁ parvatō gaṁdhamādanaḥ।
03141022c tapasā caiva kauṁtēya sarvē yōkṣyāmahē vayaṁ।।
03141023a nakulaḥ sahadēvaśca bhīmasēnaśca pārthiva।
03141023c ahaṁ ca tvaṁ ca kauṁtēya drakṣyāmaḥ śvētavāhanaṁ।।
lōmaśanu hēḷidanu: “kauṁtēya! tapassiniṁda gaṁdhamādana parvatakke hōgalu sādhyavāguttade. pārthiva! kauṁtēya! nīnu, nānu, nakula, sahadēva mattu bhīmasēna nāvellarū tapassinalli toḍagōṇa mattu nāvu śvētavāhana arjunanannu nōḍabahudu.””
03141024 vaiśaṁpāyana uvāca।
03141024a ēvaṁ saṁbhāṣamāṇāstē subāhōrviṣayaṁ mahat।
03141024c dadr̥śurmuditā rājanprabhūtagajavājimat।।
03141025a kirātataṁgaṇākīrṇaṁ kuṇiṁdaśatasaṁkulaṁ।
03141025c himavatyamarairjuṣṭaṁ bahvāścaryasamākulaṁ।।
vaiśaṁpāyananu hēḷidanu: “rājan! hīge avaru mātanāḍikoḷḷuttiruvāga avaru saṁtōṣadiṁda āne kuduregaḷiṁda kūḍida, kirātaru mattu taṁgaṇaru vāsisuva, nūrāru kuṇiṁdaru vāsisuva, amararu iṣṭapaḍuva, himālayadalliruva bahaḷa aścaryakaravāda subāhuvina mahā dēśavannu kaṁḍaru.
03141026a subāhuścāpi tāndr̥ṣṭvā pūjayā pratyagr̥hṇata।
03141026c viṣayāṁtē kuṇiṁdānāmīśvaraḥ prītipūrvakaṁ।।
kuṇiṁdara rāja subāhuvū kūḍa tanna rājyada gaḍiyalli avarannu kaṁḍu prītipūrvakavāgi pūjisi svāgatisidanu.
03141027a tatra tē pūjitāstēna sarva ēva sukhōṣitāḥ।
03141027c pratasthurvimalē sūryē himavaṁtaṁ giriṁ prati।।
avaru ellarū pūjisalpaṭṭu alliyē sukhadiṁda uḷidukoṁḍaru. sūryanu beḷakunīḍidāga avaru himālaya parvatada kaḍe horaṭaru.
03141028a iṁdrasēnamukhāṁścaiva bhr̥tyānpaurōgavāṁstathā।
03141028c sūdāṁśca paribarhaṁ ca draupadyāḥ sarvaśō nr̥pa।।
03141029a rājñaḥ kuṇiṁdādhipatēḥ paridāya mahārathāḥ।
rāja! ā mahārathigaḷu iṁdrasēnana nāyakatvadalli ella sēvakarū, mēlvicārakarū, aḍugeyavarū mattu draupadiya paricārakarellarannū rāja kuṇiṁdādhipatige oppisidaru.
03141029c padbhirēva mahāvīryā yayuḥ kauravanaṁdanāḥ।।
03141030a tē śanaiḥ prādravansarvē kr̥ṣṇayā saha pāṁḍavāḥ।
03141030c tasmāddēśātsusaṁhr̥ṣṭā draṣṭukāmā dhanaṁjayaṁ।।
draupadiyoḍane mahāvīra kauravanaṁda pāṁḍavarellarū ā dēśadiṁda kālnaḍugeyalli nidhānavāgi, dhanaṁjayanannu kāṇuva saṁtōṣadiṁda horaṭaru.
samāpti
iti śrī mahābhāratē āraṇyakaparvaṇi tīrthayātrāparvaṇi lōmaśatīrthayātrāyāṁ gaṁdhamādanapravēśē ēkacatvāriṁśadadhikaśatatamō'dhyāyaḥ।
idu mahābhāratada āraṇyakaparvadalli tīrthayātrāparvadalli lōmaśatīrthayātreyalli gaṁdhamādanapravēśaveṁba nūrānalvattoṁdaneya adhyāyavu.