135 lōmaśatīrthayātrāyāṁ yavakrītōpakhyānaḥ

pravēśa

।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।

śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita

śrī mahābhārata

āraṇyaka parva

tīrthayātrā parva

adhyāya 135

sāra

raibhya mattu yavakrītana katheyannu lōmaśanu prāraṁbhisidudu (1-11). bharadvāja-raibhyara geḷetana; arāvasu-parāvasuvennuva ibbaru raibhyana makkaḷu; bharadvājana maga yavakri (12-13). tanna taṁdeyannu biṭṭu raibhya mattu avana makkaḷannu janaru gauravisuvudannu nōḍi asūyegoṁḍa yavakriyu vēdavannu nēravāgi tiḷidukoḷḷalu ghōra tapassannācarisuvudu (14-16). iṁdranu avana tapassannu nillisalu prayatnisuvudu (17-40). taṁde mattu maganige vēdagaḷu prakaṭitavāguvaṁte iṁdranu yavakrige varavannu nīḍuvudu (41-42).

03135001 lōmaśa uvāca।
03135001a ēṣā madhuvilā rājansamaṁgā saṁprakāśatē।
03135001c ētatkardamilaṁ nāma bharatasyābhiṣēcanaṁ।।

lōmaśanu hēḷidanu: “rājan! illi kāṇuttiruvudu madhuvila saṁgama. bhārata! idu kardamila eṁba hesarina snānaghaṭṭa.

03135002a alakṣmyā kila saṁyuktō vr̥traṁ hatvā śacīpatiḥ।
03135002c āplutaḥ sarvapāpēbhyaḥ samaṁgāyāṁ vyamucyata।।

vr̥tranannu saṁharisida śacīpatiyu alakṣmiyannu paḍedāga samaṁgadalli snānamāḍi sarva pāpagaḷiṁda biḍugaḍe hoṁdidanu.

03135003a ētadvinaśanaṁ kukṣau mainākasya nararṣabha।
03135003c aditiryatra putrārthaṁ tadannamapacatpurā।।

nararṣabha! illiyē maināka parvatavu bhūmiya kukṣadalli mareyāyitu mattu makkaḷannu paḍeyalu aditiyu hiṁde illi aḍuge māḍidaḷu.

03135004a ēnaṁ parvatarājānamāruhya puruṣarṣabha।
03135004c ayaśasyāmasaṁśabdhyāmalakṣmīṁ vyapanōtsyatha।।

puruṣarṣabha! ī parvatarājanannu ēri kūḍalē ayaśaskara, avācanīya alakṣmiyannu dūraviḍabahudu.

03135005a ētē kanakhalā rājanr̥ṣīṇāṁ dayitā nagāḥ।
03135005c ēṣā prakāśatē gaṁgā yudhiṣṭhira mahānadī।।

rājan! ivugaḷu r̥ṣigaḷige priyavāda kanakhala parvatagaḷu. yudhiṣṭhira! illi mahānadi gaṁgeyu kāṇuttāḷe.

03135006a sanatkumārō bhagavānatra siddhimagātparāṁ।
03135006c ājamīḍhāvagāhyaināṁ sarvapāpaiḥ pramōkṣyasē।।

illi bhagavān sanatkumāranu parama siddhiyannu hoṁdidanu. ajamīḍa! illi snānamāḍuvudariṁda nīnu sarvapāpagaḷiṁda muktanāguttīye.

03135007a apāṁ hradaṁ ca puṇyākhyaṁ bhr̥gutuṁgaṁ ca parvataṁ।
03135007c tūṣṇīṁ gaṁgāṁ ca kauṁtēya sāmātyaḥ samupaspr̥śa।।

kauṁtēya! puṇyā ennuva ī nīrina sarōvara, bhr̥gutuṁga parvata mattu gaṁgeya nīrannu amātyaroṁdige muṭṭu.

03135008a āśramaḥ sthūlaśirasō ramaṇīyaḥ prakāśatē।
03135008c atra mānaṁ ca kauṁtēya krōdhaṁ caiva vivarjaya।।

kauṁtēya! alli kāṇisuvudu sthūlaśirasuvina ramaṇīya āśrama. illi ahaṁkāra mattu siṭṭannu biṭṭubiḍu.

03135009a ēṣa raibhyāśramaḥ śrīmānpāṁḍavēya prakāśatē।
03135009c bhāradvājō yatra kaviryavakrītō vyanaśyata।।

pāṁḍavēya! illi kāṇisuvudu śrīmān raibhyana āśrama. illi bhāradvāja kavi yavakrītanu nāśahoṁdidanu.”

03135010 yudhiṣṭhira uvāca।
03135010a kathamyuktō''bhavadr̥ṣirbharadvājaḥ pratāpavān।
03135010c kimarthaṁ ca yavakrīta r̥ṣiputrō vyanaśyata।।

yudhiṣṭhiranu hēḷidanu: “pratāpavān r̥ṣi bharadvājanu yāva guṇagaḷannu hoṁdiddanu mattu r̥ṣiputra yavakrītanu yāva kāraṇakkāgi nāśahoṁdidanu?

03135011a ētatsarvaṁ yathāvr̥ttaṁ śrōtumiccāmi lōmaśa।
03135011c karmabhirdēvakalpānāṁ kīrtyamānairbhr̥śaṁ ramē।।

lōmaśa! ivellavannū naḍedaṁte kēḷa bayasuttēne. dēvategaḷaṁtiruvavara karmagaḷa kīrtaneyannu kēḷalu nanage saṁtōṣavāguttade.”

03135012 lōmaśa uvāca।
03135012a bharadvājaśca raibhyaśca sakhāyau saṁbabhūvatuḥ।
03135012c tāvūṣaturihātyaṁtaṁ prīyamāṇau vanāṁtarē।।

lōmaśanu hēḷidanu: “bharadvāja mattu raibhyaribbarū snēhitarāgiddaru. paraspararannu prītisi avaru ī vanāṁtaradalli oṭṭigē vāsisuttiddaru.

03135013a raibhyasya tu sutāvāstāmarvāvasuparāvasū।
03135013c āsīdyavakrīḥ putrastu bharadvājasya bhārata।।

raibhyanige arāvasu mattu parāvasu eṁba ibbaru makkaḷiddaru. bhārata! bharadvājanige yavakrī ennuva maganiddanu.

03135014a raibhyō vidvānsahāpatyastapasvī cētarō'bhavat।
03135014c tayōścāpyatulā prītirbālyātprabhr̥ti bhārata।।

raibhya mattu avana makkaḷu vidvāṁsarāgiddaru mattu innobbanu tapasviyāgiddanu. bhārata! ādarū bālyadiṁdalū beḷedidda avara prītiyu atulyavāgittu.

03135015a yavakrīḥ pitaraṁ dr̥ṣṭvā tapasvinamasatkr̥taṁ।
03135015c dr̥ṣṭvā ca satkr̥taṁ viprai raibhyaṁ putraiḥ sahānagha।।

anagha! tapasviyāda tanna taṁdeyannu vipraru puraskarisalilla mattu raibhya mattu avana makkaḷannu satkarisuttiddaru ennuvudannu yavakriyu nōḍidanu.

03135016a paryatapyata tējasvī manyunābhipariplutaḥ।
03135016c tapastēpē tatō ghōraṁ vēdajñānāya pāṁḍava।।

pāṁḍava! ā tējasviyu paritapisidanu mattu kōpakke siluki vēdavannu tiḷidukoḷḷalu ghōravāda tapassannu tapisidanu.

03135017a susamiddhē mahatyagnau śarīramupatāpayan।
03135017c janayāmāsa saṁtāpamiṁdrasya sumahātapāḥ।।
03135018a tata iṁdrō yavakrītamupagamya yudhiṣṭhira।
03135018c abravītkasya hētōstvamāsthitastapa uttamaṁ।।

cennāgi samittugaḷiruva mahā agniyalli tanna śarīravannu suḍuttiddanu. iṁdranu ā mahātapassina kuritu tiḷidu saṁtāpagoṁḍanu. yudhiṣṭhira! āga iṁdranu yavakrītana baḷibaṁdu “yāva kāraṇakkāgi nīnu ī uttama tapassannu tapisuttiddīye?” eṁdu kēḷidanu.

03135019 yavakrīruvāca।
03135019a dvijānāmanadhītā vai vēdāḥ suragaṇārcita।
03135019c pratibhāṁtviti tapyē'hamidaṁ paramakaṁ tapaḥ।।

yavakriyu hēḷidanu: “suragaṇārcita! dvijaru kalitu paḍeyuva vēdagaḷu nanage kāṇisikoḷḷali eṁdu nānu ī parama tapassannu tapisuttiddēne.

03135020a svādhyāyārthē samāraṁbhō mamāyaṁ pākaśāsana।
03135020c tapasā jñātumiccāmi sarvajñānāni kauśika।।

pākaśāsana! kauśika! svādhyāyakkāgi nānu idannu kaigoṁḍiddēne. ī tapassiniṁda sarva jñānagaḷannu tiḷiya bayasuttēne.

03135021a kālēna mahatā vēdāḥ śakyā gurumukhādvibhō।
03135021c prāptuṁ tasmādayaṁ yatnaḥ paramō mē samāsthitaḥ।।

vibhō! gurumukhadiṁda vēdavannu paḍeyalu bahaḷaṣṭu samaya bēkāguttade. ādudariṁda adannu īgalē paḍeyalu ī parama yatnadalli toḍagiddēne.”

03135022 iṁdra uvāca।
03135022a amārga ēṣa viprarṣē yēna tvaṁ yātumiccasi।
03135022c kiṁ vighātēna tē vipra gaccādhīhi gurōrmukhāt।।

iṁdranu hēḷidanu: “viprarṣē! nīnu hōgalu icchisuva mārgavu sariyāda mārgavalla! vipra! ī vidhānavu ninna kāryakke baruvudilla. hōgu! gurumukhadiṁda tiḷiduko!””

03135023 lōmaśa uvāca।
03135023a ēvamuktvā gataḥ śakrō yavakrīrapi bhārata।
03135023c bhūya ēvākarōdyatnaṁ tapasyamitavikrama।।

lōmaśanu hēḷidanu: “bhārata! hīge hēḷi iṁdranu horaṭuhōdanu. amitavikrami yavakriyādarō tanna tapassina prayatnavannu muṁduvarisidanu.

03135024a ghōrēṇa tapasā rājaṁstapyamānō mahātapāḥ।
03135024c saṁtāpayāmāsa bhr̥śaṁ dēvēṁdramiti naḥ śrutaṁ।।

rājan! ā mahātapasviya ghōra tapassina uriyiṁda dēvēṁdranu tuṁbā kaṣṭakkoḷagādanu eṁdu kēḷiddēve.

03135025a taṁ tathā tapyamānaṁ tu tapastīvraṁ mahāmuniṁ।
03135025c upētya balabhiddēvō vārayāmāsa vai punaḥ।।

punaḥ mattomme iṁdranu tīvravāda tapassiniṁda suḍuttiruva ā mahāmuniya baḷibaṁdu avanannu taḍedanu.

03135026a aśakyō'rthaḥ samārabdhō naitadbuddhikr̥taṁ tava।
03135026c pratibhāsyaṁti vai vēdāstava caiva pituśca tē।।

“nīnu guriyannu talupalu aśakya. ninna mattu ninna taṁdege vēdagaḷu tāvāgiyē prakaṭavāgabēku ennuva ninna yōcaneyū sariyalla.”

03135027 yavakrīruvāca।
03135027a na caitadēvaṁ kriyatē dēvarāja mamēpsitaṁ।
03135027c mahatā niyamēnāhaṁ tapsyē ghōrataraṁ tapaḥ।।

yavakriyu hēḷidanu: “dēvarāja! ī rītiyalli nanna āseyannu pūraisikoḷḷalāgadiddare mahā niyamagaḷoṁdige innū ghōratara tapassannu tapisuttēne.

03135028a samiddhē'gnāvupakr̥tyāṁgamaṁgaṁ। hōṣyāmi vā maghavaṁstannibōdha।
03135028c yadyētadēvaṁ na karōṣi kāmaṁ। mamēpsitaṁ dēvarājēha sarvaṁ।।

dēvarāja! maghavat! kēḷu! iṁdu nānu bayasidudellavannū māḍalu ninage iṣṭavididdare uriyuttiruva agniyalli nanna dēhada oṁdoṁdu aṁgavannū āhutiyannāgi nīḍuttēne.””

03135029 lōmaśa uvāca।
03135029a niścayaṁ tamabhijñāya munēstasya mahātmanaḥ।
03135029c prativāraṇahētvarthaṁ buddhyā saṁciṁtya buddhimān।।

lōmaśanu hēḷidanu: “mahātma muniya nirdhāravu adeṁdu tiḷida ā buddhivaṁtanu avanannu taḍeyuva upāyada kuritu manassinalliyē ciṁtisidanu.

03135030a tata iṁdrō'karōdrūpaṁ brāhmaṇasya tapasvinaḥ।
03135030c anēkaśatavarṣasya durbalasya sayakṣmaṇaḥ।।

āga iṁdranu anēka nūruvarṣagaḷa durbalanū kr̥śanāgiyū āda tapasvi brāhmaṇana rūpavannu taḷedanu.

03135031a yavakrītasya yattīrthamucitaṁ śaucakarmaṇi।
03135031c bhāgīrathyāṁ tatra sētuṁ vālukābhiścakāra saḥ।।

yavakrītanu tanna śaucakarmagaḷige hōguttidda bhāgīrathiya tīrthakke hōgi alli maraḷina rāśiyiṁda sētuvannu kaṭṭa toḍagidanu.

03135032a yadāsya vadatō vākyaṁ na sa cakrē dvijōttamaḥ।
03135032c vālukābhistataḥ śakrō gaṁgāṁ samabhipūrayan।।
03135033a vālukāmuṣṭimaniśaṁ bhāgīrathyāṁ vyasarjayat।
03135033c sētumabhyārabhacchakrō yavakrītaṁ nidarśayan।।

ā dvijōttamanu tānu hēḷida mātinaṁte naḍedukoḷḷadē iddāga yavakrige pāṭhakalisalu iṁdranu oṁdoṁdē muṣṭi maraḷannu bhāgīrathiyalli hākuttā gaṁgeyannu maraḷiniṁda tuṁbi sētuve kaṭṭalu prāraṁbhisidanu.

03135034a taṁ dadarśa yavakrīstu yatnavaṁtaṁ nibaṁdhanē।
03135034c prahasaṁścābravīdvākyamidaṁ sa munipuṁgavaḥ।।

sētuve kaṭṭalu prayatnisuttidda avanannu nōḍida ā punipuṁgava yavakriyu doḍḍadāgi nakku ī mātugaḷannāḍidanu:

03135035a kimidaṁ vartatē brahmankiṁ ca tē ha cikīrṣitaṁ।
03135035c atīva hi mahānyatnaḥ kriyatē'yaṁ nirarthakaḥ।।

“brāhmaṇa! idēnu naḍeyuttide? ēnu māḍalu prayatnisuttiddīye? nīnu māḍuttiruva ī mahā prayatnavu nirarthaka!”

03135036 iṁdra uvāca।
03135036a baṁdhiṣyē sētunā gaṁgāṁ sukhaḥ paṁthā bhaviṣyati।
03135036c kliśyatē hi janastāta taramāṇaḥ punaḥ punaḥ।।

iṁdranu hēḷidanu: “gaṁgege sētuveyannu kaṭṭidare dāṭalu sulabhavāguttade. tāta! punaḥ punaḥ hōgi baruva janarige kaṣṭavāguttide.”

03135037 yavakrīruvāca।
03135037a nāyaṁ śakyastvayā baddhuṁ mahānōghaḥ kathaṁ cana।
03135037c aśakyādvinivartasva śakyamarthaṁ samārabha।।

yavakriyu hēḷidanu: “atipravāhadiṁda hariyuttiruva idakke sētuveyannu kaṭṭalu sādhyavilla. aśakyavāgiruvudannu māḍuvudannu biṭṭu śakyavādudannu prayatnisu.”

03135038 iṁdra uvāca।
03135038a yathaiva bhavatā cēdaṁ tapō vēdārthamudyataṁ।
03135038c aśakyaṁ tadvadasmābhirayaṁ bhāraḥ samudyataḥ।।

iṁdranu hēḷidanu: “nīnu hēge vēdagaḷigāgi aśakyavāda tapassinalli toḍagiddīyō hāge nānū kūḍa ī aśakyavādudannu māḍuva bhāravannu hottiddēne.”

03135039 yavakrīruvāca।
03135039a yathā tava nirarthō'yamāraṁbhastridaśēśvara।
03135039c tathā yadi mamāpīdaṁ manyasē pākaśāsana।।
03135040a kriyatāṁ yadbhavēcchakyaṁ mayā suragaṇēśvara।
03135040c varāṁśca mē prayaccānyānyairanyānbhavitāsmyati।।

yavakriyu hēḷidanu: “tridaśēśvara! pākaśāsana! suragaṇēśvara! nanna prayatnavu ninna ī prayatnadaṁte nirarthakaveṁdu nīnu yōcisuveyādare, śakyavāda ēnannu nānu māḍabēku?””

03135041 lōmaśa uvāca।
03135041a tasmai prādādvarāniṁdra uktavānyānmahātapāḥ।
03135041c pratibhāsyaṁti tē vēdāḥ pitrā saha yathēpsitāḥ।।
03135042a yaccānyatkāṁkṣasē kāmaṁ yavakrīrgamyatāmiti।
03135042c sa labdhakāmaḥ pitaramupētyātha tatō'bravīt।।

lōmaśanu hēḷidanu: “iṁdranu ā mahātapasvige kēḷida varagaḷannu koṭṭanu - “ninagū mattu ninna taṁdegū nīnu bayasidaṁte vēdagaḷu prakaṭitavāguttave. mattu nīnu ēnennellā bayasiddīyō avugaḷannū paḍeyuttīye. yavakri! īga hōgu!” bayasiddudannu paḍeda avanu tanna taṁdege hōgi hēḷidanu.

samāpti

iti śrī mahābhāratē āraṇyakaparvaṇi tīrthayātrāparvaṇi lōmaśatīrthayātrāyāṁ yavakrītōpakhyānē paṁcastriṁśadadhikaśatatamō'dhyāyaḥ।
idu mahābhāratada āraṇyakaparvadalli tīrthayātrāparvadalli lōmaśatīrthayātreyalli yavakrītōpakhyānadalli nūrāmūvattaidaneya adhyāyavu.